पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ चरकसंहिता। [चिकित्सितस्थानम् 1 भवन्ति चात्र । प्रक्षिप्य पोडशी मात्रां विहायायासमैथुनम् । दिव्यानामोपधीनां यः प्रभावः स भवद्विधैः। जीर्ण जीर्ण च भुञ्जीत पष्टिकं क्षीरसर्पिपा ॥ २२ ॥ शक्यः सोढुमशक्यस्तु स्यात् सोढुमकृतात्मभिः ८ सर्वरोगप्रशमनं वृप्यमायुप्यमुत्तमम् । ओपधीनां प्रभावेण तिष्टतां स्वे च वर्मनि । सत्त्वस्मृतिशरीराग्निबुद्धीन्द्रियवलप्रदम् ॥ २३ ॥ भवतां निखिलं श्रेयः सर्वमेवोपपत्स्यते ॥ ९ ॥ परमूर्जस्करं चैव वर्णखरकर तथा । वानप्रस्थैर्गृहस्थैश्च प्रयतैनियतात्मभिः। चिपालक्ष्मीप्रशमनं सर्ववाचोगतप्रदम् ॥ २४ ॥ शक्या ओषधयो ोताः सेवितुं विपयाभिजाः १० सिद्धार्थतां चाभिनवं वयश्च एतदिव्यं रसायनमृपिभिस्तद्विधैर्चा सेव्यमिति दर्शचनाह- प्रजाप्रियत्वं च यशश्च लोके । दिव्यानामित्यादि । विपयाभिजा इति खोचितपुण्यदेशे प्रयोज्यमिच्छद्भिरिदं यथाव- जाता इत्यर्थः, अपुण्ये तु देशे दिव्योपधिजन्मैच न भवति, द्रसायनं ब्राह्ममुदारवीर्यम् ॥ २५ ॥ भवन्त्योऽपि निवार्या भवन्तीति भावः ॥ ८-१०॥ इन्द्रोक्तरसायनम् । तासु क्षेत्रगुणस्तेषां मध्यमेन च कर्मणा । वत्यानामिलादी जोकमगुरु । द्वारदा शाकतरुः, मृदुवीर्यतया तासां विधियः स एव तु ॥ ११ ॥ कन्छु । श्रीपर्णी गाम्भारी । पलाशक्षारः पलाशक्षारो- पर्येष्टुं ताः प्रयोक्तुं वा ये समर्थाः सुखार्थिनः । दकम् । मुचाक्षइति मुविशुदे । अग्निसमानिति वन्यनुरू- रसायनविधिस्तेपासयमन्यः प्रशस्यते ॥ १२॥ पाम् । पोडशीमात्रामिति धामलकादिचूर्णयुक्ततापेक्षया सम्प्रति ब्रह्मसुवर्चलादीनां यथा मृदुवीर्यत्वं भवति, पोडशभागो हेमादिचूर्णाशासः ॥ १३-२५ ॥ तदाह-तारिखत्यादि । क्षेत्रगुणैरिति हिमालयादिप्रशस्त- समर्थानामरोगाणां धीमतां नियतात्मनाम् । शव्यतिरिक्तक्षेत्रधर्मैः । तेपामिति पिव्यतिरिकानां वान- कुटीप्रवेशः क्षणिनां परिच्छन्दतां हितः॥ २६ ॥ प्रस्थादीनाम् । मध्यमेन च कर्मणेति असम्यक्प्रयोगेण । अतोऽन्यथा तु ये तेपां सौर्यमारुतिको विधिः । किंवा, अनतिमहादृष्टेन ॥ ११-१२ ॥ ताभ्यां श्रेष्टतरः पूर्वो विधिः स तु सुदुष्करः ॥२७॥ वल्यानां जीवनीयानां बृहणीयाश्च या दश। रसायनविधिभ्रंशाजायेरन् व्याधयो यदि । वयसः स्थापनानां च खदिरस्यासनस्य च ॥ १३॥ | यथास्यमापधं तेषां कार्य मुक्त्वा रसायनम् ॥२८॥ खजूराणां मधूकानां मुस्तानामुत्पलस्य च । सत्यवादिनमक्रोधं निवृत्तं मद्यमैथुनात् । मृद्धीकानां विडङ्गानां बचायाचित्रकस्य च ॥१३॥ अहिंसकमनायालं प्रशान्तं प्रियवादिनम् ॥ २९ ॥ शतावर्याः पयस्यायाः पिप्पल्या जोड़कस्य च । याज्यशौचपरं धीरं दाननित्यं तपस्विनम् । ऋड्या नागवलायाश्च द्वारदाया धवस्य च ॥ १४ ॥ देवगोब्राह्मणाचार्यगुरुवृद्धार्चने रतम् ॥ ३०॥ त्रिफलाकण्टकार्योश्च विदार्याश्चन्दनस्य च । आनृशंस्यपरं नित्यं नित्यं करुणचेदिनम् । इथूणां शरमूलानां श्रीपर्णात्तिनिशस्य च ॥ १५॥ समजागरणस्वप्ननित्यं क्षीरवृताशिनम् ॥ ३१ ॥ रसाः पृथक् पृथग्नाह्याः पलाशक्षार एव च । देशकालप्रमाणशं युक्तिशमनहङ्गतम् । एप पलोन्मितान् भागान् पयो गव्यं चतुर्गुणम् १६ शस्ताचारमसंकीर्णमध्यात्मप्रवणेन्द्रियम् ॥ ३२ ॥ दे पाने तिलतैलस्य द्वे च गव्यस्य सर्पिषः । उपासितारं वृद्धानामास्तिकानां जितात्मनाम् । तत्साध्यं सर्वमेकन सुसिद्धं स्नेहमुद्धरेत् ॥ १७ ॥ धर्मशास्त्रपरं विद्यान्नरं नित्यरलायनम् ॥ ३३ ॥ तत्रामलकचूर्णानामाढकं शतभावितम् । गुणैरेतैः समुदितः प्रयुझे यो रसायनम् । खरसेनैव दातव्यं क्षौद्रस्याभिनवस्य च ॥ १८॥ रसायनगुणान् सान्यथोक्तान् स समश्नुते ॥ ३४॥ शर्कराचूर्णपात्रं च प्रस्थमेकं प्रदापयेत् । आचाररसायनम् । तुगाक्षीर्याः सपिप्पल्याः स्याप्यं संमूर्च्छितं च तत् कुटोप्रावेशिकरसायन विषयान् वातातपिकरसायनदिप- सुचौक्षे मार्तिके कुंभे सासार्ध घृतभाविते। यांश्च पुरुषानाह-समर्थानामित्यादि ।-क्षणिनामिति व्या- मात्रामग्निसमां तस्य तत ऊर्ध्व प्रयोजयेत् ॥ २०॥ पारकरणं प्रति स्वतन्त्राणाम् । सूर्यमारुतसेवयाऽपि कियत हेमताम्रप्रवालानामयसः स्फटिकस्य च । इति सौर्यमारुतिकः . । सामान्येन रसायनविपयपुरुप- मुक्तावैदूर्यशङ्खानां चूर्णानां रजतस्य च ॥ २१ ॥ गुणानुक्ता विशेपेण गुणानाह-सत्यवादिनमित्यादि ।---- १ कर्मणीति पाठान्तरम् । २ तास्त्विति पाठान्तरम् । १ जपेति पाठान्तरम् ।