पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९२ चरकसंहिता । [ चिकित्सितस्थानम् सुखा इत्यादिग्रन्थविधानं वसन्ताभिप्रायाभिधानमन्य- पक्षो शेयः । एतच्छुकवलप्रसशादपरानपि । शुक्रवल विशेषा- त्राप्यविरुद्धम् आत्मजस्येति मन्मथस्य; जातमदः कालो नाह-वृद्दच्छरीरा इत्यादि ।-अल्पबला अल्पशरीरा एते वसन्तादिः॥२९-३१ ॥ च शुक्रसारत्वेन नारीपु बहुप्रजा भवन्ति । गजबच प्रसिचं. इति महामहोपाध्यायचरकचतुराननश्रीमचक्रपाणिदत्तविरचि-न्तीति शुक्र बहु विसृजन्ति । कालयोगेन हेमन्तादिकालस- तायां चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्याया म्बन्धेन व्यवाये बलवन्तो भवन्तीति कालयोगवलाः । अभ्य- वाजीकरणाध्यायव्याख्यायां मापपर्णमृती सनधुवा इति व्यवायाभ्यासेन व्यवायसमी भवन्ति । एवं यपाव्याख्या। प्रयन वन्तीति । निरूहानुवासनाभिधाना वस्तयः ।।१-१०॥ | पिष्ट्वा वराहमांसानि दत्त्वा मरिचसैन्धवे । चतुर्थः पादः। कोलवहुलिकाः कृत्वा तते सर्पिपि वर्तयेत् ॥ ११ ॥ वर्तनस्तम्भितास्ताश्च प्रक्षेप्याः कौकुटे रसे। अथातः पुमान्जातवलादिक घृताढये गन्धपिशुने दधिदाडिमसारिके ॥ १२ ॥ वाजीकरणपादं व्याख्यास्यामः ॥१॥ | यथा न भिन्द्यालिकास्तथा तं साधयेद्रसम् । इति ह माह भगवानान्नेयः ॥२॥ तं पिवन भक्षयंस्ताश्च लभते शुक्रमक्षयम् ॥ १३ ॥ पुमान् यथा जातवलो यावदिच्छं स्त्रियो ब्रजेत् । यथा चापत्यवान् सद्यो भवेत् तदुपदेक्ष्यते ॥३॥ वृप्या मांसगुडिकाः मांसानामेवमन्येषां मेध्यानां कारयेद्भिया । न हि जातवलाः सर्वे नराश्चापत्यभागिनः। बृहच्छरीरा वलिनः सन्ति नारीपु दुर्बलाः ॥ ४॥ गुलिकाः सरसास्तासां प्रयोगः शुक्रवर्द्धनः ॥ १४ ॥ सन्ति चाल्पवलाः स्त्रीपु बलवन्तो बहुप्रजाः। मापानकरितान् शुद्धान चितुपान् साजडाफलान् । प्रकृत्या चावलाः सन्ति सन्ति चामयदुर्चलाः ॥५॥ धृताट्ये माहिपरसे दधिदाडिमसारिके ॥ १५॥ नराश्चटकवत् केचित् ब्रजन्ति बहुशः स्त्रियम् । प्रक्षिपेन्मानया युक्तान धान्यजीरकनागरैः । गजवच प्रसिञ्चन्ति केचिन्न बहुगामिनः ॥६॥ भुक्तः पीतश्च स रसः कुरुते शुक्रमक्षयम् ॥ १६ ॥ कालयोगवलाः केचित् केचिदभ्यसनध्रुवाः । वृप्यो माहिपरसः। केचित् प्रयत्नैर्वाह्यन्ते वृपाः केचित् स्वभावतः ॥७॥ आणि मत्स्यमांसानि भृष्टाश्च शफरीश्च ना। तस्मात् प्रयोगान् वक्ष्यामो दुर्वलानां चलप्रदान् । | तप्ते सर्पिपि यः खादेत् स गच्छेत् स्त्रीपु नक्षयम् १७ सुखोपभोगान् बलिनां भूयश्च वलवर्द्धनान् ॥ ८॥ वृप्यघृतभृष्टमत्स्यमांसानि । पूर्व सुस्थशरीराणां निरूहाननु जनान् । घृतभृष्टान् रसे च्छागे रोहितान् फलसारिके। वलापेक्षी प्रयुञ्जीत शुक्रापत्यचिवर्द्धनान ॥९॥ अनुपीतरसान स्निग्धानपत्यार्थी प्रयोजयेत् ॥१८॥ वृततैलरसक्षीरशर्करामधुसंयुताः । गर्भाधानकरोयोगः। चस्तयः संविधातव्याः क्षीरमांसरसाशिनाम् ॥१०॥ वर्तनस्तम्भिता इति वर्तनेन कठिनीकृताः। दधिदाडिमसा- पारिशेष्यात पुमान्जातबलादिकमुच्यते, पुमान्जात-राभ्यां संस्कृतं दधिदाढिमसारिकम् । दाडिमसारश्च दाठिमर- बलादयः शब्दा अस्मिन् विद्यन्ते इति पुमान्जातवलादिकः | सम्।गांसानामित्यादि । ----अतिदेशयोगो द्वितीयः । मेध्याना- आसित्तक्षीरिकवच्छब्दसिद्धिः । जातवलत्वे सत्यपि नाव- मिति मेदुराणाम् । अजडा शुकशिम्बी । मुक्तः पीतश्चेति श्यमतिभोगित्वं भवतीति कृत्वा 'यथा जातवलः' इत्युक्तेऽपि 'यथा चापत्यवान् भवति' इत्युक्तम्, तदेव शुक्रचित्य पूर्वयोगवत् । घनभागस्य भोजनम्, द्रवस्य पानं ज्ञेयम् । स्फोटयति-7 हीत्यादि । न हि जातयलाः सर्वे' 'मत्स्य'शब्देन प्रधानकल्पनयाँ रोहितं वदन्ति । फल- इत्येकः पक्षः, तथा नापत्यभागिनः सर्वे' इति द्वितीयः सारिक इति दाडिमामलकादिफलसारसंस्कृतम् ॥११-१८॥ १ वसन्ताभिप्रायविहितमप्यविद्धमिति पाठान्तरम् । २ कामेति १ भर्जयेदिति पाठान्तरम् । २ भर्जनेति पाठान्तरम् । ३ पझेति पाठान्तरम् । ३ शुद्धशरीराणमिति पाठान्तरम् । ४ शुक्राप-पाठान्तरम् । ४ शुमावर्धनमिति पाठान्तरम् । ५ सिद्धानपत्यार्थीति त्यादिवर्धनानिति पाठान्तरम् । ५ शुक्रवलमिति पाठान्तरम् । पाठान्तरम् । ६ वेति पाठान्तरम् । ७ प्रधानकल्पतयेति पाठान्तरम् ।