पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता। ४०१ 1 गतिध्यकान्तरान्येचुर्दोपस्योक्तान्यथा परैः । तथोक्तदिनेष्वेव मिकः सततको जात्तः शेषदिनेषु श्लेष्म- रक्तमेवाभिसंसृज्य कुर्यादन्येद्युकं ज्वरम् ॥ ६३ ॥ प्रत्यनीकेषु अन्येशुष्कादिरूपो जायते । दोपबला टहेतुसे- मांसस्रोतांस्यनुसृतो जनयेत्तु तृतीयकम् । वाभूतात् ज्यरपरावृत्तिश्च व्यक्तय । मनोवलात् सततज्वरो ज्वरं दोपः संसृतो हि भेदोमार्ग चतुर्थकम् ॥ ६॥ मनोनिवृत्त्यादीनां अन्येदुष्कादिज्वरवान् भवति । मनोदीर्थ- अन्येद्युका प्रतिदिनं दिनं हित्वा तृतीयकः। ल्यायादिना, चतुर्थका दिज्वरो तृतीयकादिज्वरचान् भवति । दिनद्वयं यो विधास्य प्रत्येति स चतुर्थकः ॥६५॥ कर्मवशात् ज्वरपरावृत्ती-शुभकर्मणा, दुःसहो यो ज्वरः, मेदोवहा इत्यत्र मेदोवहनादीरोधादेव मेदोदुष्टिज्ञेया । उत्तं | परावृत्त्या मुसः स भवति । पापकर्मणा, सुखो यः, स हि-"तेषां स्रोतसां रोधात स्थानस्थाश्रय मार्गमान दोपाः | दुःसहदुःसफरज्यरो भवतीति शेयम् । एते पन्चापि ज्वराः प्रकोपमापद्यन्ते" इति । मांसस्रोतांस्यनुसतः' इत्यादि तृतीय- ६ एषां च स्वराणागृत्वादित्त्विन्तरलाभादन्यथाभावोऽपि दृश्यते कचतुर्थकलक्षणं केचित् पठन्ति । अत्रापि स्रोतोदृष्टया धातु- तपथा-सन्ततः रवरूपं त्यक्त्वा सततकादीनामन्यतमत्वं प्रति- दुष्टिरवगन्तव्या ये तु तृतीयकचतुर्धकयोर्दूयप्रतिपादकं | पचते, तथा चतुर्थकरतृतीयकादिरूपत्वम् । यदाए चरकः, प्रन्थं न पठन्ति, तेपो तन्त्रान्तरप्रत्ययादृप्यावरोधः । तृतीय- | फत्वहोरात्रदोषाणां मनसश्च यलावलात् । फालमर्थवशाचैव कचतुर्थकसंज्ञयैव तृतीय दिनचतुर्धदिनभायित्वं ज्ञेयम् ६१-६५ ज्यरतं तं प्रपद्यते" इति स्वार्थ:-बलावलादिति ऋत्वादिमनोऽ- अधिशेते यथा भूमि वीजं काले च रोहति । म्तेन सम्बध्यते, पलंचावलंच बलावलम् । 'अर्थ'शब्दः प्रानान- अधिशेते तथा धातुं दोपः काले च कुप्यति ॥६६॥ / कर्मवाची । तं तं कालं सततकायुक्त ज्वरः प्रपपते पति योजना। स वृद्धि बलकालंच प्राप्य दोषस्तृतीयकम् । उदाहरणं च-त्वहोरात्रबलावलाघधा-यदा निदायोत्पनो वात- चतुर्थकं च कुरुते प्रत्यनीकवलक्षयात् ॥ ६७ ॥ प्रधानश्चतुर्थको वर्षासमयमामोति, तदा तेनर्तनाऽऽप्यायितबलस्त- ज्यराणां विच्छेदाभ्यासे दृष्टान्तमाह-अधिशेत इत्यादि | तीयकान्तानां सन्ततकादीनामन्यतमत्वं प्राप्नोत्युत्कोत् । एवं वर्षासु -अधिशेत इत्यधिष्ठाय तिष्ठति । धातुमिति सततकादिः समुत्पन्नः सन्ततः शरदं प्राप्यापलटवल: सततकादीनामन्यत्वमेत्यप- प्यत्वेन पठितं रक्तादिधातुम् । काल इति खंकाले । कर्पापकर्षों तुरुती भ्याख्येयो । 'अहोरात्र शब्देन कतिपया- यदि स्वकाले ज्वरं करोति दोपः, तदा तृतीयकचतुर्थ- न्यदोरात्राणि गृह्यन्ते, न रोकस्सिनदोराने सन्ततादीनामुत्कर्षापकर्पा- कयोः क्रिमिति विश्रामदिनेऽपि दोपानुगुणे पूर्वाहादिकाले भ्यागन्यथागाव उपपयते, किन्तु कतिपयरेय । यदा वर्षाशरदसन्त- न करोतीत्याह-सद्धिचेत्यादि । केवलं कालमात्रम- प्रारम्भे वातादयो ज्वरं चतुर्थकमारमन्ते, तदा मध्यानि कतिपय- पेक्षते, किन्तु वृद्धिमप्यपेक्षते तृतीयकादिकरणे दोपः 1 दिनान्यवाप्य स एव तृतीयपूर्वयात्वेन विपरिणमत उत्कपीत् सा च वृद्धिस्तृतीयके व्यहेण, चतुर्धके चतुरहेणय भवतीति । अपात्तु यदान्त्यानि दिनान्यानोति, तदा सन्ततो वातारब्धः भावः 1 प्रत्लनीकरण कालप्रकृत्यादेोपविरुद्धस्य बलक्षयः । प्रावृपः, पित्तारब्धः शरदो वसन्तस्य चष्मारब्धः प्रतनुकत्या- होपस्य सततकादीनामन्यतमत्वेन विपरिणमत इति । दोपयला- तेन, दोपवृद्ध्या यदा प्रत्यनीकरय क्षयो भवति, तदा ज्वरय- पलायथा--गदा सततकादीनामन्यतमकारी दोपः मा मधुर- तीत्यर्थः ॥ ६६ ॥ ६ ॥ सिग्धादीन् दिवास्वशादींश्च हेतुनामोति, तदा सततं करोति । एवं कृत्वा वेगं गतवला: स्ये स्वे स्थाने' व्यवस्थिताः। चातपित्तयोरप्युदाहार्यम् । मनोवलायलापथा-यदा सन्ततज्मरो पुनर्विवृद्धाः स्वे काले ज्वरयन्ति नरं मलाः ॥ ६८॥ सत्वगुणोद्रेकात् प्रहपविष्टम्भवदुलो गवति, तदा सततकादीनाम- अथ सततकादौ यथा वृद्धो दोषो ज्वरचेगं जनयति, न्यतमत्वं प्राप्नोति । यदा चतुर्थकज्वरो तमोगुणभूयिष्ठत्वाद्विपादा- तस्य यथोपशमो भवति, तदाह-कृत्वेलादि । -सततकादी | दिभिरभिभूयते, तदा तृतीयकादीनामन्यतमो भवति, "विपादो दोषा वेगं छला गतवला भवन्ति, गतवलाश्च पुनः. खे खे रोगवनानाम्" इत्यागमात् । अन्ये तु, 'मनः'शब्देन बुद्धिं रक्तादौ स्थाने स्थिता भवन्ति, पुनस्त एव वृद्धाः खे काले व्याख्यानयन्ति, कारणे कार्योपचारात् । तस्याश्च बलावलन्, 'ज्वरयन्ति । अत्र च अत्यादिहेत्वन्तरे रक्तादिधातूनामुत्त- यथा-यदा चतुर्थकज्वरी प्रशापराधादेवतादीनभिभूयाहितान्या- रोत्तरं गत्वा दोपो यदा सूक्ष्मस्रोतांसि याति, तदा तदाश्रयि- चरति, तदा तृतीयकपूर्वेषामन्यतमत्वमाप्नोति, यदा तु शुद्धसत्वो- ज्वरो ज्वरपरावृत्तिश्च भवति । ऋतुवलाद्यथा-वातोत्तरस-कद्विवेकिन्या बुद्ध्या चुक्तः स्यात्तदा शुभानि देवताराधनेष्टिवत्यु- ततको वर्षाकालजः प्रत्यनीका शरदं प्राप्यान्येशुषकादिरूपो | पहारादीनाचरति, तदा ‘सन्ततज्वरो सततकादीनामन्यतमत्वं भवति, अहोरात्रबलावलात् कालविशेपप्राप्तिर्यथा-वसन्तस्य प्रामोति । अर्थवशायथा-सन्ततज्वरिणोऽपि यदि चतुर्थकवेदनीयं मध्येपु अहोरानेपु वातिकश्चातुर्थको जातो यः, स वसन्तस्य | कर्म स्यात्तदा सन्ततोऽपि चतुर्थकत्वेन विपरिणमसे, अथ चतुर्थ- पश्चिमान्यहोरात्राणि प्राप्य बलवान् तृतीयकादिरूपो भवति, | कादिज्वराविष्टस्य यदि तत्कालपरिपाकिकर्म वलीयो भवति, तदा सन्ततत्वेन परिणमते, एतच्च कर्मवंशत्वं ऋत्वहोरात्रदोपवलावलेप्यपि १श्लेष्मस्थान इति पाठान्तरं तु नातिसमीचीनतया प्रतिभाति । | बोद्धव्यम् , तदनन्तरं तमिदेशादितीति निदानटीकायां विजयरक्षितः। ५१