पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८ चरकसंहिता । [ चिकित्सितस्थानम् - शर्करा मापविदलास्तुगाक्षीरीपयोघृतम् । दश पञ्च च संयोगा वीर्यापत्यविवर्द्धनाः। गोधूमचूर्णपष्टानि सर्पिप्युत्कारिका पचेत् ॥ ३८ ॥ उक्तास्ते शरमूलीये पादे पुष्टिबलप्रदा इति ॥४९॥ भवतश्चाना तां नातिपक्कां मृदितां कौकुटे मधुरे रसे । सुगन्धे प्रक्षिपेर्दुग्णे यथा सान्द्रीभवेद्सः ॥ ३९ ॥ स्रोतःसु शुद्धेप्यमले शरीरे वृष्यं यदा नामितमत्ति काले। एप पिण्डरसो वृष्यः पौष्टिको वलवर्द्धनः । वृपायते तेन परं मनुष्य- अनेनाश्च इचोदी बली लिङ्गं समर्पयेत् । स्तटुंहणं चैव बलप्रदं च ॥ ५० ॥ शिस्तितित्तिरिहंसानामेवं पिण्डरसो मतः ॥ ४०॥ तस्मात् पुरा शोधनमेव कार्य घाजीकरणपिण्डरसा। चलानुरूपं न हि वृप्ययोगाः। सिध्यन्ति देहे मलिने प्रयुक्ताः काण्डेक्षुर्वृहदीपुरः । वंश्यरोचना तुगाक्षीरी, अन्ये वैश- हिंष्टे यथा वाससि रागयोगाः ॥५२॥ रोचनानुकारि पार्थिवद्रव्यतालेधीति वदति । स्याना इति घनाः । द्वितीयप्रयोगे रस इति काधे । उत्कारिका मूपि. ' इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते चिकित्सित- कोत्कारा (१) । शिखितित्तिरिहंसानां व्यस्त समस्ताथलारः स्थाने चाजीकरणाध्याये संयोगशरमूलीयो पिण्डरसाः॥ २४-४०॥ नाम वाजीकरणपादः प्रथमः । घृतं मापान सवस्ताण्डान् साधयेन्माहिपे रसे। निशीलनेन, सकलनिशा मधुनेऽपीति दर्शयति । हंसेति है- भर्जयेत्तं रसं पूतं फलाम्लं नवसर्पिपि ॥ ११ ॥ सबहिंदक्षाणामण्डादिप्रयोगाः यद्यपि भिन्नाः, तथापि प्रयोगा- पेक्षया एक एवायं प्रयोगः । एवं संग्रहोकाः हंसयहिंदक्षाणामे- ईपत्सलवणं युक्तं धान्यजीरकनागरैः । कप्रयोगेण पादशमयोगाः पूर्यन्ते । संग्रहे यस्य चैव येति एष वृष्यश्च वल्यश्च वृंहणश्च रसोत्तमः॥४२॥ यस्य या वृप्येत्यर्थः । वृप्ययोगाश्च शुद्धदेहरेव कर्तव्या इति वृष्यमाहिपरसः। दर्शयनाह-स्रोतस्वीत्यादि ।-नामितमिति मितिमिति या. चटकांस्तित्तिरिरसे तित्तिरीन् कौकुटे रसे । वत् । क्लिष्ट इति म्लाने ॥४१-५१ ॥ कुकुटान् वार्हिणरसे हांसे वाहिणमेव च । इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्तविर- नवसर्पिपि सन्तप्तान फलाम्लान् कारयेद्रसान् । चितायां चरकतात्पर्यटीकायां चिकित्सितस्थान- मधुरान् वा यथासात्म्यं गन्धाढ्यान् बलवईनान् ॥ व्याख्यायां वाजीकरणाध्यायव्याख्यायां संयोगशरमूलीयपादव्याख्या। वृप्यरसाः। तृप्ति चटकमांसानां गत्वा योऽनुपिवेत्पयः । द्वितीयः पादः। न तस्य बलशैथिल्यं स्यान्न शुक्रक्षयो निशि ॥१४॥ अथात आसिक्तक्षीरिकं वाजीकरणपादं मापयूपेण यो भुक्त्वा घृताढ्यं पष्टिकौदनम् । व्याख्यास्यामः॥१॥ पयः पिवति रात्रिं स कृत्स्ना जागर्ति वेगवान् ४५ इति ह माह भगवानात्रेयः ॥२॥ न ना स्वपिति रात्रिषु नित्यं स्तब्धेन शेफसा । आसिक्तक्षीरमापूर्णमशुष्कं शुद्धपष्टिकम् । तृप्तः कुकुटमांसानां भृष्टानां नकरतसि ॥४६॥ उदूखले समापोथ्य पीडयेत् क्षीरमर्दितम् ॥ ३ ॥ निःस्राव्य मत्स्याण्डरसं भृष्टं सर्पिपि भक्षयेत् । क्षुण्णं विमर्दितं क्षीरे पीडयेत् सुसमाहितः। हंसवर्हिणदक्षाणामेवमण्डानि अक्षयेत् ॥ ४७ ॥ गृहीत्वा तं रसं पूतं गव्येन पयसा सह ॥ ४ ॥ तत्र श्लोको। वीजानामात्मगुप्ताया धान्यमापरसेन च । वाजीकरणसामर्थ्य क्षेत्र स्त्री यस्य चैव या। चलायाः शूर्पपर्योश्च जीवन्त्या जीवकस्य च ॥५॥ ये दोपा निरपत्यानां गुणाः पुनवतां च ये ॥४८॥ अद्ध्यर्पभककाकोली श्वदंष्ट्रा मधुकस्य च । १ प्रक्षिपच्छोत इति पाठान्तरम् । २ इवोदीर्णबल इति पाठा. शतावर्या विदार्याश्च द्राक्षाखर्जूरयोरपि ॥६॥ न्तरम् । ३ तालधीक्षीति पाठान्तरम् । ४ लिङ्गशैथिल्यमिति' १म्लिष्ट इति पाठान्तरम् । २ कपभम्य च काकोलीमधुकानां पाठान्तरम् । ५ निस्तब्धेनेति पाठान्तरम् । रसेन चेति पाठान्तरम् ।