पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९० चरकसंहिता। [ चिकित्सितस्थानम् तप्ते सर्पिपि नक्राण्डं ताम्रचूडाण्डमिश्रितम् । शुक्रलैजीवनीयैश्च हणैवलवर्द्धनैः। युक्तं पप्टिकचूर्णन सर्पिपाभिनवेन च ॥ २८ ॥ क्षीरसञ्जननश्चैव पयः सिद्ध पृथक पृथक् ॥ ६ ॥ पक्त्या पूपलिकाः खादेवारणीमण्डपो नरः । | युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम् । य इच्छेदश्वघद्गन्तुं प्रसक्तुं गजवञ्च यः ॥ २९ ॥ पर्यायेण प्रयोक्तव्यमिच्छता शुक्रमक्षयम् ॥ ७ ॥ वृष्यपूपलिकाः। वृप्यक्षीरप्रयोगः। भवन्ति चात्र। मापपर्णगृतीयसम्बन्धोऽपि पूर्ववत् । गृष्टिमेकवारप्रसृताम् । आसिक्तक्षीरिके पादे ये योगाः परिकीर्तिताः । चतुस्तनी मित्यनेन सम्पूर्णचतुस्तनी दर्शयति । रोहिणीमिति अष्टावपत्यकामैस्ते प्रयोज्याः पौरुषार्थिभिः॥३०॥ लोहितवणीम्, उर्ध्वात्वं विशुद्धबहुक्षीराया एव भवतीति एतैः प्रयोगविधिवद्धपुष्मान् वचनाज्ज्ञेयम् । इक्ष्वादेति इक्षुदण्डभक्षा । अर्जुनादा अर्जुन- स्नेहोपपन्नो बलवर्ण युक्तः वृक्षपत्रभक्षा । इक्ष्यादा वा अर्जुनादा वा मापपर्णता चेति हर्यान्वितो वाजिवदष्टवों विकल्पत्रयम् । पयः पृतमतं वेति योगी। शर्कराक्षौद्रस- भवेत् समर्थश्च वराङ्गनासु ॥ ३१ ॥ पिभियुक्तं' तदिति तृतीयः । एतत्प्रयोगोऽपि जत्तूकर्णे- यद्यञ्च किञ्चिन्मनलः प्रियं स्यात् "तस्याः क्षीरं शर्कराक्षादयुकं वा केवलं तमतं वा" । इति । पर्यायेणेति पृथक् पृथक प्रयोचाव्यम्, तेग,"पज येऽमी रम्या धनान्ताः पुलिनानि शैलाः । गणः" इत्यादिग्रन्योक्तयोगाः ॥ १-७॥ इप्टाः स्त्रियो भूषणगन्धमाल्यम् प्रिया वयस्याश्च तदा योग्यम् ॥ ३२॥ मेदां पयस्यां जीवन्ती विदारी कण्टकारिकाम् । इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते चिकित्सित- | मापान् श्वदंष्ट्रां क्षीरीकां गोधूमान् शालिपष्टिकान् ॥ स्थाने वाजीकरणाध्याये आसिक्तक्षीरिको | पयस्यौदके पक्त्यां कार्पिकानाढकोन्मिते । नाम वाजीकरणपादो द्वितीयः । विवर्जयेत् पयःशेपं तत् पूँतं क्षौद्रसर्पिया ॥ ९ ॥ चन्द्रांशुकल्पमिति अलार्थशुक्लम् । पौरुषार्थिभिरिति शुझा- युक्तं सशर्करं पीत्वा वृद्धः साप्ततिकोऽपि वा। थिभिः । अत्र योग्यमिति वृष्यप्रयोगसमर्थम् ॥ २७--३२ ॥ विपुलं लभतेऽपत्यं युबेव च स हृष्यति ॥ १० ॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचि- अपत्यकरक्षीरयोगा। तायामायुर्वेदीपिकायां चरकतात्पर्यटीकायां चिकि- मण्डलैर्जातरूपस्य तस्या एव पयः शतम् । सितस्थानव्याख्यायां वाजीकरणाध्यायव्याख्या. अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम् ॥ ११ ॥ यामासिक्तक्षीरिकवाजीकरणपाव्याख्या । अपत्यजननक्षीरयोगः। विवर्जयेदिति मेदादिकल्कं वर्जयेत् । वृद्धः सप्ततेरगिति तुतीयः पादः। ज्ञेयम् । साप्ततिकस्य तु यद्यपि गुफानिवृत्तिरुक्ता, तथापि अथातो मापपर्णभृतीयं वृष्यप्रभावाद्भवतीति विज्ञेयम् । जातरूपस्येति सुवर्णस्य । वाजीकरणपादं व्याख्यास्यामः ॥१॥ मण्डलरूपाऽऽकृतिरिह सुवर्णस्य प्रभावाहुण्यप्रयोगोपकारिणी इति ह स्माह भगवानात्रेयः॥२॥ भवतीति वचनाज्ज्ञेयम् । तस्या एवेति भापपर्णभृत- धेन्वाः॥८-११॥ माषपर्णभृतां धेनुं गृष्टिं पुष्टां चतुःस्तनीम् । समानवर्णवत्सां च जीवद्वत्सां च बुद्धिमान् ॥३॥ त्रिंशत् सुपिष्टाः पिप्पल्या प्रकुच्चे तैलसर्पिपोः। रोहिणीमथवा कृष्णामूर्ध्वङ्गीमदारुणाम् । : भृष्टाः सशर्कराक्षौद्राः क्षीरधारावदोहिताः ॥१२॥ इश्चादामर्जुनादां वा सान्द्रक्षीरां च धारयेत् ॥४॥ पीत्वा यथावलं चोर्ध्व पष्टिकं क्षीरसर्पिपा । केवलं तु पयस्तस्याः ऋतं वाऽशुतमेव वा। भुक्त्वा न रानिमस्तब्धं लिङ्गं पश्यति ना क्षरत् १३ शर्कराक्षौद्रसपिभिर्युक्तं तदृष्यमुत्तमम् ॥५॥ अपत्यजननक्षीरयोगः। दृप्यकेवलक्षीरयोगाः। १ शर्कराक्षौनयुक्तमिति पाठान्तरम् । २ सिद्धानिति पाठान्तरम् ।। १ वीर्योपपन्न इति पाठान्तरम् । ३ पलमिति पाठान्तरम् ।