पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। । चिाकात्सतस्थानम् हात्तात्सरत्वाच्च पैच्छिल्यागौरवादपि । तत्रापि भूयो गमनेन नारीयु पुंस्त्वेन व्यज्यते । व्यज्यादिति पाठेऽपि स एवार्थो विद्वद्भिः सुचिन्तनीयः । अनेन निरुत्तोन अणुप्रवणभावाच द्रुतत्वान्मारुतस्य च ॥ अष्टाभ्य एभ्य हेतुभ्यः शुक्र देहात् प्रसिच्यते॥४८त्रिविधमपि वृष्यमवरुध्यते, यथा-शुक्रवृद्धिकरं मापादि, तथा स्रुतिकरं सङ्कल्पादि, शुक्रतुतिवृद्धिकरं क्षीरादि । यदुक्त- सम्प्रति, सम्भवति शुक्र यथा देहे, स्थितं यथा च मन्यन्न - "शुक्रसुतिकरं किंचित् किंचिच्छुकविवर्द्धनम् । बुति- प्रवर्तते, तदाह--रस इत्यादि । इक्ष्वादिदृष्टान्तत्रयेणानः वृद्धिकरं किंचित् त्रिविधं वृष्यमुच्यते" । त्रिविधपि हीदं तिप्रयत्नाल्पप्रयत्नमहाप्रयत्नप्रवाहशुक्रान् पुरुषान् यथाक्रम व्यवाये बलवत्त्वं पुनःपुनर्व्यवायशक्तिं च करोति । हेतुरि- दर्शयति । संस्पर्शन इति संस्पर्शनवति, तेन केशादौ संस्प- त्यादि।-संग्रहो व्यक्तः ॥ ५० ॥ ५२ ॥ र्शनाव्याप्तेः शुक्रमपि नास्तीति दर्शयति । स्त्रीपुरुषसंयोगो इति चरकचतुराननश्रीमचक्रपाणिदत्तविरचितायामायु- मिश्रीभावः। चेष्टा व्यवायचेष्टा । सङ्कल्पो योपिदनुरागः । ददीपिकायां चिकित्सितस्थानव्याख्यायां पु- पीडनं नारीपुरुपयोः परस्परसंमूर्छनम् । अत्र च नारीपुरुष- मानुजातवलादिकवाजीकरणपादव्याख्या ।। संयोगः प्रधानं कारणम् । तत्सहकारीणि चेष्टादीनि । आईप- वाजीकरणाध्यायव्याख्या समाप्ता ।। दृष्टान्तेनानयानुपघातेन शुक्रलवणं दर्शयति । अपरमपि शुक्रप्रवृत्तिहेतुमाह ।-हर्षादित्यादि-हपः सङ्कल्पपूर्वकशुक्रोद्रे- कध्वजोच्छ्रायादिकारीच्छा । तर्पा पनिताभिलापः । सरत्वम्- तृतीयोऽध्यायः। स्थैर्यम् । अणुप्रवणभावोऽणुत्वे सति वहिर्निर्गमनस्वभावम् । अथातो ज्वरचिकित्सितं व्याख्यास्यामः ॥ १॥ द्रुतवान्मारुतस्य चेति शुक्रप्रेरकस्य वायोरभिद्रवणशीलला- इति ह माह भगवानानेयः ॥ २॥ दित्यर्थः । एते च यद्यपि हेतवस्तथापि प्राधान्यात प्रथम- वस्थोस्करमभिधाय व्याधिनिर्घातकरचिकित्सितवक्त- प्रतिपादितस्त्रीपुरुपसंयोगादिरूपहेतूनां समष्टौ नैवाऽमी ग- व्यत्वेन सर्वरोगप्रधानत्वेन ज्वरस्यैवादौ चिकित्सितमुच्यते, णिताः॥४६-४८॥ ज्वरस्य च यथा प्राधान्यम् , तथाऽत्रैव वक्ष्यति । ज्वरचि- चरतो विश्वरूपस्य रूपद्रव्यं यदुच्यते ॥ कित्सिताभिधायकाध्यायो ज्वरचिकित्सितमुच्यते, अभिधा- वहलं मधुरं स्निग्धं अविलं गुरुपिच्छिलम् ॥ ४९॥ नाभिधेययोरभेदोपचारात् । एवमुत्तराध्यायेष्वपि व्याख्ये- चरत इति नानामानुपपश्वादिजातिपु भ्रमतः । विश्वरूप- यम् ॥ १॥२॥ स्येत्यात्मनः । तथा ह्यात्मपर्यायेपूक्तम् ,-"स विश्वकर्मा विध्वरं ज्वरसन्देहं पर्यपृच्छत् पुनर्वसुम् । सं च विश्वरूप" इति । रूपद्रच्यमिति प्राक्तनकारणम् । एतेन, विविक्ते शान्तमासीनमग्निवेशः कृताञ्जलिः॥३॥ अव्यक्तस्यात्मनो व्यक्तशरीरनिवृत्तौ शुक्र हेतुरित्युक्तं भवति । विज्वरमिति, विज्वर शब्दो नीरोगोपदर्शकः, यतः शुक्रंचेह प्रकरणागतत्वेनोक्तम् । तेन, आर्तवमप्यात्मनोरूप- 'ज्वर'शब्देन चात्र गदसामान्ये रोगोऽभिमतः । नीरोगत्वे- द्रव्यं ज्ञेयम् । —प्रशस्तशुक्रगुणानाह-वहलमित्यादि ॥४९॥ नेह रोगप्रशमनपृच्छां श्रुला यतो गुरुर्ब्रवीति-"ज्वरो वि- शुक्लं बहु च यच्छुकं बलवत्तदसंशयम् ॥ कारो रोगश्च" इत्यादि । ज्वरसन्देहमिति ज्वरनिदानोक्ताति- येन नारीषु सामर्थ्य वाजीवल्लभते नरः। रिक्तज्वरधर्मविषय सन्देहम् । विविक्त इत्यादिना, एवं गुरवः ब्रजेञ्चास्यधिकं येन वाजीकरणमेव तत् इति ॥५०॥ प्रष्टव्या इति दर्शयति ॥ ३ ॥ तत्र श्लोको॥ देहेन्द्रियमनस्तापी सर्वरोगाग्रजो वली। हेतुर्योगोपदेशस्य योगा द्वादश चोत्तमाः। ज्वरः प्रधानो रोगाणामुक्तो भगवता पुरा ॥४॥ यत्पूर्व मैथुनात् सेव्यं लेव्यं यन्मैथुनादतु ॥ ५१ ॥ तस्य प्राणिसपत्नस्य ध्रुवस्य प्रलयोदये। यदा न सेव्याः प्रमदां कृत्स्नः शुक्रविनिश्चयः । प्रकृतिं च प्रवृत्तिं च प्रभावं कारणानि च ॥५॥ निरुक्तं चेह निर्दिष्टं पुमान्जातवलादिके ॥ ५२ ॥ पूर्वरूपमधिष्ठानं बलकालात्मलक्षणम् । इत्यग्निवेशकते तन्ने चरकप्रतिसंस्कृते चिकित्सि- व्यासतो विधिभेदाच्च पृथग्भिन्नस्य चाकृतिम् ॥ ६॥ तस्थाने द्वितीयाध्याये पुमान्जातवलादिको नाम लिङ्गमामस्य जीर्णस्य सौपधं च क्रियाक्रियाम् । वाजीकरणपाश्चतुर्थः । विमुञ्चतः प्रशान्तस्य चिह्नं यच्च पृथक् पृथक् ॥७॥ समाप्तो वाजीकरणाध्यायः। ज्वरावशिष्टो रक्ष्यश्च यावत्कालं यतो यतः। 'वाजीकरण' शब्दनिरुक्तिमाह-येनेत्यादि ।-ब्रजेच्चा- प्रशान्तः कारणैर्येश्च पुनरावर्तते ज्वरः ॥ ८॥ भ्यधिकमिति पुनःपुनर्गच्छेत् , व्यज्यत इति वा पाठः, १ ज्वरावसष्ट इति पाठान्तरम् ।