पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ चरकसंहिता। [चिकित्सितस्थानम् सन्निपातज्वरस्योर्द्धमतो वक्ष्यामि लक्षणम् । तत्राभिघातजे वायुः प्रायो रक्तं प्रदूपयन् । . क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा ॥१०॥ सव्यथाशोफबैवयं करोति सरुज ज्वरम् ॥ १११॥ सालावे कलुषे रक्ते निर्भुग्ने चापि दर्शने । आगन्तुं चतुर्विधं विभजन्नाह-आगन्तुरित्यादि ।। सस्वनौ सरुजी कर्णो कण्ठः शूकैरिवावृतः ॥१०२॥ | कशा सार इति । ख्याता । अत्र मुष्टिः ‘कील' इति ख्यातः । तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भमः । हते अभिहते। प्रायो रक्तमिति अत्यर्थ रक्तं दूषयन् मांसादि परिदग्धा खरस्पर्शा जिह्वा नस्ताङ्गता परम् ॥१०३॥ चाल्पं दूपयतीत्यर्थः । यद्यपि निदानेऽपि "तत्राभिघातंजेन प्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च । वायुना दुष्टशोणिताधिष्ठानेन" इत्युक्तम्, तथापीह रक्तस्य शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा १०४॥ साक्षादृष्टिः, तथा मांसादीनां मनाग्दुष्टिरुंच्यत इति खेदमूत्रपुरीषाणां चिरादर्शनमल्पशः । विशेपः ॥ १०९-१११॥ कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम् ॥ १०५ ॥ कोठानां श्यावरक्तानां मण्डलानां च दर्शनम् । कामशोकसयक्रोधैरभिसक्तस्य यो ज्वरः। सूकत्वं स्रोतसां पाको गुरुत्वमुद्रस्य च ॥ सोऽभिषङ्गज्वरो ज्ञेयो यश्च भूताभिषङ्गजः ॥ ११२ ॥ चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः १०६ कामशोकभयावायुः क्रोधात् पित्त, भयो मलाः । भूताभिपङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः ॥११३ अत ऊ मिति पदस्य घातः परेणेत्यर्थः । निर्भुग्ने इति अति- भूताधिकारे व्याख्यातं तद्ष्टविधलक्षणम् । फुटिले। परिदग्धा दग्धवत् कृष्णवर्णा खरस्पर्शा गोजिहावत् । विपवृक्षानिलस्पर्शात्तथान्यैर्विपसम्भवैः ॥ ११ ॥ खस्ताङ्गता निःसहावयवता । ठीवनं रक्तस्य पित्तस्य वा मुखेन अभिषक्तस्य चाप्याहुवरमेकेऽभिषजम् । खल्पोकिरणम् । शिरसो लोठनमिति इतस्ततो नयनम्, | चिकित्सया विषयैव प्रशमं लभते नरः॥ ११५ ॥ कृशत्वं नातिगात्राणां दोषपूर्णत्वेन । प्रततं निरन्तरम् । अभिषङ्गज्वरेषु दोषविशेषमाह-कामेयादि । ननु नि- कोठो भाछुकीये-“वरटीदष्टसङ्काशः कण्डूयमानो लोहितोऽ. दाने-"अभिपाजः पुनर्वातपित्ताभ्यामनुवध्यते' इत्युक्तम् सकफपित्तात् । क्षणिकोत्पाद विनाशः कोठ इति निगद्यते तज्ज्ञैः" इति । मूकत्वं मन्दवचनत्वम्, तत् किमिह भूताभिषङ्गजस्य त्रिदोषानुवन्धः, उच्यते-न अवचनता तत्र कामाद्यभिषगजे यः प्रायो भवति, तदभिप्रायेणोक्तम्- वा ॥९१-१०६॥ "वातपित्ताभ्यामनुवध्यते" इति, कामादिकेषु हि क्वचिद्वातः, दोषे विवद्ध नटेऽनौ सर्वसम्पूर्णलक्षणः । क्वचित् पित्तमिति वातपित्तानुवन्धो ज्ञेयः । भूतसामान्यलक्षण सन्निपातज्वरोऽसाध्यः कृच्छ्रसाध्यस्त्वतोऽन्यथा ॥ इति देवखरूपादयोऽटौ उन्मादे अष्टौ भूता उक्ताः, तेषां सन्निपातस्यासाध्यताकृच्छ्रसाध्यतालक्षणमाह-~-दोष इ. मध्ये आवेशकर्तृभूतस्य यलक्षणम्, तेन समान्यत्र दोपलक्ष- त्यादि । अत्र 'दोष'शब्दो विवद्धोपपदात् मले वर्तते । आ- णानि भूतज्वरे भवन्ति 'अन्न काश्मीराः विषवृक्षानिलस्पर्श- हारापाकानटेऽनावित्यर्थः । सर्वाणि च सम्पूर्णानि वलीयांसि त्यादिग्रन्थं विपज्वराभिधायकं पठन्ति । तेन, विषजोऽप्य- लक्षणानि यस्य स सर्वसम्पूर्णलक्षणः । असाध्यकृच्छ्रसाध्या- भिषाज एव प्रविशति । ये तु न पठन्ति, तन्मतेऽप्यभिप- भिधानेन सुखसाध्यो न भवतीति दर्शितम् । यदुक्तम्-जज एव विपौषधिगन्धजस्याप्यवरोधः । अन्ये तु विषज "सन्निपातो दुःश्चिकित्स्यानां" इति, तथा च भालुकिना- | विपजनितपित्तकृतत्वेन दोषज एव क्षिपन्ति ॥ ११२-११५ "मृत्युना सह योद्धव्यं सन्निपातं चिकित्सता" इति ॥१०७॥ अभिचाराभिशापाभ्यां सिद्धानां यः प्रवर्तते । निदाने त्रिविधा प्रोक्ता या पृथग्जज्वराकृतिः । सन्निपातज्वरो घोरः स विज्ञेयः सुदुःसहः ॥११॥ संसर्गसन्निपातानां तया चोक्तं स्वलक्षणम् ॥१०॥ सन्निपातज्वरस्योक्तं लिङ्गं यत्तस्य तत् स्मृतम् । चित्तेन्द्रियशरीराणामार्त्तयोऽन्याश्च नैकशः ॥११७॥ निदान इत्यादि ।--ज्वरनिदाने प्रोक्ता-"तत्र यथो- प्रयोगन्त्वभिचारस्य दृष्ट्वा शापस्य चैव हि कानां लिझानाम्" इत्यादिना अन्धेन प्रागुक्त्यर्थः, पुनः प्रकरणागतवादुच्यन्त इति न पौनरुत्यम् । तयाचा स्वयं श्रुत्वानुमानेन लक्ष्यते प्रशमेन वा ॥ ११८॥ वैविध्यादभिचारस्य शापस्य च तदात्मके। खलक्षणमिति तया द्वन्द्वरूपया द्वन्द्वलक्षणं तथा सन्निपात- यथाकर्म प्रयोगेण लक्षणं स्यात् पृथग्विधम् ॥११९॥ रूपया सनिपातलक्षणमित्यर्थः ॥ १०८॥ आगन्तुरष्टमो यस्तु स निर्दिष्टश्चतुर्विधः । ध्याननिःश्वासवहुलं लिंगं कामज्वरे स्मृतम् । शोकजे वाप्पबहुलं त्रासमायं भयज्वरे ॥ १२० ॥ अभिघाताभिपङ्गाभ्यामभिचाराभिशापतः ॥ १०९॥ शस्त्रलोट्रकशाकाष्ठमुष्ट्यरतितलद्विजैः। १ कशा अश्वादेश्चालनार्थ ताडनसाधने पदार्थे (कोडा, चायुक) तद्विधैश्च हते गाने ज्वरः स्यादभिघातजः ॥११०॥ २ प्रयोगस्त्वमिचारसेति पाठान्तरन् । इति ।