पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ चरकसंहिता। [ चिकित्सितस्थानम् प्रक्षिप्तोद्धतमप्येनं पुनस्तत् प्रक्षिपेद्रसे । शिलाजतुप्रयोगेषु विदाहीनि गुरुणि च । कोणे सप्ताहमेतेन विधिना तस्य भावना ॥ १८ ॥ वर्जयेत्सर्वकालं तु कुनखाने परिर्वजेयत् ॥ ते खत्यन्तविरुद्धत्वादश्मनो भेदनाः परम् । पूर्वोक्तेन विधानेन लोहेश्चूर्णीकृतैः सह । लोके दृष्यास्ततस्तेषां प्रयोगः प्रतिपिध्यते ॥२५॥ तत्पीतं पयसा दद्याद्दीर्घमायुःसुखान्धितम् । पयांसि तक्राणि रसा: सयूपा- जराव्याधिप्रशमनं देहदायंकरं परम् । स्तोयं समूचा विविधाः कषायाः। मेधास्तृतिकरं धन्यं क्षीराशी तत्प्रयोजयेत् । आलोडनार्थ गिरिजस्य शस्ता- प्रयोगः सप्तसप्ताहात्रयश्चैकश्च सप्तकः । स्ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम् ॥ २६ ॥ निर्दिष्टस्त्रिविधस्तस्य परो सध्योऽधरस्तथा । न सोऽस्ति रोगो भुवि साध्यरूपः पलमर्द्धपलं की साना तस्य त्रिधा मता ॥ १९॥ शिलाहयं यत्न जयेत्प्रसव । तत्कालयोगैर्विधिभिः प्रयुक्तं शिलाजतुभावनाविधिमाह-प्रक्षिप्तेत्यादि ।-प्रक्षिप्तान- स्वस्थत्य चोर्जा विपुलां ददाति ॥ २७ ॥ न्तरसुद्धृतं प्रक्षिप्तोद्धृतम् । लौहैः सहेति भागानियन लौह- शिलाजतुरसायनम् । समानभागता शिलाजतुनः 1 प्रयोगः सप्तसप्ताहा इति सप्त- अनलोकः॥ सप्ताहव्यापकप्रयोग इत्यर्थः, एवं अयश्चैकश्च सप्तक इसपि करप्रचितिके पादे दश पट् च महर्पिणा । घोद्धव्यम् ॥ १८-१९ ॥ रसायनानां सिहानां संयोगाः समुदाहताः॥२८॥ जातेविशेपं सविधि तस्य वक्ष्याम्यतःपरम् । इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंरहते चिकित्ति- हेमाद्याः सूर्यसन्तप्ता नवन्ति गिरिधातवः । तस्थाने करप्रचितिको नाम रसायनपादतीयः ॥ जत्दाभं मृदुमृत्स्नाच्छं यन्मलं तच्छिलाजतु ॥२०॥ शिलाजतुप्रयोगेग्विति बहुवचनालोचना येन प्रयोगभेदो मधुरश्च सतिक्तश्च जपापुप्पनिभश्च यः । विस्थीरुल क्षेगः । शिलाजनुप्रयोग गुगनिधेऽपि विशेष- कटुर्विपाके शीतश्च स सुवर्णस्य निस्त्रयः ॥ २१॥ वननात्क्षीरादिप्रयोगः । सर्वकालगिति चावदसायनाहिता रूप्यस्य कटुका श्वेतः शीतः स्वादु विपच्यते। गुणाः सन्ति । फेचित्तु बावजी फुनसस्यैव वर्जनमाहुता- ताम्रस्य वर्हिकण्ठाभस्तित्तोष्णः पच्यते कटुः ॥ २२ ॥धान्तरोक्तम्-"चावचीवितं कुनलांश्च वियजयेत्" इति । शिलाजतुप्रयोग स्तौति- सोऽस्तीसादि ।। २५-२८॥ यस्तु गुग्गुलुकाभासस्तितको लघणान्वितः 1 कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ॥ २३ ॥ इति महामहोपाध्याचचरकचतुराननधीनशमपाणिदत्त- विरचितायामाबुइँददीपिकायां बरकतात्पनीटी- गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः । कायां करप्रचितीयरचायनपादन्याया। रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते । यथाक्रम वातपित्ते श्लेष्मपित्ते कफे त्रिपु । विशेषतः प्रशस्यन्ते मला हेमादिधातुजाः ॥ २२ ॥ अथात आयुर्वेदसमुत्थानीयं रसायनपाद सविधिगिति विधानसहितम् । शिलाजतुविधानं च यथा- व्याख्यास्यामः॥१॥ क्रमं वातपित्ते" इत्यादि अन्धेन वक्तव्यम् । हेमादिशब्देनेह इति ह साह भगवानानेयः ॥ २॥ हेमादिसम्भवस्थानभूतशिलोच्यते । यतः न साक्षात् सु- ऋपयः खलु कदाचित् शालीना यायावराव ना- वर्णादिभ्य एव शिलाजतु भवति । नृत्वं मसृणम्, अच्छं म्यौपध्याहारीःसन्तः साम्पनिकामन्दचेप्याश्च नाति खच्छम् । यस्तु रूप्यभवे कटुरसे विरुद्धो खार्दुः पाक उक्तः। कल्या प्रायेण बभूवुःाते सर्वालामितिकर्तव्यतानाम- स उत्सर्गापवादन्यायेन ज्ञेयः । उप्णस्य ताम्रभवस्य तथा समर्थाः सन्तोग्राम्यवासकृतसात्मदोपं मत्वा पूर्वनि- त्रयाणां च शीतलयुक्तानामत्युष्णशीतवीर्यताया अवकाशो नास्ति, यतः, सामान्यगुणकथने 'नात्युष्णशीतम' इतिपदेन, वासमपगतग्राम्यदोपं शिवं पुण्यमुदार मध्यमगम्य- उष्णस्य शीतस्य च वीर्यस्य प्रको निषिध्यते । तेन, नात्यु- मनकरत्ननिचयमचिन्त्याद्भुतप्रभावं ब्रह्मर्पिसिद्धचा- भसुकृतिभिर्गङ्गाप्रभवमसरगन्धर्वकिन्नरानुचरित- प्णशीतत्वं विधीयते । ततश्च शिलाजतुनि वीर्य शीतं उणे रणानुचरितं दिव्यतीर्थोपधिप्रभवमतिशरण्यं हिम- वाऽभिहितमपि न बलवद्भवतीति लभ्यते ॥ २०-२४ ॥ १गुरुरिति पाठान्तरन् । १ कुलत्यानिति पाठान्तरम् । २ शक्तानीति पाठान्तरन् । चतुर्थः पादः।