पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता ३९५ याश्चापि पुनरावृत्ति क्रियाः प्रशमयन्ति तम् । ब्दरूपी पर्यायायुक्तौ । 'प्रकृति' शब्देनेह खभाषः, तथा जगद्धितार्थ तत्सर्व भगवन्! वक्तुमर्हसि ॥९॥ यत्कारणमयं कार्य भवति, तदुच्यते । तत्र प्रत्यासन्न कारण- तदग्निवेशस्य चचो निशम्य गुरुरब्रवीत् । रूपां प्रकृतिमाह-तस्येत्यादि।-उद्दिष्टेति संक्षेपादभिहिता। ज्वराधिकारे यद्वाच्यं तत् सौम्य! निखिलं शृणु।१० | दोपाणां ज्वरप्रकृतित्वे हेतुमाह-देहिनमित्यादि ।-सर्वदो- देहेन्द्रियमनस्तापीत्यादि हेतुगर्भ ज्वरप्रधानत्वे विशेष- पाऽव्यभिचाराज्ज्वरस्य दोपप्रकृतित्वं सिद्धमिति भावः । णम् , केचिद्देमात्रतापिनोऽव॒दादयः, केचिन्मनस्तापिन ए- 'देहि' शब्देन शरीरवान् पुरुषोऽभिप्रेतः, न केवल आत्मा, वाऽसिखाभिनिवेशादयः, केनिदिन्द्रियतापिन एव तिमिरा- तस्य निर्विकारलात् । 'समुपसेवते' इति भायया भूतविशेप- दयः, अयंतु त्रितयतापी, वक्ष्यति हि-"ज्वरेणाविशता रूपस्य ज्वरस्यावेशं दर्शयति । विग्रहश्च ज्वरस्य खतन्त्रे वक्तव्य भूतं न हि किंचिन तप्यते", तत्र शरीरतापित्वं सन्तापा- एव,-'ज्वरतिपादनिशिराः' इत्यादिनोक्तः ॥ ११॥ १२॥ दिना, मन इन्द्रियतापित्वं च 'वैचित्त्यम्' इत्यादिना वक्ष्यति। क्षयस्तमो ज्वरः पाप्मा मृत्युश्चोक्ता यमात्मकाः । सर्वरोगाग्रज इति शारीरसर्वरोगाग्रजः । मानसास्तु रोगा पञ्चत्वप्रत्ययावृणां क्लिश्यतां स्वेन कर्मणा ॥ १३ ॥ ज्वरादेः प्रागवस्थिता एवं सत्ययुगादायपि । बलित्वं चास्य इत्यस्य प्रकृतिः प्रोक्ता, प्रवृत्तिस्तु परिग्रहात् । भूरिविकारकर्तृवात् । प्रधानत्वं च देहमनस्तापित्यादिधर्मयो- निदाने पूर्वमुद्दिष्टा रुद्रकोपाच्च दारुणात् ॥ १४ ॥ गात् । प्राणिसपत्नस्येति मारकत्वेन प्राणिशत्रोः ध्रुवस्येत्सव सभावरूपा ज्वरप्रकृतिमाह-क्षय इत्यादि।-देहक्षय- श्यम्भाविनः । प्रलयोदये भरणे जन्मनि । अत्र । तमोरूपो हेतुत्यात् क्षयः, मोहकर्तृत्वात्तमः, पापनिर्वखनात् पाप्मा, ज्वरो ज्ञेयः । वक्ष्यति हि-"ज्वरप्रभावो जन्मादौ निधने व मृत्युकारणत्वात् मृत्युचर एवोच्यते । अत्र च 'उक्ताः' महत्तमः" इति । प्रकृत्यादयः समस्ताभ्यायव्याकरणीया य- इति, तथा 'यमात्मकाः' इति बहुवचनमेकस्मिन्नर्थे ज्वरे थावसरं व्याख्येयाः। वलं च कालश्चात्मलक्षणं चेति बलका-क्षयकर्तृत्वादिधर्मभेदविवक्षया ज्ञेयम् । यमात्मका इति यम- लात्मलक्षणमिति द्वन्द्वः । च्यासतो विधिभेदाचेति प्रपयेन स्वरूपाः । यमो हि यथा मारकः, तथामी मारका इत्यतो विधिभेदात् । यत इति योग्यो व्यचायादिभ्यो रक्ष्यः द्वितीयो थमात्मका इत्यर्थः । किंवा यमात्मजा इति पाठः । अत्रापि 'यतः'शब्दो येन हेतुना रक्षणीय इत्यर्थः । 'जगद्धितार्थम्' यमपुत्रत्वेन पितृसमानक्रियाकर्तृत्वमुच्यते । किञ्च क्षयादयः इत्यनेन, बच श्रुत्रा जगद्धितं चिकित्साप्रवर्तनं करिप्या-खनामप्रसिद्धा यमस्वरूपा भिन्ना एव ज्वरात्, इह ज्वरस्य मीलग्निवेशः कारुणिकता शिष्यगुणेपूपादेयामात्मनो दर्श-तु यमात्मकत्वाभिधानप्रसज्ञात् तेऽप्युच्यन्ते । अस्मिन् व्या- यति ॥४-१०॥ ख्याने 'मृत्यु'शब्देन मृत्युसूचकं रिटमुच्यते । यतः, मृत्यु- ज्वरो विकारो रोगश्च व्याधिरातङ्क एव च । रेव न मृत्युकरो भवति । यमात्मकत्वे हेतुमाह-'पञ्चव- एकोऽर्थो नामपर्यायैर्विविधैरभिधीयते ॥ ११ ॥ प्रत्ययानृणां ग्लिश्यता सेन कर्मणः' इति । एतेन, यथा यमः तस्य प्रकृतिरुद्दिष्टा दोपाः शारीरमानसाः। खकर्मक्लिश्यमानानां प्राणिनां पश्यत्वे हेतुर्भवति, तथा क्ष- देहिनं न हि निर्दोपं ज्वरः समुपसेवते ॥ १२ ॥ यादयोऽपि प्राक्तनकर्मणा क्लिश्यमानान् मारयन्तीत्यर्थः । ज्वरो विकार इस्लादिनिर्देशग्रन्थः । ज्यरो विकार इत्यादि पालप्रत्यया इति वा पाठः, तथापि स एवार्थो ज्ञेयः । कमा- प्रश्नग्रन्थसूचितस्यापि पर्यायकथनं वृत्तमेव, तथापि पुनः गतां प्रवृत्तिमाह-प्रवृत्तिस्त्वित्यादि । -प्रवृत्तिः प्रथमावि- प्रकरणवशादभिधानमिति न पुनरुक्कदोप इति ध्रुवते । किंवा र्भावः । परिग्रहादिति जनपदो इंसनीये "भ्रश्यति तु कृतयुगे" ज्वरस्यैवाधिकृतस्यैतत्पर्यावकथनम् । विकारादयश्च यद्यपि इत्यादिना परिग्रहात्' ज्वरादिप्रवृत्तिमुक्तां सारयति । तथा सामान्येन रोगामिधायिनः, तथापि प्रकरणावर एव विशिष्टे । रुद्रकोपादारुणाद्या प्रवृत्तिपरस्य, सा निदाने पूर्वमुद्दिष्टा,-- व्याधी ते । तन्सिंश्च व्याख्याने ज्वरादिपर्यायाभिधेयरूया "स्वरस्तु खलु महेश्वरकोपप्रभवः" इति अन्थेन निदाने सं- विकृतिः, 'ज्वरो विकारः' इत्यादिना उच्यते इति नापि पुन-क्षेपेणोक्तेत्यर्थः । 'पूर्वम्' इति पदेन, रुद्रकोपप्रभचा प्रथमा, रुक्तिशक्षा । 'नाम' शब्दःप्रकाशने, तेन, एकोऽर्थो नाम ज्व- परिग्रहप्रभवा तु द्वितीया प्रवृत्तिरिति दर्शयति ॥ १३ ॥ १४ ॥ रलक्षणो रोगलक्षणो वा पर्यायैरुच्यत इत्यर्थः । पर्याया एका- द्वितीये हि युगे शर्वमक्रोधवतमास्थितम् । भिधायिनो भिन्नजातीयाः शब्दाः, किंवा, नामपर्यायैरिति दिव्यं सहस्र वर्षाणामसुरा अभिदुद्रुवुः ॥ १५ ॥ नामरूपैः पर्यायैर्व्यवहियमाणैः पर्यायरित्यर्थः । यत्तः पर्यायो- तपोविनाशनान् कर्तुं तपोविघ्नं महात्मनाम् । व्यवहियमाणोऽपि भवति, यथा, आयुपि नित्यगानुवन्धश-पश्यन् समर्थश्वोपेक्षांचके दक्ष प्रजापतिः ॥१६॥ २ विग्रहमनस्तापि १ पुनरावृत्तमिति समीचीनं पाठान्तरम् । खादीति पाठान्तरन्। १नेय इति पाठान्तरम् । पाठान्तरम् । २ रग इति न समीचीनं