पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता। णत्वे हेतुमाह-ज्वरेणेत्यादि । 'भूत'शब्देन सर्वप्राणिन | सन्ततकालापेक्षया हीनवलेन दोपेणावलो ज्वरकालः । स उध्यन्ते । ततश्च ज्वरेण भूतमाविशता न किशिन् मनुष्यादि घहोराने द्विकालेनात्र व्यापको भवति । तथा अयमेव सतत. न तप्यत किन्तु तप्यत एव, ततो ज्वराभिचारितया ज्वर-ज्वरकालो हीनबलकालाऽन्येदुष्काऽपेक्षया बलवान् भवति । लक्षणमेव तदुपपन्नमिति भावः । अत्र पक्षे गजादिप्वपि 'कूट- | एवमन्येद्युम्कादिज्वरकालोऽपि व्याख्येयः किंवा, दोपकालो पाकलादि' शब्दाभिधेयेपु ज्वरेवन्तहरूपा वेदना भव- दुष्टिकालः ज्वरकाल इत्यर्थः, अस्य चलावलात् प्रकर्षाप्रकर्पा तीति ज्ञेयम् । किंवा, अत्र देहसन्तापमनःसन्तापौ मि-दित्यर्थः । कालप्रकीप्रकर्षनियमाश्च व्याख्याता एव । अन्ये लितो वा पर्यायेण वा ज्वरात्मलि भवेताम् , न तावत् | तु, दोपश्च कालश्च दोषकालौ, तयोर्वलायलादिति वदन्ति । पर्यायेण, तथा हि सति क्वचिज्वरे देहसन्तापः कचिन्वरे तत्र दोपवलात् कालवलाच सन्ततो भवति यदुक्तम्- मनःसन्ताप एव भवतीति वाच्यम्, ततथानयोर्व्यभिचारा- “कालदूण्यप्रकृतिभिर्दोपकालयलं च विवरणग्रन्थेनोक्तम् , तथा नाव्यभिचारिलिशलम् । तस्मानिमलितावेव देहमनःसन्ता- दोपस्यावलत्वंच सप्रत्लनीकतया सततकादिपु भवति, तथा पावात्मलक्षणं ज्वरस्येति वाच्यम् । एवं व्यवस्थिते कस्मात ज्वरवेगविगमे च सततकादौ कालस्यावलत्वं भवति । अत्र सर्वज्वरेषु देहमनस्तापी भवत इत्याह-ज्वरेणेत्यादि ।- | पक्षे दोपकालवलावलाभ्यां सर्वज्वरा व्याप्यन्ते । ततश्च सन्त- ज्वरेण भूतमाविशता नहि किधिच्छरीरं मनो वा न तप्यते, | तादिपञ्चज्वरनियमो दुर्घटः स्यात् । अन्ये तु व्युत्क्रमाभिधानेन किन्तु तप्यत एय, अतो देहमनस्तापः सर्वज्यरेपूपपन्न | 'दोपवलावलकालात्' इति कृला व्याख्यानयन्ति । एतचा- इत्यर्थः । असिश्च पक्षे शारीरमानसज्वरभेदोपदर्शने "शारीरो | शब्दं व्याख्यानम् । तृतीयकचतुर्थकाविति समासनिर्देशेन जायते पूर्व देहे" इत्यादिना शारीरस्य यद्देहमात्राश्रयत्वं तृतीयचतुर्थकयोरागन्यनुवन्धत्वादि साधारणधर्मयोगिता मानसस्य यन्मनोमात्राश्रयत्वं वक्तव्यम् , तत सूक्ष्मकाला- दर्शयति ॥ ३२----३५ ॥ भिप्रायेण, तसिंश्च सूक्ष्मकाले ज्वर उभयतापकोऽप्यनन्तरो- | शारीरो जायते पूर्व देहे मनसि मानसः । त्पद्यमानोभयतापिलधर्मापेक्षया भवत्येव देहमनस्तापी, यथा वैचित्त्यमरति निर्मनसस्तापलक्षणम् ॥ प्रथमक्षणोत्पन्नं द्रव्यं निर्गुणम् , अनन्तरोत्पद्यमानं सगुणं | इन्द्रियाणां च वैकृत्यं ज्ञेयं सन्तापलक्षणम् ॥ ३६॥ द्रव्यमुक्तं द्रव्यलक्षणे ॥ ३१ ॥ "पृथग्भिन्नस्य चाकृतिम्" इति प्रश्नस्य क्रमागतमुत्तरं द्विविधो विधिभेदेन घरः शारीरमानसः । शारीर इत्यादि ।-पूर्वमिति वचनादुत्तरकालं शारीरो ज्वरो पुनश्च द्विविधो दृष्टः सौम्यश्चाग्नेय एव वा ॥ ३२ ॥ मनस्यपि भवति, एवं मनस्युत्पादानन्तरं देहेऽपि भवतीति अन्तर्वगो बहिर्वगो द्विविधः पुनरुच्यते । ज्ञेयम् । एवंच यद्यपि सर्वज्वराणां देहमनोऽधिष्ठानलम् , तं- प्राकृतो वैकृतश्चैव साध्यश्चासाध्य एव च ॥ ३३ ॥ थापि यो देहाश्रयो प्रथमं शरीरदोषेण बलवत्ता प्रारब्धः स्यात्, पुनः पञ्चविधो दृष्टो दोपकालबलावलात् । स तदोपचिकित्सयैव चिकित्स्यः, एवं मानसोऽपि मानसदोप- सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थको ॥ ३४ ॥ चिकित्स्य इति दर्शयितुं शारीरमानसभेदोपदर्शनं साधु । ननु पुनराश्रयभेदेन धातूनां सप्तधा मतः । शारीरस्य ज्वरस्य सन्तापलक्षणं व्यक्तम् , मानसस्य तु भिन्नः कारणभेदेन पुनरविधो ज्वरः ॥ ३५ ॥ ज्वरस्य कथं सन्तापः, यत्तस्य लक्षणं भवतीलाह-वैचि- द्विविध इत्यादिना विधिभेदमाह-एते च भेदा विवरणे त्यमित्यादि।-वैचित्त्यादयो 'मानससन्ताप' शब्देनोच्यन्ते, व्यक्ता भवन्ति । सोम्य इति शीतकारणारम्भत्वेन सोमदेव- ताप' शब्दस्य 'पीडा'वचनत्वादित्यर्थः। मनस्तापप्रस्तावेन, ताकः, आग्नेयोऽम्युष्णकारणारम्भत्वेनाग्निदेवताकः । पुनः | 'देहेन्द्रियमनस्तापी' इत्यत्र व इन्द्रियतापो ज्वरस्योतः, सच पञ्चविधो दृष्ट, इत्यत्र न पञ्चविधेन भेदेन सर्वज्वरव्याप्तिः यतः व्याचक्ष्यते-इन्द्रियाणां चेत्यादि । वैकृत्यमिति खभावान्य- प्रायशः सनिपाते न दृष्टः, पञ्चविधो ज्वर इति च वक्ष्यति । खम् , तच्चाांग्रहणाद्यनुमेयम् ॥ ३६॥ ततश्च केवलवातादिज्वराणां न सन्ततादिभेदेन ग्रहणम् , | वातपित्तात्मकः शीतमुष्णं वातकफात्मकः । • तथा सन्ततादीनां कालनियमो वक्तव्यः, ततश्च ये कालाs- | इच्छत्युभयमेतत्तु ज्वरो व्यामिश्रलक्षणः ॥ ३७॥ नियताः ते सन्ततादिमिन्ना एव । तस्माद्दोषकालवलावलाये सौम्याग्नेयभेदयोः प्रतिलोमव्याख्याक्रमेण विवरणम् ।- ज्वरा भवन्ति, ते पञ्चद्विधा एवेति वाक्यार्थः । दोपकाल- वातपित्तात्मक इत्यादि । वातपित्तात्मक इति वातपित्त- वलावलादिति दोपकृतात् कालवलावलात् । कालबलावले | कारणकः । अत्र ब केवलचातारब्धः, तथा केवलकफार- ज्वरकालप्रकाप्रकौं । तत्र सन्तते ज्वरे बलवता दोषेण | व्धश्च शीतस्वभावकारणतया सौम्येनोष्ण मिच्छति, तथा वा- सप्ताहादिप्रकृष्टवादलवान् कालो नियम्यते, सततके तु १ एवमन्येशुष्कायपि व्याख्येयमिति पाठान्तरन्. -२ यायदुक्तमितिपाठान्तरम् । पाठान्तरम् ।