पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता शुक्रस्थानगतः शुक्रमोक्षं कृत्वा विनाश्य च । सन्निपातज्यरस्योई त्रयोदशविधस्य हि। प्राणवाय्वग्निसोमैश्च साधं गच्छत्यसौ विभुः ॥८०॥ प्रारसूत्रितस्य वक्ष्यामि लक्षणं वै पृथक् पृथक् ८८॥ रसरक्ताश्रितः साध्यो मेदोमांसगतश्च यः। भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक् । अस्थिमजगतः कृच्छ्रः शुक्रस्थो नैव सिध्यति ॥८॥ वातपित्तोल्यणे विद्याल्लिङ्गं मन्दकफे ज्वरे ॥ ८९ ॥ सम्प्रति सन्ततज्वर एव यथा सततकादिरूपो भवति, शैत्यं कासोऽरुचिस्तन्द्रापिपासादाहरुग्व्यथाः। तथा सततकादवः सन्ततादिरूपा गवन्ति, तदाह-मत्व वातश्लेप्मोल्वणे व्याधो लिङ्गं पित्तावरे विदुः ॥२०॥ होरानेयादि । बलायलादिति—मनोऽन्तेन सम्बध्यते, बलवावलम्ब वलावलम् । ऋत्वादीनां वलात् तथा महत्वा- सन्निपातज्वरस्योईमित्यत्र 'उर्द्ध' शब्देनाधिकवाचिना, धवलाज्वरस्तं तं सततादिज्वरोकं कालं प्रतिपद्यते, तत्र प्रकृतिसमसमवायारब्धसन्निपातज्वराद्यानि विकृतिविपमसम- प्रतुवलादयो वर्षाभूतश्चतुर्थकः, स शरदं प्राप्य बलवान् चायारब्धज्वरस्य लक्षणानि, तानि वक्ष्यामीत्यर्थः । केचि- तृतीयकादिर्भवति । अर्थवशादिति कर्मवशात् यथोक्तदिने चयाख्यानयन्ति-यत-सास्रावकलुपनि मलोचनत्वादीह व- ज्वरयतीति त्रुवते ॥ ७३-८१ ॥ .. कव्यम्, न तत् पृथग्वातादिज्वरलक्षणमेलके भवति; किंतु विकृतिविषमसमवायारब्धज्वरसंयोगमहिना गवतीति । हेतुभिलक्षणैः सिद्धः पूर्वमष्टविधो ज्वरः । समासेनोपदिष्टस्य व्यासतः शृणु लक्षणम् ॥ ८२॥ वयं तु ब्रूमः--यदि 'ऊई' शब्देन विकृतिविषमसमवायार- धज्वरलक्षणाभिधान मिह प्रतिज्ञायते, तदा यत् प्रत्येक- शिरोरुक् पर्वणां भेदो दाहो रोम्णां प्रहर्पणम् । कण्ठास्यशोपो वमथुस्तृष्णा मूर्छा भ्रमोऽरुचि ८३ दोपलक्षणमेलकेनोपपन्नं लक्षणम्-"क्षणे दाहः क्षणे शी- स्वप्ननाशोऽतिवाग्जृम्भा वातपित्तज्वराकृतिः । तम्" इत्यादि, तदिहानभिहितं स्यात्, सामान्येन. यान्यत्र शीतको गौरवं तन्द्रा स्तमित्यं पर्वणां च रुक् ॥४॥ प्रायः प्रादुर्भवन्ति, सानि विकृतिविपमसमवायारब्धानि तथा शिरोग्रहः प्रतिश्यायः कासःस्वेदाप्रवर्तनम् । प्रकृतिसमसमवायारब्धानि च लक्षणान्युच्यन्ते ॥ ८०-९० ॥ सन्तापो मध्यवेगश्च वातरलेप्मज्वराकृतिः ॥ ८५ ॥ छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना । । मुहुर्दाहो मुहुः शीतं स्वेदस्तम्भो मुहुर्मुहुः । मन्द्वाते व्यवस्यन्ते लिझं पित्तकफोल्बणे ॥ ९१ ॥ मोहः कासोऽरुचिस्तृष्णा लेयमपित्तप्रवर्तनम्॥८६॥ | सन्ध्यस्थिशिरसा शूलं प्रलापो गौरवं भ्रमः। लिप्ततिक्तास्यता तन्द्रा श्लेष्मपित्तध्यराकृतिः। वातोल्बणे स्याद्यनुगे तृष्णा कण्ठास्यशोपता ॥९२॥ इत्येतद्वन्द्वजाः प्रोक्ताः सन्निपातज उच्यते ॥ ८७ ॥ रक्तविण्मूत्रता दाहः स्वेदस्तुइवलसंक्षयः । सम्प्रति अष्टविधज्वराकृतौ वक्तव्यमाह-हेतुभिरियादि-मूर्छा चेति त्रिदोये स्याल्लिङ्गं पित्तगरीयसि ॥१३॥ हेतवोऽपि ज्वरविशेषगमकत्वेनाकृतिरूपा भवन्त्येवेति कृत्वा आलस्यारुचिल्लासदावस्यरतिभ्रमैः । हेतुकथनमपि यत् कृतम्, तदप्युचितम् । पूर्वमिति नि- कफोल्वणं सन्निपातं तन्द्राकासेन चादिशेत् ॥९॥ दाने-"समासेनोपदिष्टस्य" इत्यादिना ये निदाने द्वान्दिक- प्रतिश्या छर्दिरालस्यं तन्द्रा रुच्यग्निमार्दवम् । सान्निपातिकागन्तवः समासेनोक्ताः, तेपामिह विस्तरेण हीनवाते पित्तमध्ये चिह्न श्लेष्माधिके मतम् ॥१५॥ लक्षणं शृण्विति । ये पुनरेकदोपजन्या वातज्वरादयः, ते हारिदमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचिः । तत्रैव प्रपञ्चेनोक्ता इति नेह पुनर्वक्तव्याः । भ्रमो येन चक- हीनवाते मध्यकफे लिङ्गं पित्ताधिके मतम् ॥१६॥ ‘स्थितमिवात्मानं मन्यते । किंवा भ्रमो भ्रान्तिः । शीतकः शिरोरुग्वेपथुः श्वासः प्रलापश्छद्यरोचकाः । शीतपित्तम् । स्तमित्यमिति वस्त्रावगुण्ठितत्वमिव । सन्तापो हीनपित्त मध्यकफे लिङ्गं वाताधिके मतम् ॥.९७ ॥ मध्यवेग इति नातितीवः सन्तापः । स्वेदस्तम्भ इति स्वे- दाप्रवर्तनम् ॥ ८२-८७ ॥ शीतको गौरवं तन्द्रा प्रलापोऽस्थिशिरोऽतिरुक् । हीनपित्त वातमध्ये लिहंश्लेप्माधिके विदुः ॥९८॥ १ चिरादिति पाठान्तरम् । शुक्रञ्च तत्स्थानञ्चेति शुक्र स्थानम्, श्वासकासप्रतिश्याया मुखशोपोऽतिपार्श्वरुक् । . नतु शुक्रस्य स्थानम् । शुक्रस्य सर्वदेहगतत्वेन नियतस्थानासम्भ- कफहीने पित्तमध्ये लिहू वाताधिके मतम् ॥ ९९ ॥ वादिति यदुक्तम्-यथा पयसि सर्पिस्तु गुडश्चक्षुरसे यथा । वर्षोभेदोऽग्निदौर्बल्यं तृष्णा दाहोऽरुचिभ्रमः ! शरीरेषु तथा नृणां शुक्र विषाद्भिपग्वेरेः" इति । 'विशेषत' इति । कफहीने वातमध्ये लिझं पित्ताधिके विदुः ॥१०॥ पदेन शुक्रस्य बाहुल्यं विसर्गः अन्यस्यापि रक्तादेरिति वदन्तीति विजयरक्षितः। २ हेतुमिर्लक्षणयोक्त इति पाठान्तरम् । ३ अमो १ क्रमः इति पाठान्तरम् । २ आलस्यारुचिल्लासवमिदास्तृपा- इरतिरिति पाठान्तरम् । भ्रमैरिति पाठान्तरम् । ३ पर्वभेदोऽग्निदविल्यमिति पाठान्तरन् । 1