पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०० चरकसंहिता। [चिकित्सितस्थानम् t विसर्ग द्वादशे कृत्वा दिवसे व्यक्तलक्षणम् । भिधानेन, विशेषेण रसदुष्टिज्ञया । यथेति येन प्रकारेण । दुर्लभोपशमः कालं दीर्घमण्यनुवर्तते ॥ ५८ ॥ युगपदित्येककालम् । अनुपद्यन्त इति संबीनेष धात्वादीन् सर्व एव दोषाश्चानुपद्यन्ते । स शुध्या बेलादि ।-~-सन्ततः, इति चुवा ज्वरं वैद्य उपनामेत्तु सन्ततम् । यदा सर्व रसादयः सर्वथा विशुद्धा भवन्ति, तदा प्रशाम्यति क्रियाकमविधौ युक्तः प्रायः प्रागपतर्पणैः ॥ ५९ ॥ सप्ताहादिपु, यदा रसादयः सर्वे सर्वथा वाऽविशुद्धा भवन्ति, स्रोतोभिरित्यादिना सन्ततादिभेदमाह । गुरव इति वृद्धाः तदा हन्तीलधः । अथ यदा स्तोका शुद्धिस्तदा का विधे- दशाहमित्यादि । -दशाहादीन् वाप्य मुदुःसहो भवतीति त्याह~~-यदा स्वित्यादि । -नातिशुध्यन्तीति सर्व एव नाति- शेपः। शीघ्रमिति दशाहादय एव प्रभूततरकालान्तराऽपेक्षया शुद्धा भवन्ति सावशेपदोपा भवन्तीत्यर्थः । न वा शुष्यन्ति 'शीघ्र' शब्दवाच्याः । दशाहादिविकल्पश्च यथाक्रमं पित्तक- सर्वश इति रसादिपु मध्ये कतिचित् शुध्यन्ति, फतिचिधावि- फानिलोत्तरसन्निपातारब्धत्वात् सन्ततज्यरस्य ज्ञेयः । यदुक्तम. . शुद्धा निवर्तन्ते इत्यर्थः । द्वादशेति सप्तधातवः त्रयो दोपा न्यत्रापि-"पित्तकफानिलवृध्या दशदिवसद्वादशाहसप्ताहात्। मूत्रं पुरीपंच । दोषाणां चेह शुद्धिः प्रकृतिगमनेन ज्ञेया । द्वाद. हन्ति विमुञ्चति वा आशु ज्वरोमा धातुमलपाकात शाश्रयत्वेन सन्ततस्यैकदोपारब्धत्वं यदुच्यते, तन्निरस्तमेव तथा "दशद्वादशसप्ताहैः पित्तश्लेष्मानिलाधिकः । दग्धोमणा ज्ञेयम् । विसर्गमिति परित्यागम् । विसर्गखरूपमाह-अव्य. धातुमलान् हन्ति मुन्धति वा ज्वरः" इति । हननमोचनवि- फलक्षणमिति, अव्यक्तं लक्षणं यस्य, तमव्यक्तलक्षणं विस- कल्पस्तु रसादीनामप्यशुध्या शुध्या च वक्तव्यः । कला- ! र्गम् । एतेन, तदापि ज्वरे लीनस्थैव परं लक्षणानि तस्य देवमयं दुःसहः शीघ्रकारी सन्ततो भवत्तीत्साहकाल' व्यकानि न भवन्तीति दर्शयन्ति, तदनु त्रयोदशदिनादारभ्य इत्यादि 1-कालो वर्षादिः, दूष्यो रसादिः, प्रकृतिदेहप्रकृतिः । दीर्घकालमनुवर्तते । ततो दुर्लभोपामो भवतीति युक्त इत्युक्त- श्रेष्मप्रकृत्यादिका । ननु कालादितुल्यता दोपस्य कदाचिदेव म् । एमिर्धातादिद्वादशायित्वदशाहादियापकलादिभिधमैः सम्भवति, यथा-वसन्ते श्लेष्मप्रकृती गेदसि दूप्ये कफो सन्ततो भिन्न एव वातादिज्यरेभ्यः कालनियमेन द्वित्रिदिनेषु दोपः, एवं शरदि पित्तमपि ज्ञेयम् , इतरेपो नु निदोपादीनां व्यवच्छेदेनानुसक्तेभ्यः । वस्तु तन्त्रान्तरे "तथा सन्तत कालादितुल्यत्वं दुष्प्राप्यम् । अतस्तत्कृतसन्ततः कथं भवतु, एवान्यः खल्पदुर्वलकारणः 1 एकदोपो द्विदोयो वा खल्पोप- सन्ततश्च द्वादशाश्रयत्वेन त्रिदोपज एव वक्तव्यः । उच्य द्रवलक्षणः । अतुत्यदूण्यप्रकृतिः" इत्यादिना ग्रन्थेनोच्यते, स ते-'तुल्यः' इत्यभिधायापि यत् निष्प्रत्यनीकः' इति तस्मादन्य एवेति तन्त्रान्तरेऽपि 'अन्य'शब्दप्रयोगात् प्रति- करोति, तेन, कालाद्यनुगुणत्वमेव कालादितुल्यता स्फोरयति। पादितमिति न विरोधः ।। ५२-५९ ॥ कालादीनां चासमानानामपि चलवता दोपेण परिगृहीतानां रक्तधात्वाश्रयः प्रायो दोपः सततकं ज्वरम् । प्रतीपाथकरणासामर्थेनानुगुणतैव भवति । यथा-चलवतो सप्रत्यनीकः कुरुते कालवृद्धिक्षयात्मकम् ॥ राज्ञो हृदयेन प्रतिकूला अपि विपक्षा राजानोऽनुगुणा एव अहोराने सततको द्वौ कालावनुवर्तते ॥ ६० ॥ भवन्ति। किश, त्रिदोपारब्ध एवारमन्मते सन्ततः, तस्य सततकं विवृणोति-रक्तधात्यानय इत्यादि ।-'प्रायः' चान्यतरं दोपं प्रति प्रतिकूलकालादीनां तुल्यत्वं सम्भव-ग्रहणात् सततको रक्षाव्यतिरिक्तमांसं मांसादिधातुमपि आश्र- त्येव । 'तस्माज्ज्ञेयः सुदुःसहः' इत्यतोऽनन्तरं "यथा- यत इति दर्शयति । सप्रत्यनीक इति कालादियु मध्य धातुम्" इत्यादि पठन्ति । इतश्च, 'प्रायः प्रागपतर्पणैः' अन्यतमो प्रत्सनीकः । कालवृद्धिक्षयात्मकमिति खोचिते इत्यन्तं पठिला 'रक्ताश्रयः' इत्यादिना सततकादिलक्षण | काले वृद्धिक्षयोचितकाले वृद्धिः क्षयश्च यस्य, स कालवृद्धि- पठन्ति । अन्ये तु-"सुदुःसहः' इति पटिखा सततान्येा- क्षयात्मा । तेन, दोषानुगुणे काले ज्वरो भवति, दोपानुगुण- एकलक्षणे पटन्ति, तदनु “यथा धातुम्" इत्यादिग्रन्थम्, प्याणां मध्ये अन्यतमादलप्राप्तौ सत्यामपि दोपसम्प्राप्तिमहिम्ना कालव्यतिरिक्त च काले क्षयो भवति । ज्वरस्य कालप्रकृतिदू- ततः पुनराचार्यान्तरमतेन अन्येाष्कादिज्वरत्रयलक्षणं पठन्ति तत्र प्रथमपाठक्रमे 'यथा धातुम्' इत्यादिना सन्ततः स्यात हि कालः प्रधान इति नियमो ज्ञेयः ॥ ६ ॥ इत्यादिकम भुतते । धातुमिति रसादिधातुसप्तकम् । रसदुष्य- दोषो मेदोवहा सुद्धा नाडीरन्येधुकं ज्वरम् ॥ ६१.॥ कालप्रकृतिदूष्याणां प्राप्यवान्यतमाद्वलम् । सप्रत्यनीका कुरुते एककालमहर्निशि ॥ १ सन्ततं समुपाचरेदिति पाठान्तरम् । २ पित्तश्लेष्मानिल- दोपोऽस्थिमजगः कुर्यात्तृतीयकचतुर्थको ॥६॥ वृद्धधा दशद्वादशाहसप्ताहात् । हन्ति विमुञ्चति वा त्रिदोषजो धातुमलपाकात्" इति पाठान्तरम् । ३ श्लेष्मप्रकृतिमेंदसीति. १ रसदुष्टयभिधानत्वविशेषेणेति पाठान्तरम् । २ वर्तन्त इति पाठान्तरम् । ४ दुष्प्राप्तमिति पाठान्तरम् । पाठान्तरम् । ३त अत्यनीकमिति पाठान्तरम् ।