पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता - + चन्तममराधिपाभिगुप्तं जग्मुर्भृग्यशिरोऽनिवसिष्ठक- स्थिला आयुर्वेदोक्तारोग्यसाधनधर्मादिसाधनप्रका श्यपागस्त्यपुलस्त्यवामदेवासितगौतमप्रभृतयो म- जानुग्रहः कृत एवेत्यर्थः । 'अयम्' शब्द उभा हर्षयः, तानिन्द्रःसहनगमरगुरुवरोऽनवीत्-३ शब्दाभ्यां योजनीयः । प्रजापतये ब्रोति च्छेदः । .आयुर्वेदसमुत्थानीयो नाम रसायनपादः पारिशेष्या- मल्पायुमत्त्येति योजना । अल्पत्यादायुप इति शेपः । दुच्यते । आयुर्वेदसमुत्थानमसिन्नस्तीति मत्वर्थ प्रत्यये. स्तपःप्रमृतीनां सञ्चयोऽस्मिन्नायुपि तत् तथा । 'प्रति' णायुर्वेदसमुत्थानीयः। शालीनत्वं बायावरत्वं च कर्पणकर्म-गैन्यादिभिः प्रत्येक संवध्यते । 'अथ' शब्दश्चाधिकारे । विशेषाऽपरिग्रहात् । सम्पन्नमनु उपयुज्यन्त इति साम्प- मैत्रीकारुण्यमधिकृल य ब्रह्मा प्रजापतयेऽदात्, त निकाः । नातिकल्या इति नातिनीरोगाः । इतिकर्तव्यता तुमर्हथेति योजना । यद्यपि च ऋपिभरद्वाजद्वारापि व्यापारः । इन्द्रपर्यायकथनं स्तुत्वधम्, स्तुतिश्चैयमिन्द्रस्यायुर्वे- दधिगतायुर्वेदः, तथापि ग्रामवासकृतमनोग्लान्या न दप्रकाशकलात् ॥ १-३॥ स्फुटार्थो वर्तत इति शझ्या पुनरिन्द्रस्तमुपादिशति । स्वागतम्, ब्रह्मविदां ज्ञानतपोधनानां ब्रह्मपीणा- श्राविणी अलम्बुपा शीतपुष्पा । अतिच्छन्ना मधुरिका ॥४- मस्ति मनोग्लानिरप्रभावत्वं वैस्वयं चैवर्यच ग्राम्य ब्रह्मसुवर्चला नामोपधिर्या हिरण्यक्षीरा पुष्क वासकृतमसुखमसुखानुवन्धं च, ग्रास्यो हि वासो मूलमशस्तानां तत्तः पुण्यकृगिरनुग्रहः प्रजानाम्: विज्ञायते, सुवर्णक्षीय सूर्यमण्डलाकारपुष्पी, नारी सदशपना, आदित्यपर्णी नामोपधिर्या सूर्यकान्ता स्वशरीरमवेक्षितुं काल, कालश्चायमायुर्वेदोपदे- शस्य ब्रह्मपीणामात्मनःप्रजानां चानुग्रहार्थमायुर्वेद- नामौपधिरश्ववलेति विनायते या वल्वजसदृशप- भश्विनौ मां प्रायच्छता, प्रजापतिरश्विभ्यां च, भा, काष्ठगोधा नामौपधिोधाकारा, सर्पा नामो- प्रजापतये ब्रह्मा प्रजानामल्पमायुर्जराव्याधिवहुल पधिः सर्पाकारा, सोमो नामौपधिराजः पञ्चदशप- मसुखमसुखानुवन्धमल्पत्वादल्पतपोदमनियमदा-चीस सोम इव हीयते वर्द्धते च, पझा नामौरधिः नाध्ययनसंचयं मत्वा पुण्यतममायुःप्रकर्पकर जरा- च्याधिप्रशमनं ऊर्जस्करममृतं शिवं शरण्यमुदात्तं पझाकारा पद्मरक्ता पद्मगन्धा च, अजा नामौषधि- मत्तःश्रोतुमर्हथोपधारयितुं प्रकाशयितुंच प्रजानुन- रजनीति विज्ञायते, नीला नामोपधिस्तु नील- हार्थमार्प ब्रह्मचर्य प्रति मैत्रीकारुण्यमात्मनश्चानुत्तमं क्षीरपुप्पी लताप्रतानबहुला इत्यासामष्टानामोप- पुण्यमुदारं ब्राह्ममक्षयं कर्मेति ॥ ४॥ धीनां यां यामेवोपलभेत, तस्यास्तस्याः स्वरसस्य तच्छुत्वा विबुधपतिवचनमृपयः सर्व एवामर- सौहित्यं गत्वा स्नेहभावितायामाईपलाशद्रोण्यां वरमृम्भिस्तुष्टुवुः प्रहृष्टाश्च तद्वचनमभिननन्दुश्चेति सपिधानायां दिग्वासाः शयीत, तन प्रलीयते प- एमालेन पुनःपुनः सम्भवति, तस्याजं पयः प्रत्यव- . अथेन्द्रः तदायुर्वेदामृतमृपिभ्यः संक्राम्योवाचैः स्थापनम् ; पण्मासेन देवतानुकारी भवति वयोव- तत्सर्वमनुष्ठेयम्, अयं च कालो रसायनानां दिव्या- स्वराकृत्तिवलप्रभाभिः, स्वयंचास्य सर्ववाचो ग- श्चौपधयो हिमवत्प्रभवाः प्राप्तवीर्याः, तद्यथा | तानि प्रादुर्भवन्ति दिव्यं चास्य चक्षुः श्रोत्रं भवति ऐन्द्री ब्राह्मी पयस्या क्षीरपुप्पी श्रावणी महाश्राव- गतिर्योजनसहलं दशवर्षसहस्रापयायुरनुपद्रवं चे. णी शतावरी विदारी जीवन्ती पुनर्नवा नागवला स्थिरा पचा छत्रातिच्छना मेदा महामेदा जीवनी- याश्चान्याः पयसा प्रयुक्ताः पण्मासात्परमायुर्व ब्रह्मसुवर्चलाप्रभृतयोऽत्रोतालक्षणा दिव्यौपधयो नातिप्र- यस्तरुणमनामयत्वं स्वरवर्णसम्पदामुपचयं मेधा- सिद्धाः । आदित्यपर्णो सूर्यावर्तमेव देशविशेषजात केचिद्ध- स्मृतिमुत्तमचलमिष्टांश्वापरान भावानावहन्ति सि-यन्ति । अश्ववलेति ज्ञायत इति ऋषिभिरेवानेन नाना डाः॥६॥ ज्ञायते, न लौकिकैलॊकाऽप्रसिद्धत्वात् । सोम इच वर्द्धते इन्द्रोक्तं रसायनम् । हीयत इति यथा सोमवृद्धिक्षयो, तथा तत्कालमेव तस्य असुखानुवन्धमिति रोगरूपमसुखमनुवनातीत्यसुखानुच- वृद्धिक्षयौ भवतः । प्रलीयत इति हुतो भवति । अन्ये तु न्धम् । मूलमिति कारणम् । कृतः प्रधानुग्रह इति ग्रामे मूर्च्छतीति वर्णयन्ति । प्रत्यवस्थापनमिति आहारसेवायां योज्यमित्यर्थः । सर्ववाचो गतानि सर्ववाक्यविशेपाः ॥७॥ १ भुव इति पाठान्तरम् । २ रोगरूपमनर्थमनुवन्नाती- त्यमुखानुबन्धमिति पाठान्तरम् । १ अर्हतेति पाठान्तरम् । २ पञ्चदशपर्ण इति पाठान्तरम् ।