पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २] चक्रदत्तव्याख्यासंवलिता। समानसत्वा या वश्या या यस्य प्रीयते प्रियः। सम्प्रति वृध्यप्रयोगसाध्यपुत्रस्योपादेयतां दर्शयन्नाह-

या पाशभूता सर्वेपामिन्द्रियाणां परैर्गुणैः ॥ ११॥ अच्छाय इत्यादि । एकशाख इत्येकखरूप इत्यर्थः । चित्र-

यया विमुक्तो निस्त्रीकमरतिर्मन्यते जगत् । लिखितदीपश्चिनदीपः । अधातुर्धातुसन्निभ इति सुवर्णादि. यस्या मते शरीरं ना धत्ते शून्यमिवेन्द्रियैः ॥ १२॥ वदाभासते यो जातुसकवणादिः । पूलि नपुंसकर्मित्वात् । तृणपुरुपाकृतिरिति परिभापया पुरुषार्थक्रियाविरहित्वं दर्श- शोकोहेगारतिभयैयाँ दृष्ट्वा नाभिभूयते । यति । कामसुखानि चेत्यनेन पुत्रोत्पादातिरिक्तं नातिश्लाघ्यं याति यां प्राप्य विनम्मं दृष्ट्वा हृप्यत्यतीव याम्१३ फलं दर्शयति । कामसुखानि हि ऐहिकान्येव पर न पुत्रध- अपूर्वामिव यां याति नित्यं हतिवेगतः । दुभयलोकोपकारकाणि । उपभोगेन मैथुनेन सुखं कुर्वन्तीत्यु- गत्या गत्यापि बहुशो यां तृप्ति नैव गच्छति ॥१४॥ | पभोगसुखाः । किंवा, उपभोक्तुं सुखाः उपभोगसुखाः । सा स्त्री वृश्यतमा तस्य नानाभावा हि मानवाः। वीर्य शुझम् ॥ १७-२३ ॥ अतुल्यगोनां घृष्यां च प्रहृष्टां निरुपद्रवाम् ॥ १५॥ शरमूलेभुमूलानि काण्डेक्षुः सेक्षुचालिका । शुद्धतातां प्रजेन्नारीमपत्यार्थी निरामयः। शतावरी पयस्या च विदारी कण्टकारिका ॥२४॥ अच्छायश्चैकशाखश्च निष्फलम्यं यथा दुमः ॥१६॥ जीवन्ती जीवको मेदा वीरा ऋपभको बला । रूपादिव्यतिरेकेणापि कर्मवशादृष्या स्त्री भवत्तीति दर्शय- | ऋद्धिर्गोक्षुरकं रास्मा सात्मगुप्ता पुनर्नवा ॥ २५ ॥ नाह–नानेत्यादि ।-दैवयोगादिति प्राक्तनकर्मवशात् । एप त्रिपलिकान् भागान मापाणामाढकं नवम् । निवर्तन्त इति निष्पन्नाः सम्पद्यन्ते । हाथो नरं प्रति स्त्रीणां विपाचयेजलद्रोणे चतुर्भागं च शोपयेत् ॥ २६ ॥ शारचेष्टाविशेषः । उक्तं च भरतेन--"प्रकाशरूपकं सत्यं तत्र पेप्याणि मधुकं द्राक्षा फल्गुनि पिप्पली । सत्वोत्सवाः समुद्गताः । तेभ्यो हावादिनिष्पत्तिरित्याहुः पर- आत्मगुप्ता मधूकानि खजूराणि शतावरी ॥ २७॥ मर्ययः" इति । देवादिति प्राक्तनकर्मणः । कर्मण इति विदार्यामलकेक्षणां रसस्य च पृथक पृथक् । ऐहिकात् प्रीतिकरणादिकर्मणः । मनःशयः कामः । पाश- सर्पिपश्चाढकं दद्यात् क्षीरद्रोणं च तद्भिपक् ॥२८॥ भूतेति मनइन्द्रियबन्धहेतुत्लात् । नानाभाचा हि मानवाः साधयेत् घृतशेपं च सुपूतं योजयेत् पुनः । इसनेन, रूपादिगुणयोगेन न सर्वपुरुपान् प्रति स्त्रीणां प्रिय- शर्करायास्तुगाक्षीर्याश्चूर्णः प्रस्थोन्मितः पृथक २९ समिति दर्शयति ॥८-१६ ॥ पलेश्चतुर्भिर्मागध्याः पलेन मरिचस्य च । अनिष्टगन्धश्चैकश्च निरपत्यस्तथा नरः । त्वगेलाकेशराणां च चूर्णैरईपलोन्मित्तैः ॥ ३० ॥ चित्रदीपः सरः शुष्कमधातुर्धातुसन्निभः ॥ १७ ॥ मधुनः कुडवाभ्यां च द्वाभ्यां तत्कारयेत् भिषक् । निष्प्रजस्तृणपूलीति ज्ञातव्या पुरुपाकृतिः । पलिका गुलिकास्त्यानास्ता यथाग्नि प्रयोजयेत् ३१ अप्रतिष्ठश्च नन्नश्च शून्यश्चैकेन्द्रियश्च ना। एप वृष्यः परो योगो बृंहणो बलत्रईनः । मन्तव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते ॥ १८॥ अनेनाश्व इवोदीर्णो लिङ्गमर्पयते खियाम् ॥ ३२ ॥ वहुमूर्तिर्वहुमुखो बहुव्यूहो वहुक्रियः । बृहणीमुडिका! वहुचक्षुर्वहुशानो वहात्मा च बहुप्रजाः ॥ १९ ॥ मापाणामात्मगुप्ताया वीजानामाढक नवम् । मङ्गल्योऽयं प्रशस्योऽयं धन्योऽयं वीर्यवानयम् । जीचकर्षभको वीरां मेदामृद्धि शतावरीम् ॥ ३३ ॥ वहशाखोऽयमिति च स्तूयते ना बहुप्रजाः ॥ २० ॥ मधुकं चाश्वगन्धां च साधयेत् कुड़बोन्मिताम् । प्रीतिर्वलं सुखं वृत्तिर्चिस्तारो विपुलं कुलम् । रसे तस्मिन् घृतप्रस्थं गव्यं दशगुणं पयः ॥ ३४ ॥ यशोलोकाः सुखोदास्तुष्टिश्चापत्यसंश्रिताः ॥२१ विदारीणां रसप्रस्थं प्रस्थमिश्चरसस्य च । तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान् । दत्वा मृद्वग्निना साध्यं सिद्धं सर्पिर्निधापयेत् ॥३५॥ वाजीकरणनित्यः स्यादिच्छेत् कामसुखानि च २२ शर्करायास्तुगाक्षीर्याः क्षौद्रस्य च पृथक पृथक् । उपभोगसुखान् सिद्धान् वीर्यापत्यविवर्द्धनान् । भागांश्चतुष्पलास्तत्र पिप्पल्याश्चावपेत्पलम् ॥ ३६॥ वाजीकरणसंयोगान् प्रवक्ष्याम्यत उत्तरंम् ॥ २३ ॥ पलं पूर्वमतो लीढा ततोऽन्नमुपयोजयेत् । य इच्छेदक्षयं शुक्र शेफसश्चोत्तम वलम् ॥ ३७॥ विभव इति पाठान्तरम् । २ स्यानेच्छेदिति पाठान्तरन् । घाजीकरणघृतम् ।