पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२. चरकसंहिता। [ चिकित्सितस्थानम् केषाचिद्विपमज्वरत्वेन संमताः । तथाहि---विषमत्वं विषमका- तृतीयकचातुर्धकविपर्ययायुक्त्याभिहितम्-"विषमज्वरानि- लत्वेन भवति; यदुक्तमन्यत्र-“विषमो विपमारम्भः कि- दोपजत्वेऽप्यधिकदोपलधाख्याः" इति ॥ ७२ ॥ याकालोऽनुषाचान्" इति । सन्तते तु द्वादशाहविसर्गण महत्वहोरात्रदोषाणां मनसश्च वलायलात् । नयोदशाहे पुनरनुबन्धात् कालवैपम्यमस्ति, तेन सोऽपि कालमर्थवशाच्चैव ज्वरस्तं तं प्रपद्यते ॥ ७३ ॥ विषम इति, अन्ये तु, सन्ततं परित्यज्य सततकादीश्चतुरो गुरुत्वं दैन्यमुद्वेगः सदनं छद्यरोचको । विषमज्वरानिच्छन्ति । यतः, सन्तते कालवैपम्यं तादृशं रसस्थिते वहिस्तापः साङ्गमर्दो विजृम्भणम् ॥७॥ नास्ति । उक्तच खरनादेन-"ज्वराः पञ्च मयोक्ता ये रक्तोत्थाः पिडकास्तृष्णा सरक्तं ष्ठीवनं मुहुः । पूर्व सन्ततकादयः । चत्वारः सन्ततं हित्वा ज्ञेयास्ते विपमा दाहरागभ्रममदप्रलापा रक्तसंस्थिते ॥ ७५ ॥ ज्वराः" इति । अन्ये तु-तृतीयकचतुर्थकावेय विपमौ ।- अन्तर्दाहः सतृणमोहः सग्लानिः सृष्टविट्कता। विपमाणां चिरेण चोत्पादात् । यदाह दारुवाहः- "सूक्ष्मसू. दोर्गन्ध्यं गात्रविक्षेपो ज्वरे मांसस्थिते भवेत्॥६॥ क्ष्मतरास्येपु दूरदूरतरेषु च। दोपो रक्तादिमार्गेपु शनैरल्पं स्वेदस्तीबा पिपासा च प्रलापो वम्यभीक्ष्णर्शः। चिरेण यत् । याति देहं न वा शेपं भूयिष्ठं प्रतिपद्यते । क्रमाद्यत्तेन विच्छिन्नसन्तापो लक्ष्यते ज्यरे” इलाहुः ॥६॥ स्वगन्धस्यासहत्वं च मेदस्थे ग्लान्यरोचकौ ॥७॥ विरेकवमने चोभे सास्थिभेदं प्रकृजनम् । कफपित्तान्त्रिकग्राही पृष्ठाद्वातकफात्मकः । विक्षेपणं च गात्राणां श्वासः स्थाचास्थिगे बरे ७८ वातपित्ताच्छिरोग्राही त्रिविधः स्थानृतीयकः ॥६९॥ हिका श्वासस्तथा कासः तमसश्चातिदर्शनम् । चतुर्थको दर्शयति प्रभावं द्विविधं ज्वरः । मर्मच्छेदो वहिः शैत्यं दाहोऽन्तश्चैव मजगे ॥ ७९ ॥ जवाभ्यां श्लैष्मिका पूर्व शिरस्तोऽनिलसम्भवः ७० दोपोद्रेकविशेपेण तृतीयकप्रभावमाह-कफपित्तादित्या- १ शैल्यमुद्वेग इति पाठान्तरम् । २ उत्तवातादिज्वराणां धातु- दि।-पृष्ठमभीति पृष्ठात् पृटग्राहीत्यर्थः । किंवा, पृष्ठादिति | विशेषटूप्यतयाऽधिकलक्षणानि भवन्ति, यदुक्तम्- वातपित्तकफो- ल्यव्लोपे पञ्चमी, तेन, पृष्टमधिष्टायेत्यर्थः । जवाभ्यां पूर्व- स्थानां ज्वराणां लक्षणं यथा ! तथा तेषां भिषाच्याद्रसादिष्वपि मिति जवयोः प्रथमं पीडां करोति । अत्र च न पित्तप्रधानः युद्धिमान्" इति । एतदभिधानम्व रसादिधात्वविरोथेन वातादिदि- पैत्तिकश्चतुर्धकः पित्तगृध्रसीवद्भवत्येवाऽनभिधानादिति मन्त-कित्साकरणार्थम् । अतस्तानाह--गुरुतेत्यादि । हृदयोोशः व्यम्, हारीते तु पित्तजन्यत्वं यदुक्तम्, तदनुवन्धरूपपित्त- हृदयस्थितस्य दोपस्य उपस्थितवमनत्वमिव रसस्य हृदयस्थत्वाद, जन्यत्वं प्रभावाकर्तृत्वान्न हि चतुर्धकप्रभाषाभ्युपगमवि- रसस्थे' इत्यनेन विशेषेणाय रसो दूप्यः सर्वेषामेव ज्यराणां रसा. रोधि ॥ ६९ ॥ ७० ॥ नुमत्वात् । दैन्यं छान्तचित्तत्वमिति विजयरक्षितः ३ रतौष्ट प्रति पाठान्तरम् । ४अमेति पाठान्तरम् । ५ अन्तर्दाहोधिका तृप्रोति, विषमज्वर एवान्यश्चतुर्थकविपर्ययः । निविधो धातुरेकैको द्विधातुस्थः करोत्ययम् ॥७१॥ तथा पिण्टिकोद्वेष्टनं तृष्णेति पाठान्तरम् । ६ उष्मान्तर्दाहविक्षेपाविति पाठान्तरम् । ७ पिण्दिका जान्वधोजनामांसपिण्डस्तस्या उद्वेष्टनं सम्प्रति मध्येऽहनि ज्वरयत्यादावन्ते च यो मुञ्चति, स दण्डादिना पीडनेनेव वेदना पिण्डिकोदेष्टनम् एवमन्यत्रापि । चातुर्थकविपर्ययत्वेन चातुर्थकग्रहणगृहीत एवेति दर्शयन्नाह- सृष्टमूत्रपुरीपता प्रवर्तमानमूत्रपुरीपता उष्मा पहिः एतश्च विशेषपरन् , विषम इत्यादि । त्रिविधो धातुरिति वातादिः । द्विधातुस्थ प्रायः सर्वज्वरेषु तथाभावात् "उष्मान्तर्दाहविक्षेपौ" इति पाठान्तरे- इति अस्थिमज्जगतः । अयं च विषमज्वर एवेति सामान्य- उप्मान्तः अन्तर्दाह इत्यर्थः । विक्षेपो हस्तादिचालगमिति विजयरक्षितः। नोकम्, तथापि चातुर्थकस्य प्रकाररूपविषमज्वर एवेति ८ प्रलापोऽरत्यभीक्ष्णश पति पाठान्तरम् । भृशं खेद इति मन्तव्यम् । अत्र तन्त्रान्तरम्-“अस्थिमन्नगतश्चान्यश्चा- धर्मस्य भेदोमलत्वाद, तनिकृत्येव दोर्गन्ध्यं गाने । असहिष्णुता तुर्थकविपर्ययः । त्यहाड्यहं ज्वरयति आदावन्ते च मुञ्चति” | वेदनाया असहिष्णुत्वम् क्रोधनत्वमिति कार्तिक प्रति विजयरक्षितः । इति ॥ ७१॥ ९ सास्थिभेदात्रकूजनमिति पाठान्तरम् । १० भेदो भगवत् पीडे. प्रायशः सन्निपातेन दृष्टः पञ्चविधो ज्वरः। त्यर्थः परपदार्थेषु प्रयुज्यमानाः शब्दा वतिमन्तरेणापि वत्यर्थ सन्निपाते तु यो भूयान् स दोषः परिकीर्तितः॥७२॥ गमयन्ति, यथा—अनिर्माणवकः एवमन्यत्रापि भेदादौ द्रष्टव्यम् चतुर्थकविपर्ययेण संयुक्तपञ्चविधज्वराणां समानं धर्ममाह-- | कूजनमस्फुटध्वनि 'कुञ्चनम्' इति पाठान्तरेऽस्थानमेव सोच प्रायश इत्यादि । प्रायशोग्रहणात् सततकादीनां द्वन्द्वादि-इत्यर्थः। ११ मेहेति पाठान्तरम् । १२ तमःप्रवेशनं अन्धकारप्र- जन्मत्वमपि सूचयति । ननु यदि सन्निपातारब्धत्वमेपाम्, विष्टस्येव सम्वित्तिः । महाश्वासः श्वासाधिकारे वक्ष्यमाणलक्षणः, तर्हि यदुच्यते-चातुर्थके श्लैष्मिकत्वादि, तत् कथमिवे. 'मर्म'शब्देन हृदयमुच्यतें प्राधान्यादिति कार्तिकः, तस्य च्छेद इव त्याह-सन्निपाते तु यो भूयानित्यादि । जतूकर्णेऽपि | मर्मच्छेदः इति विजयरक्षितः।