पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः २] चक्रदत्तव्याख्यासंवलिता । .. श्वदंष्ट्राया विदार्याश्च रसे क्षीरचतुर्गुणे । कुलमाहात्म्यदाक्षिण्यशीलशौचसमन्विताः । घृतात्यः साधितो वृप्यो मापपष्टिकपायसः ॥१४॥ ये कामनित्या ये हटा ये विशोका गतव्यथा ॥२२॥ वृष्यपायसप्रयोगः। . ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंचदाः । तैनरः सह विस्रब्धः सुवयस्यो वृपायते ॥ २३ ॥ प्रकुछ पलम् । क्षीरधारावदोहिता इति पिप्पतीकल्कादु- अभ्यङ्गोत्सादनस्नानगन्धमाल्यविभूपणः । परिक्षीरधारावदोहः कर्तव्यः । क्षीरं च तायदोह्यम् , यायता गृहशय्यासनसुखै सोभिरहतैः प्रियः ॥ २४ ॥ पानयोग्याः पिप्पल्यः भवन्ति ॥ १२-१४॥ बिहकानां रुतैरिष्टैः स्त्रीणां चाभरणखनैः । फलानां जीवनीयानां स्निग्धानां रुचिकारिणाम् । संवाहनैर्वरस्त्रीणामिष्टानां च वृपायते ॥२५॥ कुडवचूर्णितानां स्यात् स्वयंगुप्ताफलस्य च ॥ १५॥ कर्पमित्यादिकान्तपञ्चदश प्रयोगाः । 'घृतक्षीराशनः' कुडवश्चैव भापानां हो द्वौ च तिलमुद्गयोः । इत्यादिना तु वृप्यत्वार्चिताहाराभिधानम् । नित्यमित्यनेन गोधूमशालिचूर्णानां कुडवः कुडवो भवेत् ॥ १६ ॥ | व्ययायनित्यतया शुक्रमार्गानवरोधेन व्यवायशक्तिं दर्शयति । सर्पिपः कुडवश्चैकस्तत् सर्व क्षीरसंयुतम् । कृतमेकं कृत्यं यैस्ते तथा, एतच अन्योऽन्यार्थरागकारणम् । पक्त्वा पूपलिकाः खादेद्वयः स्युर्यस्य योपितः१७ क्षमाः । युपायत इत्युपचितप्रवृत्युन्मुखशुको भवति १९-२५ सिद्धार्थी इति सिद्धसाध्याः । कृतार्धा ह्यव्याकुलमनसः काम- वृप्यपूपलिकाः। मत्तद्विरेफाचरिताः सपद्माः सलिलाशयाः। घृतं शतावरीगर्भ क्षीरे दशगुणे पचेत् । जात्युत्पलसुगन्धीनि शीतगर्भगृहाणि च ॥२६॥ शर्करापिप्पलीक्षौद्रयुक्तं तदृष्यमुत्तमम् ॥ १८ ॥ नद्यः फेनोत्तरीयाश्च गिरयो नीलसानवः। वृष्यं शतावरीघृत्तम् । उन्नतिर्नीलमेघानां रस्यचन्द्रोदया निशाः ॥ २७ ॥ वायवः सुखसंस्पर्शाः कुमुदाकरगन्धिनः । फलानामित्यादि।-फलानामिति जीवनीयानामित्यादीनां रतिभोगक्षमा रानीः सङ्कोचाऽगुरुवल्लभाः ॥२८॥ त्रयाणां प्रत्येकमभिसम्बध्यते । जीवनीयानामिति पद- . कपायवर्गोकानां जीवकर्पभादीनां दशानाम्, निग्धा. 'मत्तद्विरेफाचरिताः' इत्यादि 'गृहाणि च' इत्यन्तं योग्य- नामिति स्नेहोपगानां मृद्वीकादीनां दशानां सप्तककपायवर्गी-तया प्रस्तुविभागेनानुकामपि ग्रीष्म एव ज्ञेयम् । तथा कानाम् । तथा रुचिकारिणामिति चतुष्ककपायवर्गाताना- मेघानामित्यन्तं प्रापि, तथा 'गन्धिनः' इत्यन्तं शरदि, माम्रादीनां हृद्यानां दशानामिति, एपां जीवनीयप्रभृतीनां | 'बालभाः' इत्यन्तं च विधानं हेमन्तशिशिरयो यम् । सोच फलानां चूर्णितानां मिलिखा कुडयो ग्राह्यः । अन्यदतिरोहि- कुगुमम् , सोचागुरुणोः समालभनार्थ बालभा यासु निशासु तार्थम् । तथा ह्ययं प्रयोगों जतूकणे च पठ्यते-"द्राक्षा- | तास्तथा ॥ २६-२८ ।। खजूरमापाजडागोधूमशालिघूतानां कुडचः, तिलमुद्गी द्विको सुखाः सहायाः परपुष्टजुष्टीः उविको चूर्णयित्वा" इत्यादि । घृतं शतावरील्यादौ शर्करा फुल्ला वनान्ता विशदानपानाः। दीनां प्रक्षेपणम् , अन्यतो दृष्टन्यायात धृतस्य प्रास्थिक- गान्धर्वशब्दाश्च सुगन्धयोगाः लम् ॥१५-१८॥ सत्वं विशालं निरुपद्रवं च ॥ २९॥ सिद्धार्थता चाभिनयश्च कामः कर्प मधुकचूर्णस्य घृतक्षौद्रसमांशिकम् । स्त्री चायुधं सर्वमिहात्मजस्य । प्रयुझे यः पयश्चानु नित्यवेगः स ना भवेत् ॥१९॥ वयो नवं जातमदश्च कालो वृष्यमधुकयोगः। हर्पस्य योनिः परमा नराणामिति ॥ ३० ॥ --घृतक्षीराशनो नि निर्व्याधिनित्यगो युवा । तत्र श्लोकः। सङ्कल्पप्रवणो नित्यं नरः स्त्रीषु वृपायते ॥ २० ॥ प्रहर्पयोनयो योगा व्याख्याता दश पञ्च च । कृतककृत्याः सिद्धार्था ये चान्योऽन्यानुवर्तिनः। मापपर्णभृतीयेऽस्मिन् पादेः शुकवलप्रदौः ॥ ३१ ॥ इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते चिकित्सित- कलासु कुशलास्तुल्याः सत्वेन वयसा च ये ॥२१॥ स्थाने द्वितीयाध्याये मापपर्णभृतीयो नाम वाजीकरणपादस्तृतीयः १ सर्पिपः कुडवाश्चैव क्षीरेण मृदितच यदिति पाठान्तरम् । २ घृतक्षौद्रसमन्वितमिति पाठान्तरम् । ३ पयोऽनुपानं यो १ परपुष्टघुष्टा इति पाठान्तरम् । २ सगन्धनोल्यां इति लिह्यादिति पाठान्तरम् । ४ वपुषेति पाठान्तरम् । पाठान्तरम् । ३ पुटिवलमदा इति पाठान्तरम् ।