पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २] चक्रदत्तव्याख्यासंवलिता। संयुक्तं मात्रया वैद्यः साधयेत्तत्र चावपेत् । जसपरीतोऽप्यवलो योगेनानेन चिन्दति । तुंगाक्षीर्याः समापाणां शालीनां पष्टिकस्य च ॥७॥ नरोऽपत्यं सुविपुलं युवैव च स हृष्यति ॥ १७ ॥ गोधूमानां च चूर्णानि यः स सान्द्रीभवेद्सः । अपत्यकर: स्वरसः। सान्द्रीभूतं च कुर्यात्तु प्रत्ततमधुशर्करम् ॥ ८ ॥ खर्जूरीमस्तकं मापान पयस्यां च शतावरीम् । गुलिका यरैस्तुल्यास्ताश्च सर्पिपि अर्जयेत् । खजूराणि मधूकानि मृद्रीकामजडाफलम् ॥ १८ ॥ ता यथाग्नि प्रयुञ्जानः क्षीरमांसरसाशनः ।। पलोन्मितानि मतिमान् साधयेत् सलिलाढके पश्यत्यपत्यं विपुलं वृद्धोऽप्यात्मजमक्षयम् ॥ ९॥ तेन पादावशेपेण क्षीरप्रस्थं विपाचयेत् ॥ १९ ॥ अपत्यकरा पष्टिकादिगुडिका। क्षीरशेषेण तेनाद्याद् घृतात्यं पष्टिकोदनम् । आसिक्तक्षीरदृष्याभिधानप्रसशात् पादाय॑स्य विशिष्टसम्व- सशर्करेण संयोग एप वृष्यः परं स्मृतः ॥ २० ॥ न्धावयवतयोच्यते-आसिक्तक्षीरी, तत्र स्वार्थिकः 'क' वृप्यक्षीरयोगः। प्रत्ययः । किंवा, ढक्प्रत्ययेन "वैशेपिक" शब्दवत् आसिक्त- दक्षः कुकुटः । शुक्राणीति यद्यप्युक्तम्, तथापि चटका. क्षीरिक इति साधनीयम् । आसिताक्षीरमिति क्षीरसेकयुद्धम् । दिशुक्रस्य ग्रहणस्याशक्यत्वात् समानगुणानि तदण्डान्यपीह बदुक्तं जतूकर्ण-क्षीरसेकयुद्धपष्टिक पक्कम्' इत्यादि । शुद्ध- गृह्यन्ते । वर्तिका वर्साकारा भक्ष्याः । अयं तुल्यद्रव्य. पष्टिकमिति गौरपष्टिकम् । मात्रा बलादिरसानां तुल्यमानता। तया विविधभक्ष्यरूपोऽप्येक एव योगः । अजडा शुक- किंवा, 'माना' शब्दस्याल्पवचननाद्वलादिरसमल्पमात्रम् । शिम्बी ।। १०-२० ॥ प्रक्षेपचूर्णप्रमाणमाह-यैः स सान्द्रीभवेद्रस इति यावता | जीवकर्मभको मेदां जीवन्ती श्रावणीद्वयम्। . तेन चूर्णन रसस्य सान्द्रता भवति, तावन्मानं चूर्ण ग्राह्यम् । खरं मधुकं द्राक्षां पिप्पली विश्वभेषजम् ॥ २१ ॥ प्रततरवं मधुशर्करयोर्यावताऽत्यर्धमधुरत्वं स्यात्तारज्ञेयम् । अत्र च प्रयोगमहिम्नैव मधुयुक्तस्यापि प्रयोगस्य भर्जन किया- शृङ्गाटकं विदारी च नवं सर्पिः पयो जलम् । यामग्निसंयोगो न विरोधमावहति । तथा हि सुश्रुतेऽपि सिद्ध घृताचशेपं तच्छर्कराक्षौद्रपादिकम् ॥ २२॥ त्रिफलायस्कृतौ मधुनोऽमिसम्बन्धो भवत्येव । आत्मज- पप्टिकानेन संयुक्तमुपयोऽयं यथावलम् । मिति हर्पभूतात्मज शुक्रमिति यावत् ॥ १-९॥ वृप्यं बल्यं च वयं च कण्ठ्यं बृंहणमुत्तमम् ॥२३॥ कानां सहसानां दक्षाणां शिखिनां तथा। वृष्यघृतम्। शिशुमारस्य नकस्य भिपक शुक्राणि संहरेत् ॥१०॥ दनः शरं शरच्चन्द्रसन्निभं दोपवर्जितम् । गव्यं सर्पिराहस्य कुलिङ्गस्य वसामपि । शर्कराक्षौद्रमरिचैस्तुगाक्षीर्याश्च बुद्धिमान् ॥ २४ ॥ पप्टिकानां च चूर्णानि चूर्ण गोधूमकस्य च ॥ ११॥ युक्त्या युक्तं ससूक्ष्मैलं नवे कुम्भे शुचौ पटे । एभिः पूपलिकाः कार्याः शपकुल्यो वर्तिकास्तथा। मार्जितं प्रक्षिपेच्छीते घृतात्ये पग्रिकोदने ॥२५॥ पूपा धानाश्च विविधा भक्ष्याश्चान्ये पृथग्विधाः १२ पिवेन्मात्रां रसालायास्तं भुक्त्वा पष्टिकोदनम् । एप प्रयोगाद्भक्ष्याणां स्तव्धेनापूर्णरेतला। वर्णखरयलोपेतः पुमांस्तेन वृपायते ॥ २६ ॥ शेफसा चाजिवद्याति यावदिच्छं स्त्रियो नरः॥१३॥ वृप्यो दधिशरप्रयोग। वृप्यसक्ष्याः। जीवकेत्यादी विदार्यन्तैः कल्कैः क्षीरजलाभ्यां घृतं साध- आत्मगुप्ताफलं मापान खजूराणि शतावरी । नीयम् । युक्तेति यथा कटुखाद्यधिकं न भवति, तथा' शृङ्गाटकानि मृद्धीकां साधयेत् प्रसृतोन्मिताम्॥१८ मरिचादियोगः कर्तव्यः मार्जितमिति सुवृष्टम् । रसालालक्ष- क्षीरप्रस्थं जलप्रस्थं एतत् प्रस्थावशेषितम् । णम् ,-"सचातुर्जातकाजाजिसगुडाईकनागरम् । रसाला शुद्धेन वाससा पूतं योजयेत् प्रसृतैत्रिभिः ॥ १५॥ स्यात् शिखरिणी सुधृष्टं सशरं दधि" इति ॥ २१-२६ ॥ शर्करायास्तुगाक्षीर्याः सर्पिपोऽभिनवस्य च । चन्द्रांशुकल्पं पयसा घृताढ्यं पष्टिकौदनम् । तत् पाययेत लक्षौद्रं पष्टिकान्नं च भोजयेत् ॥१६॥ शर्करामधुसंयुक्तं प्रयुक्षानो वृषायते ॥२७॥ वृण्यः पष्टिकौदनप्रयोगः। १ प्रभूतमधुशर्करमिति पाठान्तरम् । २ साधयेदिति पाठान्तरम् । ३ पादान्तस्येति पाठान्तरम् । १ कुण्डे इति पाठान्तरम् । ..