पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता। क्रोधजे बहुसंरम्भ भूतावेशे त्वमानुपम् । ज्वरो नास्त्यूप्मणा विना" इति । केवलमिति मूर्छामोहमदग्लानिभूयिष्ठं विपसम्भवे ॥ १२१ ॥ स्तम् ।। १२७०-१२९ ।। केपाश्चिदेयां लिङ्गानां सन्तापो जायते पुरः। स्रोतसां संनिरुद्धत्वात् वेदं ना नाधिगच्छति पश्चात्तुल्यं तु केपाश्चिदेपु कामज्वरादिषु ॥ १२२ ॥ स्वस्थानात् प्रच्युते चासो प्रायशस्तरुणे ज्वरे कामादिजानामुद्दिष्टं ज्वराणां यद्विशेषणम् । अरुचिश्वाविपाकश्च गुरुत्वमुद्रस्य च । कामादिजानारोगाणामन्येपामपि तत्स्मृतम् १२३ हृदयस्याविशुद्धिश्च तन्द्रा चालस्यमेव च ॥ १३ अभिचारो हिंसााथर्वमन्नहोमादिः । अभिशापो अभि- ज्वरोऽविसर्गी बलवान् दोपाणामप्रवर्तनम् । शपनमेव । सिद्धा मन्त्रीपत्तपःशमादिसिद्धाः । 'सनिपात- लालाप्रसेको हल्लालो शुन्नाशो बिरस मुखम् १३ ज्वरस्योत्तम्' इलादिनन्धमत्र काश्मीराः पठन्ति, स च स्तब्धसुप्तगुरुत्वं च गात्राणां बहुमूत्रता। नातिप्रत्तिद्धः ॥ ११६-१२३ ॥ न विजीर्णा न च ग्लानिरस्यामस्य लक्षणम्१३३ ते पूर्व केवलाः पश्यानिजैयामिश्रलक्षणाः । ज्वरचेगोऽधिकस्तृष्णा प्रलापः श्वसनं भ्रमः। हेत्वौपधविशिष्टाश्च भवन्त्यागन्तवो ज्यराः ॥१२४॥ मलप्रवृत्तिरुत्तेशः पच्यमानस्य लक्षणम् ॥ १३४ ॥ मनस्यभिहते पूर्व कामाद्यैर्न तथा वलम् । स्वेदं ना नाधिगच्छतीत्यत्र प्राय इति योज्यं कचिज्ज्वरे ज्वरः प्राप्नोति वातायैदेहो याचन्न दूप्यति ॥ १२५॥ स्वेदस्याप्यभिहितत्वात् । 'ना' इति पुरुषः । अविसगीति देहे वाभिहते पूर्व वाताधैर्न तथा वलम् । नित्यानुपक्तः। दोपाणामिति मलसम्बन्धानां दोषाणाम् । ज्वरः मानोति कामाद्यैर्मनो यावन्न दूप्यति ।। १२६॥ | अप्रवर्तनमविसर्गः । धुन्नाश इति धुभुक्षाऽभावः । न आगन्तोनिजानेदकं धर्ममाह-ते पूर्वमित्यादि--कैचला विड्जीणेति न पुरीपं यक्कम् । न ग्लानिरिति न क्षीणमां- इति निजदोपरहिताः निरिति निजदोपलक्षणैः । हेत्वीपध-सता॥ १३०–१३४ ॥ विशिष्टाश्चेति निजाज्ज्वराद्विशिष्टहेतवो विशिष्टौपधाश्च भ- क्षुत्क्षामता लघुत्वं च गात्राणां ध्वरमार्दवम् । वन्ति । तत्र विशिष्टो हेतुरभिघातादिः, भेपजन्य परिपेक- | दोपप्रवृत्तिरप्टाहो निरामज्वरलक्षणम् ॥ १३५ ॥ मन्त्रादि । १२४-१२६ ॥ क्षुत्क्षामतेत्यादिना निरामज्वरलक्षणमाह-अन च शु. संसृष्टाः सन्निपतिताः पृथग्वा कुपिता मलाः। दादयो दोषपाकाद्भवन्तो विनाप्यष्टाहं निरामदोपारब्धज्वर- रसाख्यं धातुमन्वेत्य पक्तिं स्थानान्निरस्य च ॥१२७॥ लक्षणं भवति । अष्टाहस्तु क्षुदादीन् विना दोपापाके सत्यपि खेन तेनोमणा चैव कृत्वा देहोमणो यलम् । भेपजदानयोग्यां ज्वरस्य व्याधेनिरामतां ब्रूते, अतएव स्रोतांसि रध्वा संप्राप्ताः केवलं देहमुल्वणाः॥१२८॥ "पाचनं शमनीयं वा कपायं पाययेत्तु तम्" इति विक. सन्तापमधिकं देहे जनयन्ति नरस्तदा । ल्पद्वयेन, यदाष्टाहक्षुधादिदोषपाकलक्षणानुदयः, तदा दो- भवत्यत्युष्णसर्वाग्रो ज्वरितस्तेन चोच्यते ॥ १२९ ॥ पपाकार्थ पाचनीयं देयम्, अथ क्षुधादिसमुदयोऽपि जातः, संसृष्टा इत्यादिना सर्वज्वरसाधारणसम्प्राप्तिं ब्रूते । स- | तदा शमनीयं देयम्, सर्वथा निरागस्य ज्वरस्य एतामेव प्राप्तिरपि हि सर्वज्यराणामाकृतिरेव, तेन नोत्सूत्रमस्याभि- सर्वथानिरामतामुपदिशति । खरनादेनोक्तम्-यत्--"न धानम् । किंवा, क्रमप्राप्ते सामज्वरलक्षणे वक्तव्येऽरुच्यादीनां च निःसप्ततवैका निरामज्वरलक्षणम् । चिरादपि हि पच्यन्ते सामज्वरलक्षणानामुत्पादे उपपत्ति दर्शयितुं संप्राप्ति- सन्निपातज्वरे मलाः । सप्तरातातिवृद्धिं च ह्यामतादिख- च्यते । संसृष्टा इति युग्मभूताः । सनिपतिता इति भयो लक्षणम् । तस्मादेतयं दृष्ट्वा निरामज्वरमादिशेत्" इति । मिलिताः । 'पक्तिमिति पक्तिहेतुतया जाठराग्निं बूते । अष्टाहादग्दिोपपाकजनितक्षुदादिदर्शनानिरामता सुश्रुतेना- स्थानादिति ग्रहण्याः, ग्रहणी जाठराग्निस्थानम् । स्वेनेति शाहादर्वाग्भपजदानं दर्शयता प्रतिपादिता । यदुक्तम्- दोपोष्मणा, वेनेति जाठराम्यूष्मणा। देहोष्मण इति सकल- “अर्वागपि च देयं स्यात् भेषजं दोपपाकतः” इति । तस्मात् देहचारिणः प्राकृतोष्मणः । वातश्लेष्मणोस्तु यद्यपि पित्तव- क्षुदादयोऽटाहश्च लक्षणं यथोक्तन्यायाज्ज्ञेयम् ॥ १३५ ॥ दुष्मा नास्ति, तथापि तयोर्भूतत्वे उष्मा योऽस्ति, स इह | नवज्वरे दिवास्वप्नस्नानाभ्यङ्गान्नमैथुनम् । ग्राह्यः । वकव्यं हि ग्रहण्यध्याये-"भीमाप्याग्नेयवायव्याः क्रोधप्रयातव्यायामकपायांश्च विवर्जयेत् ॥ १३६ ॥ पनोष्माणः सनाभसाः" इति । किंवा, तेनेति दिव्यरूपज्व "औषधञ्च क्रियाक्रमम्" इत्यनेन यद्यप्यौपधमादावुक्तम्, राधिष्ठानप्रभावकृतं दोपाणामुष्माणं पाहयति । किंवा, ज्वर- | तथापि तस्य क्रियाकमविशेषणतया औषधमतिक्रम्य 'नव- सामान्यसम्प्राप्तिप्राप्तपित्तोष्माण निर्देशयति । सर्वत्र हि ज्वरे पित्तमवश्यं भवति, यदुक्तम्-"अध्मा पित्ताहते नास्ति १ विशदमिति पाठान्तरम्.