पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८६ चरकसंहिता। [चिकित्सितस्थानम् धर्मार्थसशस्तस्य दाता नेहोपलभ्यते । सियम्" इत्यादि । अन्विच्छेदिति रसायनान्महाफलात् तद- पेक्षयाऽल्पफलं वाजीकरणं पश्चादिच्छत. । 'पुरुषः' इति न हि जीवितदानाद्धि दानमन्यद्विशिष्यते ॥६॥ परो धर्म इति मत्वा चिकित्सया । पदेन तरुणपुरुपग्राहिणा चालखी निपिद्धव्यवायी निराक- भूतदया रोति । उफ हि-"अतिबालोत्यसम्पूर्णसर्वधातुः खियो वर्त्तते यः स सिद्धार्थः सुखमत्यन्तमश्नुते॥६१॥इति जन् । उपतप्येत सहसा तटागमिय काजलम् ॥ शुष्क तत्र ग्लोको रक्षं यथा काप्टं जन्तुदग्धं विजर्जरम् । स्पृटमाशु विजीयत आयुर्वेदसमुस्थानं दिव्योपधिविधिं शुभम् तथा वृद्धः स्त्रियो प्रजन् ।" इति । 'नित्यम्' इत्यनेन, न अमृताल्पान्तरगुणं सिद्ध रतरसायनम् ॥ २॥ रसायनवत् सकृत्प्रयोगो नृप्यस्य, किन्त्वाहारवत् सर्वदा सिद्धेभ्यो ब्रह्मचारिभ्यो यदुवाचामरेश्वरः । सर्वोऽपि प्रयोग इति दर्शयति । आत्मवानिलनेन, दुरात्मनो वृप्यकरणं निषेधति । स हि प्ययोगादुपचितधातुः समग- आयुर्वेदसमुत्थाने तत्सर्व सम्प्रकाशितम् ॥ ६३ ॥ म्यागमनमपि कुयीत् । धर्मादयो वृप्यायत्ता एव यथा इत्यग्निवेशकते तन्त्रे चरकप्रतिसंस्कृते चिकित्सित- भवन्ति तदाह-पुत्रस्येलादि । आयतनं कारणम् । एते स्थाने रसायनाध्याये आयुर्वेदसमुत्थानीयो गुणा इति धर्मादयः, वृध्यप्रयोगजनितः पुत्रो धर्मादीन् पितुः नाम रसायनपादश्चतुर्थः । सम्पादयतीलधः । वाजीकरणं यहोक्तम्। तहतुकाले समाप्तश्चायं रसायनाध्यायः। यथाविधिकृतमैथुनप्राधान्येनाभिप्रेतम्, तेन, तिस्रषणीये संश्रुत्येति प्रतिज्ञाय । चिकित्सव पण्यं विकेतव्यमिति "त्रय उरस्तम्भाः" इत्यादिनन्धेन ब्राह्मचर्य यदुक्तम्, तद् चिकित्सापण्यम् । ते हित्वेलादी धर्मार्थ क्रियमाणचिकित्सा महतुकाले यथाविधिकृतमैथुनाप्रतिधकामिति न विरोधः ॥३॥ महाफलत्वेन काञ्चनराशितुल्या इतरा त्वरिकल्पा पांशु-पुत्रस्यायतनं होतद्गुणाश्ते सुताश्रयाः । राशितुल्या । वैबखतक्षयमिति यमगृहम् । संग्रहे रत्नरसा-वाजीकरणमयं च क्षेत्र स्त्री या प्रहर्पिणी ॥४॥ यनमिति हेमादिरत्नसंयुक्तं रसायनम् । आयुर्वेदसमुत्थानं । इप्टा होकैकशोऽप्यर्था परं प्रीतिकरा स्मृताः । प्रकाशितया दिव्योपधिविध्यादि यदुवाच ब्रह्मचारिभ्योः किं पुनः स्त्रीशरीरे ये खवातेन व्यवस्थिताः ॥५॥ ऽमरेश्वरः, तत्प्रकाशितमिति योजना ॥ ५४–६३ ॥ ख्याश्रयो हीन्द्रियार्थी यः स प्रीतिजननोऽधिकम् । इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्त- विरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकाया- स्त्रीपु प्रीतिर्विशेषेण स्त्रीप्नपत्यं प्रतिष्ठितम् ॥ ६॥ मायुर्वेदसमुत्थागीयरसायनपादव्याख्या । धर्मार्थी स्त्रीपु लक्ष्मीश्च स्त्रीपु लोका प्रतिष्ठिताः। समाप्तश्चायं रसायनाध्यायः । सुरूपा यौवनस्था या लक्षणैर्या विभूपिता ॥ ७ ॥ या वश्या शिक्षिता या च सा स्त्री वृप्यतमा मता। सर्ववाजीकरणेभ्यः प्रधानरूपं वाजीकरणमाह-वाजी- द्वितीयोऽध्यायः। त्यादि ।-क्षेत्रमिव क्षेत्रम्, तत्र शुक्ररूपबीजारोहणात् । प्रथमः पादः। अर्था इति शब्दादयः, ते च खोगताधररसकलविहरतरून पादयः प्रसिद्धा एव । धर्मार्थी स्त्रीधिति सहैव पल्या धर्म- अथातः संयोगशरमूलीयं वाजीकरणपादं धर्य इलायुपदेशाद्धर्मः, तथाऽनुरक्ता ली, गृहिणी अर्थर- व्याख्यास्यामः॥१॥ क्षणादि करोतील इत्यर्थः । लिया लक्ष्न्याः संयोगे धन- इति ह माह भगवानानेयः॥२॥ सम्पद्धवतीति स्त्रीपु लक्ष्मीः प्रतिष्टितेखः । वश्या-आयत्ता। खस्थोजस्करसामान्यात् रसायनमनु वाजीकरणं वाच्यम् , शिक्षितेति कामशास्त्रोक्तगीतवादित्रलास्यादिचतुप्पष्टिकलाशि- तत्रापि वाजीकरणे प्रवृत्युपदर्शकप्रकरणयुक्तत्वादादौ संयो- | क्षिता ॥ ४–७ ॥ गशरमूलीय उच्यते । संयोगः शरमूलानामस्मिनस्तीति नानाभत्त्या तु लोकस्य दैवयोगाच्च योपिताम् ॥८॥ संयोगशरमूलीयः ॥ १-२ ॥ तं तं प्राप्य निवर्तन्ते नरं रूपादयो गुणाः । वाजीकरणमन्विच्छेत् पुरुपो नित्यमात्मवान् । वयोरूपसृजाहावैर्या यस्य परमाङ्गना ॥९॥ तदायत्तौ हि धर्मार्थों प्रीतिश्च यश एव च ॥ ३ ॥ | प्रविशत्याशु हृदयं देवाद्वा कर्मणोऽपि वा। अवाजी वाजीवात्यर्थ मैथुने शक्तः क्रियते येन, तद्वाजी- हृदयोत्सवरूपा या या समानमनःशयाः ॥ १० ॥ करणम् । उक्तं हि-"वाजीवातिवलो येन यात्यप्रतिहतः १ दुरात्मनेति पाठान्तरम् ।