पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८ चरकसंहिता। [ चिकित्सितस्थानम् तकफात्मकोऽप्युपलभ्यते । तथा केवलपित्तात्मकोऽप्याग्नेय- 'सुखसाध्यस्तु वसन्तशरदुद्भवः' इति 'नु' शब्दोऽवधारणे । वादनुष्णाभिप्राय इति व्यक्तम् । तेन, इदानी वातपित्तात्म-तेन, य एव सुखसाध्यो वसन्तशरदुद्भवः प्राकृतः, स एचेह कः शीतेन वातेन पित्तेन चोप्णेन कृतः, तस्य दुरुपपन्नाया- 'प्राकृत'शब्देनोच्यत इत्यर्थः । घर्पाकालभववातिकस्तु न माशेयतायां त्रुयते । वातपित्तात्मक इति । एवं व्यवस्थित- सुखसाध्य इति, तेन नासौ प्राकृत उच्यते । प्राकृतवैकृतसं- वातपित्तज्वरे चेद्वायुः संयोगमहिना विपरीतानुकारी दृष्टः, ' ज्ञाव्यवहारो हि यथाक्रम मुखसाध्यासाध्यबोधप्रयोजनकः । तत्कफसंयुक्तोऽपि वायुः किं विपरीतमर्थ करोतीत्याशयाह- तद्यदि कृच्छ्रेऽपि वातजे प्राकृतत्वं स्यात् , तदा किं प्राकृत- उष्णं वातकफात्मक इति । वातकफात्मको विशेपेणोष्णमि. व्यवहारेण । यतश्च वसन्तशरदुद्भवावेव प्राकृती, तेन, च्छतीत्यर्थः । व्यामिश्रलक्षणमिति उक्तव्यामिश्रदोपलक्षणज्वर- तयोरेच, 'उप्णम्' इत्यादिना अन्थेन विवरणं प्रपन करि- व्यतिरिक्तः कफपैत्तिकः, सान्निपातिकश्च, स चोष्णशीताभि-प्यति, न वातिकस्येति । अनार्थे जतकर्णे-"सौम्यामेयाबु- प्रायतया सौम्याग्नेयज्वरद्वयातिरिक्त एव ज्वरः यथा- प्णशीतकामाँ, जीर्णत्रयोदशे दिवसे, वसन्तशरदोः प्राकृतोऽ- अङ्गुलीद्वयव्यतिरिक्त व्यगुलम् । एवं शारीरमानसमिश्रीभा- | न्यत्र वैकृत.” इति । यद्यपि वसन्तजः पूर्वमुक्तः, तथापि वेऽपि चिन्तनीयम् । ज्वर इच्छतीति वचनं ज्वरयुक्तपुरुषे- प्रतिलोमव्याख्यया, 'उप्णम्' इत्यादिना शरदुद्भवं निर्दिशति । च्छाया ज्वरे उपचाराज्ज्ञेयम् ॥ ३७॥ उणं पित्तं चितं चर्पासु शरद्युदीर्णनातपेन कुप्यतीति विज्ञेयम्; योगवाहः परं वायुः संयोगादुभयार्थकृत् । शीत इति हेमन्ते । उष्णमित्यादिना निर्दिष्टस्य वर्षाखित्यादि दाहकृत्तेजसा युक्तः शीतकृत् सोमसंश्रयात् ॥३८॥ भाष्यम् । ननु यदि वर्षाखम्लविपाकित्वं सर्वासामोपधीनाम् , अन्तर्दाहोऽधिकस्तृष्णा प्रलापः श्वसनम्भ्रमः । तदा प्रतिद्रव्याभिहितविपाकस्याऽव्यवस्था स्यात, तस्य काल. सन्ध्यस्थिशूलमस्वेदो दोपव!विनिग्रहः ॥ ३९ ॥ वशेनाम्लवदर्शनात् । मैवम् , यथा निष्ठापाकेन यन्मधुरं अन्तर्वगस्य लिङ्गानि ज्वरस्यैतानि लक्षयेत् ।। द्रव्यम् , तद्यथाऽऽवस्थिकेन पाकेनाऽम्लं भवति, यदुक्तम्,- सन्तापोऽभ्यधिको वाह्यस्तृष्णादीनां च मार्दवम् । “परन्तु पच्यमानस्य विदग्धस्याम्लभावता" इत्यादिना, वहिर्वेगस्य लिङ्गानि सुखसाध्यत्वमेव च ॥४०॥ । तथेहापि कालमहिनाऽम्लपिपाकिस्लमपि भविष्यति, एवम्, वातपित्तज्वरे शीताभिप्रायतामुपपादयितुं वायोर्योगवाहि-

हेमन्ते यन्मधुरपाकित्वमोपधीनाम्, तत्रापि व्याख्येयम् ।

अन्ये तु, वर्षासु वहिमान्धाद्विदाहननिमित्तमोपधीनामम्लवि. तामाह-योगवाह इत्यादि-योगाद्योगिनो गुणं वहतीति योगवाहः । परमत्यर्थम् । संयोगादिति उष्णेन शीतेन च : पाकिस्वमिति बुवते । यदुक्तम्-"वर्षासु विदहत्पन्नं तथा संयोगात् । उभयार्थकृदिति यथासंख्यमिह उष्णशीतार्थकारी । । सर्वमेवाम्लं प्रायो यस्य विदह्यते" इति । एवमपि तैर्हेमन्तेन एतदेव विभजते-दाहकृदित्यादि । 'पित्तेन' इति वक्तव्ये मधुरपाकित्वमुक्तमेव । तस्मात् कालमहिम्नैव पाकान्तरमोप- धीनां साधु । आश्विति पित्तस्याशुकारिवाच्छीघ्रं जनयति । यत् 'तेजसा' इति करोति, तेन, बाखेनाप्यातपादिना अनुवल इति अनुवन्धरूपः फफो भवति । एवं ज्वरस्य युक्तो वायुर्दाहं करोतीति लोकप्रसिद्धमर्थ दृष्टान्तार्थ सूचयति। लझनीयतामाह-प्रकृत्यैवेत्यादि ।-विसर्गस्य प्रकृत्येति शीतकारित्वं तु वायोः शीतत्वेनैव यत् सिद्धम्, तत् सोम- विसर्गरूपकालजया प्रकृया सौम्यादिरूपयाऽनशनाद्भयं न रूपकफपानीयादियोगाद्विशेपेण भवतीति ज्ञेयम् । अन्ताह इत्यादिना अन्तर्वेगवहिर्वेगविवरणम् ।। ३८-४०॥ भवति । विसर्गा: हि सौम्यः निग्धः, तत्र बलवन्तः पुरुषाश्च । तेन, तत्रोत्पन्नो ज्वर आमाशयसमुत्पन्नत्वेन प्राकृता सुखसाध्यस्तु वसन्तशरदुद्भवः॥ लखनाहों लखनीय एव । किंवा, प्रकृत्यैव विसर्गाचेति पाठः । उष्णमुफ्णेन संवृद्धं पित्तं शरदि कुप्यति ॥ ४१ ॥ तदा प्रकृत्येति ज्वरकारणेन कफपित्तरूपेण लहानहेतुना, चितः शीते कफश्चैव वसन्ते समुदीर्यते ॥ . तथा.. विसर्गाच कालालाने भयं नास्ति । उक्त हि- वर्षास्त्रम्लविपाकाभिरद्भिरोपधिभिस्तथा ॥ ४२ ॥ "कफपित्ते द्रवे धातू सहेत्ते लङ्घनं महत्" इति ॥४१-४३॥ सञ्चितं पित्तमुस्लिटं शरद्यादित्यतेजसा ॥ प्रकृत्यैव विसर्गस्य तत्र नानशनाद्भयम् ॥ ज्वरं सक्षनयत्याशु तस्य चानुवलः कफः ॥४३॥ अद्भिरोपधिभिश्चैव मधुराभिश्चितः कफः ॥४४॥ प्राकृत इत्यादिना प्रकरणेन प्राकृतवैकृतविवरणम् । तत्रेह हेमन्ते, सूर्यसन्तप्तः स वसन्ते प्रकुप्यति ॥ कालखभावप्रकुपितदोपः प्रकृतिरुच्यते, तन्नातीयाच दोषा- वसन्ते श्लेष्मणा तस्माज्ज्वरः समुपजायते ॥ दुद्भूतो ज्वरः प्राकृत उच्यते । यद्वक्ष्यति-"कालप्रकृतिमु- द्दिश्य निर्दिष्टः प्राकृतो ज्वरः” इति । एवमपि वर्षाकाल- आदानमध्ये तस्यापि वातपित्तं भवेदनु ॥ ४५ ॥ प्रकृतिभूतेन कृतो ज्वरः प्राकृतः स्यादिति तनिषेधायाह- दोपचयादिक्रमः शिशिरे नास्त्येवाऽऽदानमध्ये । तस्यापि हेमन्ते चितः कफो वसन्ते कुप्यतीति युक्तमेव, यतः, १ पित्तमुद्रिक्तमिति पाठान्तरम् । वातपित्तं भवेदन्विति तस्यापि वसन्ते कफज्वरस्य वातपि-