पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १] चक्रदत्तव्याख्यासंवलिता । रुणया सत्वानि पश्यतीति करुणवेदी । असशीर्णः कुलजः। भगोऽपि सूर्यभेदः । सोमाभिपतित इति सोमाभिपातन- निखयोगेन रसायनप्रयोगो यस्य स निखरसायनः ॥२६-३४॥ रोगेण पीडित इत्यर्थः । अतिपचित इति वा पाठः, तत्रा. यथास्थूलमनिर्वाह्यदोपान शारीरमानसान् । प्यतिपचनेन सोमपानातियोगं दर्शयति । ग्रहाः सोमपान- पात्राणि । स्तोत्राणि रतवाः स्तावकवाचः । शस्त्राणीति कृत्वा रसायनगुणैर्जन्तुर्युज्यते न कदाचन ॥ ३५ ॥ केचित्, शस्यतेऽनेनेति सामगव्यतिरिक्त स्तोत्रमाहुः । श- योगा द्यायुःप्रकर्षार्थाजरारोगनिवर्हणाः । स्वाणि अस्त्राण्येव, वपट्युक्तानि शस्त्राणि च यज्ञे कल्प्यन्त मनाशरीरशुद्धानां सिध्यन्ति प्रयतात्मनाम् ॥ ३६॥ एव । धूम्राश्च पशव इति धूमवर्णपशवः, एवंवर्णाश्च पशवः तदेतन भवेद्वाच्यं सर्वमेव हतात्मसु । श्रेष्ठा भवन्ति । सवन इति यज्ञस्थाने । सौत्रामणी यज्ञवि- अरुजेभ्योऽद्विजातिभ्यः शुश्रूपा येषु नास्ति च ३७ शेपः । अतिशक्तित इति निजशकरप्यतिरेकेण ॥३८-४८॥ शुद्ध्यैव प्रयतात्मतायां लब्धायां पुनस्तदभिधानमितरमा- मृत्युव्याधिजरावश्यैर्दुःखप्रायः सुखार्थिभिः । नसगुणेषु प्रयतात्मताया अभ्यर्हिततोपदर्शनार्थम् । अरुजे. किं पुनर्भिपजो मत्यैः पूच्या तिशक्तितः॥४९॥ भ्योऽद्विजातिभ्यः सुश्रूया येयु पुष्पेषु नास्ति, तेषु चैतन्न शीलवान्मतिमान् युक्तो द्विजातिः शास्त्रपारगः। वाध्यमिति योजना ॥३५---३७ ॥ | प्राणिभिर्गुरुवत्पूज्यः प्राणाचार्यः स हि स्मृतः॥५०॥ ये रसायनसंयोगा वृण्या योगाश्च ये मताः । विद्यासमाप्ती भिपजो द्वितीया जातिरुच्यते । यचौपधं विकाराणां सर्व तद्वैद्यसंश्रयम् ॥ ३८ ॥ अश्रुते वैद्यशब्दं हि न वैद्यः पूर्वजन्मना ॥ ५१॥ प्राणाचार्य बुधस्तस्माद्धीमन्तं चेदपारगम् । विद्यासमाप्ती ब्राह्म वा सत्वमामथापि या अश्विनाविव देवेन्द्रः पूजयेदतिशक्तितः ॥ ३९ ॥ शुवमाविशति शानात्तस्माद्वैद्यो द्विजः स्मृतः ॥५२॥ अश्विनौ देवभिपजौ यशवाहाविति स्मृतौ । नाभिध्यायेन्न चाकोशेदहितं न समाचरेत् । दक्षस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितम्॥४०॥ प्राणाचार्य बुधः कश्चिदिच्छन्नायुरनित्वरम् ॥५३॥ प्रशीर्णा दशनाः पूणो नेने नष्टे भगस्य च । वैद्यशब्दद्विजशब्दयोः प्रवृत्तिनिमित्तमाह---विद्येत्यादि ।- वनिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः॥४१॥ तेन, विद्यायोगाद् वैद्यत्वं तथा विद्यासमाप्तिलक्षणजन्मना चिकित्सितः शशी ताभ्यां गृहीतो राजयक्ष्मणा ! द्विजत्वं भवतीत्युक्त भवति । ब्राहां वा आप चा इति सोमाभिपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी ॥४२॥ | विकल्पो वैद्यविशेषाभिप्रायाद्भवति, तयोर्यो नैष्ठिकचिकि- भार्गवश्चयवनः कामी वृद्धः सन् विकृतिं गतः। त्सार्थः, तस्य ब्राह्मम्, इतरस्य तु लोकानुग्राहिण आर्पमिति स्था ॥ ४९-५३ ॥ चीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा ॥ ४३ ।। चिकित्सितस्तु संश्रुत्य यो वाऽसंश्रुत्य मानवः । एतैश्वान्यैश्च बहुभिः कर्मभिर्भिपगुत्तमौ । नोपाकरोति वैद्याय नास्ति तस्येह निष्कृतिः ॥ ५४॥ बभूवतुर्भृशं पूज्याचिन्द्रादीनां महात्मनाम् ॥ ४ ॥ ग्रहाः स्तोत्राणि मन्त्राणि तथा नाना हवींपि च । भिषगप्यातुरान् सर्वान् स्वसुतानिच यत्नवान् । आराधेभ्यो हि संरक्षेदिच्छन् धर्ममनुत्तमम् ॥५५॥ धूम्राश्च पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः॥४५॥ प्रातश्च सबने सोमं शनोऽश्विभ्यां सहाश्रुत्ते । धर्मार्थ नार्थकामार्थमायुर्वेदो महर्पिभिः । प्रकाशितो धर्मपरिच्छद्धिः स्थानमक्षरम् ॥५६॥ सौत्रामण्यांच भंगवानश्विभ्यां सह मोदते ॥ ४६॥ इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः। नार्थार्थ नापि कामार्थमथ भूतदयां प्रति । वते यश्चिकित्सायां स सर्वमतिवर्त्तते ॥ ५७ ॥ स्तूयन्ते वेद्वाक्येषु न तथान्या हि देवताः ॥४७॥ अजरैरमरैस्तावद्विवुधैः साधिपै वैः । कुर्वते ये तु वृत्यर्थं चिकित्सा पण्यविक्रयम् । ते हित्वा काञ्चनं राशि पांशुराशिमुपासते ॥ ५८ ॥ पूज्यते प्रयतैरेवमश्विनौ भिपजाविति ॥ ४८ ।। दारुणैः कृष्यमाणानां गदैवैवस्वतक्षयम् । संम्प्रति, रसायनादिसिद्धिवैद्याधीना, तेन वैद्यस्तुतिमारभते छित्त्वा वैवस्वतान् पाशान् जीवितंच प्रयच्छति ५९ •-य इत्यादि ।-प्राणाचार्यमित्यत्रप्राणिवर्य मिति वा पाठः, तनप्राणिनां यः श्रेष्ठःप्राणिवर्यः । यज्ञं वहत इति यज्ञवाही। १ सोमाभिमातयोगेनेति पाठान्तरम् । २ मआयुरनुत्तममिति तद्यज्ञवाहत्वमेव दर्शयति दक्षस्य हीलादि।--पूष्णः सूर्यस्य ।। पाठान्तरम् ।