पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ चिकित्सितस्थानम् पुनर्माहेश्वरं भागं ध्रुवं दक्ष प्रजापतिः । ध्यायाधुसंग्रहं करिप्यति । एतच पुनःपुनः संग्रहकरणं तन्त्र- यज्ञे न कल्पयामास प्रोच्यमानः सुरैरपि ॥ १७ ॥ धर्मत्यात प्रशिप्ययुद्धिसमाधानार्थ कृतं ज्ञेयम् ॥२६॥ वाचः पशुपतेर्याश्च शैव्य आहुतयश्च याः । प्रकृतिश्च प्रवृत्तिश्च प्रभावश्च प्रदर्शितः ॥ याक्षसिद्धिप्रदास्ताभिहीनं चैव स इष्टवान् ॥ १८ ॥ अथोत्तीर्णव्रतो देवो चुत दक्षव्यतिक्रमम् । निदाने कारणान्यष्टौ पूर्वोक्तानि विभागशः ॥ २७ ॥ रुद्रो रौद्रं पुरुस्कृत्य भावमात्मविदात्मनः ॥ १९ ॥ निदान इलादिना कारणमाह, अष्टौ कारणानीति रुक्षा- स्पृष्टी ललाटे चक्षुर्वं दग्ध्वा तानसुरान् प्रभुः । दयनयो ज्वरारम्भकवातादिकर्तृत्वेनोक्ताः, तथा 'यथोक्तानां चाणं क्रोधाग्निसन्तप्तमसृजत् सननाशनम् ॥ २० ॥ हेतूनां निश्रीभावात्' इत्यादिना तु द्वन्द्वानां सन्निपातस्य च. ततो यज्ञः स विध्वस्तो व्यथिताश्च दिवौकसः । कारणमुक्तम् , तथा आगन्तूनां कारणं तत्र कण्टरवेणयो- दाहव्यथापरीताश्च भ्रान्ता भूतगणा दिशः॥२२॥ तम् । अन्ये तु वातादीनेव ज्वरारम्भकसम्प्राप्तिप्राप्तान् अथेश्वरं देवगणः सह सप्तर्पिभिर्विभुम् । "इह सल अष्टाभ्यः कारणेभ्यो ज्वरः सातः" इत्यादि- तमृम्भिरस्तुवद्यावच्छेचे भावे शिवः स्थितः ॥२२॥ ग्रन्धेन निदानोक्तानि 'कारणानि' इति पदेन ग्राहयन्ति, शिवं शिवाय भूतानां स्थितं ज्ञात्वा कृताञ्जलिः। 'प्रकृति' शब्देन तु बीजभूता अव्यवहितसम्बद्धा दोपा गृह्यन्ते मिया भस्मप्रहरणस्त्रिशिरा नवलोचनः ॥ २३ ॥ रुक्षादयस्तु दोपप्रकोपकारणभूता न ज्वरकारणानीति वदन्ति तस्मिन् पक्षे सक्षादीनां ज्वरे हेतुभूतानामिहाग्रहणं स्वात् , ज्वालामालाकुलो रौद्रो इस्त्रजङ्घोदरः क्रमात् ।। क्रोधाग्निरुक्तवान् देवमहं किंकरवाणि ते ॥२४॥ रूक्षादीनां तु ज्वरे हेतुत्वं दोपप्रकोपाचान्तरव्यापारत्वेन तमुवाचेश्वरः क्रोधं ज्वरों लोके भविष्यसि । भवत्येव, यथा—योगस्य खर्गकर्तृत्वोक्त । द्विविधं च कारणं जन्मादौ निधने च त्वमपचारान्तरेपु च ॥ २५ ॥ रोगाणाम्-व्यवहितं रूक्षादि, प्रत्यारानं च दोपा इति शास्त्र- यतश्च परिग्रहभवत्वं विस्तरोकम् , रुद्रकोपभवत्वं च संक्षे- इति पदमिह वक्तव्यज्वरनिदानव्युदासार्थम् ॥ २७ ॥ सिद्धान्त एव । 'निदाने' इति पदेनैव पूर्वत्वे लब्धे 'पूर्वोक्तानि पोक्तम् । अतः, रुद्रकोपोद्भवत्वमेव विवृणोति-द्वितीय इ. त्यादि । -विना क्रोधं चर्यते यत् , तदनोधम् । तपोपिन्ना- आलस्यं नयने साने जृम्भणं गौरवं क्रमः। शनास्तपोविन्नोपजीविनः, ध्रुवमित्यवश्यदेयम् । सत्रनाशन- ज्वलनातपवायचम्बुभक्तिद्वेपावनिश्चिती ॥ २८ ॥ मिति यज्ञनाशनम् । शैव इति कल्याणकरे। अपचारान्तरे- अविपाकास्यवरस्ये हानिश्च वलवर्णयोः । ध्विति ज्वरनिदानसेवासु । अत्र च सत्ययुगेऽपि जन्ममर- शीलवैकृतमल्पं च ज्वरलक्षणमग्रजम् ॥ २९ ॥ णयोर्मोहरूपज्वरस्य विद्यमानखात् द्वितीययुगेऽपि जन्ममर- | केवलं समनस्कं च ज्वराधिष्ठानमुच्यते । णयोर्भवनमपि न ज्वरस्यानुपपन्नम् । तेन, भत्र जन्मादी शरीरं बलकालस्तु निदाने सम्प्रदर्शितः ॥ ३०॥ निधने च व्यवस्थितः । स इदानीमपचारान्तरेपु भविष्य यद्यपि निदानेऽपि पूर्वरूपाण्युतानि, तथापीह प्रकरणवशात् सीति योजनीयम् । किंवा, सत्ययुगे च जन्ममरणयोर्मोहरूप- यानि प्रायः प्रादुर्भवन्ति, तानि पठान्ते आलस्यमित्यादि-के- ज्वरो निष्कल्मपाणां पुरुपाणां नासीदेवेति मन्तव्यम् । वलमिति कृत्स्नम् , तेन वाह्येन्द्रियाणामप्यवरोधः। अनेन देहम- कल्याणकरखरूपस्यापि. शिवस्य प्राणिपीडाकरज्यरविसर्गः नसी अप्यवश्यं ज्वरेण ताप्येते इत्युक्तम् । वलस्याभिवृद्धिलक्ष- प्राणिनामेवाधर्मप्रभावादश्योपभोग्यां पीडां सृजतीति माणस्य ज्वराभ्यागमनलक्षणस्य वा कालो बलकालः, स च निदाने न्तव्यम् ॥ १५-२५॥ 'दिवसान्ते धर्मान्ते जरणान्ते वा ज्वरागमनमभिवृद्धिर्वा" सन्तापः सारुचिस्तृष्णा साङ्गमर्दो हृदि व्यथा ॥ इत्येवम्प्रकारग्रन्थेनोक्तः ॥ २८-३०॥ ज्वरप्रभावो जन्मादौ निधने च महत्तमः॥ २६ ॥ ज्वरप्रत्यात्मिकं लिङ्गं.सन्तापो देहमानसः । सन्ताप इत्यादिना प्रभावमाह । प्रभावश्चानोपाधिका ज्वरेणाऽऽविशता भूतं न हि किञ्चिन्न तप्यते॥३१॥ शक्तिरुच्यते । सन्तापादीनां प्रभावव्यपदेशः । यतश्चायं रोगप्रभावः, ततः,. वातश्लेष्मकृतेऽपि ज्वरेऽनुप्णरूपस्तापो ज्वरप्रत्यात्मिक लिङ्गमित्यादिनाऽऽत्मलक्षणमाह । आत्म- भवति, तथा जन्मादौ निधने. च महत्तमोरूपत्वं ज्वरप्रभाव लिमित्यव्यभिचारिलक्षणम् । इह 'सन्ताप'शब्देन, सामा- इत्यर्थः । प्रकृतिश्चेत्यादिना प्रकरणसंग्रहं करोति, 'इत्यस्य न्येन पीडा वक्तव्या, सा च देहविशेषणाभिधानात् तापल. प्रकृतिः प्रोक्ता' इत्यनेन प्रस्तावसंग्रहं कृतः, अध्यायान्ते ख- क्षणैव भवति, मनसि तु तथा चेन्द्रियेषु देहगुणहीनेषु वैचि- त्यादिरूपा "वैचित्यम्" इत्यादिग्रन्थवक्तव्या ज्ञेया ज्वरप्रभावे १ सृष्वेति पाठान्तरम् । २ अपि चावान्तरेपु चेति पाठा- सन्तापोऽचिन्त्यकार्यतयोक्तः, इह तु ज्वराव्यभिचारित्वेनेति न्तरम्। विशेषः । अन्ये तु अरुच्यादियुक्तः सन्तापस्य प्रत्यात्मलक्ष-