पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९३ अध्यायः २] चक्रदत्तव्याख्यासंवलिता। कुवक मत्स्यमांसानां हिड्डुसैन्धवधान्यकैः । सान्द्रं गोधूमचूर्णानां पादं स्तीर्णे शिलातले । युक्तं गोधूमचूर्णन घृते पूपलिकाः पचेत् ॥ १९ ॥ शुचौ श्लणे समुत्कीर्य मर्दनेनोपपाद येत् ॥.३४॥ माहिपे च रले मत्स्यान् स्निग्धाम्ललवणान् पचेत्। शुद्धा उत्कारिकाः कार्याः चन्द्रमण्डलसन्निभाः। रसे चानुगते मत्स्यान पोथयेत्तन चावपेत् ॥ २०॥ तासां प्रयोगाद्गजवन्नारीः सन्तर्पयेन्नरः ॥ ३५ ॥ मरिचं जीरकं धान्यमल्पं हिगु नवं घृतम् वृप्योत्कारिका। मापपूपलिकानां तद्गर्भार्थमुपकल्पयेत् ॥ २१ ॥ पादांशिकैरिति घृतापेक्षया पादप्रमाणैः । समुत्कीर्येति एतौ पूपलिकायोगी हणौ चलवर्द्धनौ । विस्तीर्य । उत्कारिकाः कायी इत्यत्र पुनःपाकेनैवोत्कारिका- हर्पसौभाग्यजननौ परं शुक्राभिवर्धनौ ॥ २२ ॥ करणम् ॥ ३०-३५ ॥ वृप्यो पूपलिकायोगी। | यत्किञ्चिन्मधुरं स्निग्धं जीवनं बृहणं गुरु । मापात्मगुप्तागोधूमशालिपष्टिकपैष्टिकम् । हर्पणं मनसश्चैव सर्व तदृष्यमुच्यते ॥ ३६॥ शर्कराया विदार्याश्च चूर्णमिक्षुरकस्य च ॥ २३ ॥ द्रव्यैरेवंविधेस्तस्माद्भावितः प्रमदां बजेत् । संयोज्यो मसृणे क्षीरे धृते पूपलिकाः पचेत्। आत्मवेगेन चोदीर्णः स्त्रीगुणैश्च प्रहर्पितः ॥ ३७॥ पयोऽनुपानास्ताः शीघ्नं कुर्वन्ति वृपतां परम् ॥२४गत्वा तात्या पयः पीत्या रसं चानुशयीत ना । वृष्या मापादिपूपलिका तथाऽस्याप्यायते भूयः शुक्रं च बलमेव च ॥ ३८॥ शर्करायास्तुलेका स्यादेका गव्यस्य सर्पिपः । यथा मुकुलपुष्पस्य सुगन्धो नोपलभ्यते। प्रस्थो विदार्याधूर्णस्य पिप्पल्याः प्रस्थ एव च ॥२५॥ लभ्यते तद्विकाशात्तु तथा शुक्र हि देहिनाम् ॥३९॥ अ ढकं तुगाक्षीः क्षौदस्याभिनवस्य च । नते वै पोडशाद्वात् सप्तत्याः परतो नच। तत्सर्च मूच्छितं तिष्ठेन्मार्तिके घृतभाजने ॥२६॥ आयुष्कामो नरः स्त्रीभिः संयोगं कर्तुमर्हति ॥४०॥ मात्रामनिसमां तस्य प्रातः प्रातः प्रयोजयेत् । अतिवालोहसम्पूर्णसर्वधातुः खियो व्रजन् । उपतप्येत सहसा तडागमित्र काजलम् ॥४१॥ एप वृष्यः परं योगः कण्ट्यो श्रृंहण एव च ॥ २७॥ शुष्क रूक्षं यथा काष्ठं जन्तुदग्धं विजर्जरम् ॥४१॥ वृप्ययोगः। स्पृष्टमाशु विशीर्यत तथा वृद्धस्त्रियो वजन् ॥४२॥ शतावर्या विदार्याश्च तथा मापात्मगुप्तयोः । जरया चिन्तया शुक्र व्याधिभिः कर्मकर्पणात् । श्वदंष्ट्रायाश्च निष्काथं जलेपु च पृथक् पृथक्॥२८क्षयं गच्छत्यनशनात् स्त्रीणां चातिनिपेवणात् ॥४३॥ साधयित्वा घृतंप्रस्थं पयस्याप्टगुणे पुनः । क्षयाद्यादविधम्माच्छोकात् स्त्रीदोपदर्शनात् शर्करामधुसंयुक्तमपत्यार्थी प्रयोजयेत् ॥ २९ ॥ नारीणामरसत्त्वादविचारादसेवनात् ॥ ४४ ॥ अपत्यकरं घृतम् । तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते। देहसत्ववलापेक्षी हर्पः शक्तिश्च ॥४५॥ कुकमिति कुटनेनाणुशः कृतम् । इक्षुरकः कोकिलाक्षः । शर्करामधुसंयुक्तमित्वन प्रक्षेपन्यायातू पादिकत्वं शर्कराम अनुत्तावाजीकरणं संगृहन्नाह यत्किश्चिदित्यादि ।- धुनोः ।। १९-२९॥ भावित इति वचनात् प्रयोगेण शरीरभावनायां सत्यां स्वीसेवा घृतपानं शतगुणे विदारीस्वरसे पचेत् । संम्भवतीति दर्शयति । भात्मवेगेनेति सङ्कल्पजातेनात्मवेगेन । सिद्धं पुनः शतगुणे गव्ये पयसि साधयेत् ॥ ३०॥ घालस्य तडागदृष्टान्तेन, शुक्र गुप्यति न पुनरपि शुक्रसद्भाव शर्करायास्तुगाक्षीर्याः क्षौद्रस्येवरसस्य च । कफप्राधान्यं च दर्शयति । वृद्धस्य तु जन्तुजग्धलादिदृष्टान्तेन पिप्पल्याः साजड़ायाश्च भागैः पादांशिकैर्युतम्॥३१॥ न विनष्टस्य पुनर्भाव शुक्रस्य तथाऽभूयिष्टतां दर्शयति । ननु गुलिकाः कारयेद्वैयो यथा स्थूलमुदुस्चरम् । तृप्तस्य शरीरवलं भवत्येव, तत् किं तृप्तस्य स्त्रियो गन्तुमसा-' तासां प्रयोगात् पुरुपः कुलिङ्ग इव हृप्यति ॥ ३२॥ मर्थ्य मित्याह---देह इत्यादि । एतेन सत्यपि तृप्तिजानित- चले क्षयादिना देहमनसोरुपहतत्वाद् हो न भवति, हर्षा- वृष्यगुटिका। सितोपलापलशतं ततोऽर्द्ध नवसर्पिपः । भावाद व्यवायशक्तिर्न भवतीत्युक्तं भवति ॥ ३६-४५ ॥ क्षौद्रपादेन संयुक्तं साधयेंजलपादिकम् ॥ ३३ ॥ रस इक्षौ यथा दनि सर्पिस्तैलं तिले यथा । सर्वत्रानुगतं देहे शुक्र संस्पर्शने तथा ॥४६॥ १ कुष्टितमिति पाठान्तरम् । २ वल्य इति पाठान्तरम् । तत् स्त्रीपुरुपसंयोगे चेप्टासंकल्पपीडनात् । ३ निष्काथै नल्यनेपु पृथक् पृथगिति पाठान्तरम् । शुक्रं प्रच्यवते स्थानाजलंमार्टात् पटादिव ॥ १७ ॥