पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता । तमनु अनुवन्धरूपं भवेत् , तदा वसन्तादौ दुर्बलं वातपित्तम्, दिविशेषेण दोषहेतवो यथोक्तदोपगुणा वापि न बहुलक्षणं मध्ये तु मध्यम् , अन्ते तु प्रयलं भवति । एवं शरद्यपि कफो | रोगं कुर्वन्ति, तथा सम्प्राप्तिविशेषाभावाच न बहुलक्षणत्वं भवति ॥ ४४ ॥४५॥ भवति, यदुक्तम्- "एकं द्वौ बीन वहून वापि देहे धात्वादि- आदावन्ते च मध्ये च बुद्धा दोपवलावलम् । योगतः । दर्शयन्ति विकारांस्तु कुपिताः पवनादयः" इति । शरद्वसन्तयोर्विद्वान ज्वरस्य प्रतिकारयेत् ॥ ४६॥ शीघ्रमित्युत्पनमात्र एप ॥ ४९ ॥ कालप्रकृतिमुद्दिश्य निर्दिष्टः प्राकृतो ज्वरः॥ सप्ताहादा दशाहाद्वा द्वादशाहात्तथैव च । प्रायेणानिलजो दुःखः कालेवन्येपु वैकृतः ॥ १७॥ सप्रलापभ्रमश्वासः तीक्ष्णो हन्याज्ज्वरो नरम्॥५०॥ तदैतान् विशेषान् बुद्धा चिकित्सा कर्तव्येति दर्शयन्नाह- आदानमित्यादि । शरद्वसन्तयोरादौ मध्ये चान्ते च ज्वरस्य | क्षणो हन्ति । एवंगुण एव पैत्तिको दशाहात् , तथैवं गुण सप्ताहाद्वेत्यादि । ---सप्ताहाद्वातोत्तरः सप्रलापभ्रमश्वासस्ती. दोपबलावलं बुद्धेति योजना । कालप्रकृतिमुद्दिश्य निर्दिष्टः एव कफनो द्वादशाहादन्ति शीघ्रतमशीव्रतरशीघ्रविकारकारि- प्राकृतो ज्वर इति प्राकृतज्वराधिकारपरिभाषा । कालप्रकृति- मिति कालखभावसम्बन्धं दोपम् ; उद्दिश्येति कारणत्वेन तेन, सप्ताहादिष्वपि अर्यागपि ज्वरेण बहननं लक्ष्यते । खाद्वातपित्तकफानामिति वर्णयन्ति । 'वा' शब्दो विकल्पार्थः, लक्ष्यीकृत्य । नन्वेवमपि वर्षाकालप्रकृतिना वातेन कृतो ज्यरः अन्ये तु सप्ताहात् सप्रलापः, दशाहात् सभ्रमः, द्वादशाहात् प्राकृतः स्यादित्याह-प्रायेणाऽनिलजो दुःख इति, अनिलजो सश्वासो हन्तीति व्याख्यानयन्ति ॥ ५० ॥ ज्वरो वातप्रकृतिसमानोऽपि दुःखो भवति विरुद्धोपक्रमलात् । यतः, ज्वरस्यामाशयोत्थत्वेन लङ्घनादि पथ्यम् , तश वायो- | ज्वरः क्षीणस्य शूनस्य गम्भीरो दैर्घरात्रिकः । रपथ्यमिति विरुद्धोपक्रमलाहुःखत्वेन न प्राकृतत्वं पाति- असाध्यो बलवान् यश्च केशसीमन्तकृज्ज्वरः ॥५१॥ फस्य । यतः, प्राकृतत्वेऽपि यः मुखसाध्यः, स एव प्राकृत गम्भीरोऽन्तर्वगः, किंवा, गम्भीरधातुस्थः । दैघरात्रिको उच्यत इति भावः । एवं तावत् सर्वो वातजो वैकृतः, तथा | दीर्घकालानुवन्धी, किया, दीर्घा रानि मरणरूपां करोतीति वसन्तशरण्यतिरिक्तकालभवः कफजस्तथा पैत्तिकोऽपि वैकृत रात्रिकः ॥ ५१ ।। एवेति दर्शयन्नाह–कालेबन्येषु वैकृत इति । कफजः पित्तज स्रोतोभिर्विसृता दोपा गुरवो रसवाहिभिः । इति शेपः । अथ बैंकृतस्य ज्वरस्य को हेतुरियाह-हेतव इत्यादि ।-अन्ये तु ब्रुवते-वर्षाकाले वातजोऽपि प्राकृतः, सर्वगात्रानुगास्तब्धा ज्वरं कुर्वन्ति सन्ततम् ॥५२॥ किन्लयं कृच्छ्रः, वसन्तशरदुद्भवस्तु प्राकृत्तः सुखसाध्यो | दशाह द्वादशाहं वा सप्ताह वा सुदुःसहः । भवतीति विशेषः । तथाच वाग्भटेन, "प्राकृतश्चानिलोद्भवः' | स शीघ्रं शीघ्रकारित्वात् प्रथमं याति हन्ति वा५३ इति कृतमिति ॥ ४६॥ ४७ ॥ कालदूप्यप्रकृतिभिपिस्तुल्यो हि सन्ततम् । हेतवो विविधास्तस्य निदाने संप्रदर्शिताः॥ निष्प्रत्युनीकं कुरुते तस्माज्ञेयः सुदुःसहः ॥५४॥ बलवत्स्वल्पदोपेपु ज्वरः साध्योऽनुपद्रवः ॥ १८ ॥ | यथा धातुं तथा मूत्रं पुरीपं चानिलादयः । चलवत्खित्यादिना साध्यज्वरविवरणम् । ज्वरोपद्रवा यद्यपि युगपञ्चानुपद्यन्ते नियमात् सन्तते ज्वरे ॥ ५५ ॥ साक्षान्न पठिताः, तथापि सामान्योपद्रव उक्तलक्षणयुत्ता | स शुद्ध्या वाण्यशुद्धया वा रसादीनामशेषतः। रोगाः । इह यदुक्तम्- "उपद्रवस्तु खल रोगो रोगान्तरका- सप्ताहादिपु कालेपु प्रशमं याति हन्ति वा ॥ १६ ॥ लजो रोगाश्रयो रोग एव स्थूलोऽणुवा रोगात् पश्चाब्बायत इत्युपद्रवसंज्ञः” इति । तन्त्रान्तरे-"हिफावासकासतृष्णा- यदा तु नातिशुध्यन्ति न वा शुध्यन्ति सर्वशः। छर्यतीसारमूर्छाशभेदारोचककृच्छ्रविकता वेति । दशोपद्रवा | द्वादशैते समुद्दिष्टा सन्ततस्याश्रयास्तदा ॥ ५७ ॥ -ज्वरमुपद्रवन्ति" इत्युक्ताः ॥ ४८ ॥ १ केशसीमन्तकृदिति, अकस्मात् केशेषु सीमन्तान् यः करोति हेतुभिर्वहुभिर्जातो वलिभिर्बहुलक्षणः । उक्तं हि तन्त्रान्तरे-पोशाः सीमन्तिनो यस्य संक्षिप्ते वितते भ्रुवी। ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशनः ॥४९॥ लुनन्ति चाक्षिपक्ष्माणि सोऽचिरावाति मृत्यवे" ति विजयरक्षितः। चलिभिर्वहुभिश्च हेतुभिर्जातो वहुलक्षण एवं भविष्यति, २ गम्भीरोऽन्तर्धातुस्थः, अथवा गम्भीरः, यत्र वातादीनां निश्चयो न तत् किं 'बहुलक्षणः' इति पदेन । उच्यते--पुरुषाग्निवला- शक्यते कर्तुम् अन्ये त्याहुः-गम्भीरोऽन्तर्वेग इति विजयरक्षितः । १ अनुपद्रव इति ज्वरस्योपद्रवाः कासादयः-यदुत्ता तन्त्रान्तरे | ३ दैर्घरात्रिक इति दीर्घराबानुवन्धीति जेजयः, दीपी मरणरूपा "कासो मूर्छाऽरुचिश्छदिस्तृष्णातीसारविड्ग्रहाः । हिकाश्वासान- | रात्रिमनुवर्तत इति दैर्घरात्रिक इति.चक्र इति विजयरक्षितः । भेदाश्च ज्वरस्योपद्रवा दश" इति विजयरक्षितः। ४ अनुपद्यन्तेऽनुगच्छन्ति ।