पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ चरकसंहिता। [ चिकित्सितस्थानम् ज्वर' इत्यादिना क्रियाक्रम बूते । ( क्रियायाश्चिकित्सायाः । इति यदुक्तम्, तत् "कफप्रधानान्" इत्यादिवक्ष्यमाणावस्थायां क्रमः परिपाटी )। तत्राप्यहितस्यैव प्रथमं निषेधः । 'अन्न' ज्ञेयम् । क्षय' शब्देन धातुक्षयकृतं ज्वरम् किंवा, राजयक्ष्म- शब्देन गुर्वनमभिवत्ते । हारीतेन हि-"नवज्वरे व्याया- ज्वरं गृह्णाति । 'अनिल' शब्देन निरामानिलग्रहणम्, किंवा, भादि प्रत्येक दोपकोपनम् । गुर्वन्नभोजनञ्चापि विष्टम्भी 'क्षयानिल' शब्देन धातुक्षयकुपितानिलग्रहणम् । यदुक्तम्- दोषकोपनम्" इत्युक्तम् । कपायांश्चेति जाती बहुवचनम् । 'वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन च” इति । यस्तु मा- तेन, कपायं . वर्जयेदित्यर्थः । उक्त पत्र जतुकर्णेन- र्गावरणेन वायुः कुप्यति, स आवरकधर्मितया प्रायेण "कपायरसगुरूष्णसिग्धान्नस्नानाभ्यज्ञान् नववरे वर्जयेत्" सामो भवति, तत्र च लड्न मात्र या कर्तव्यमेव । यदुक्तम्- इति ॥ १३६॥ "सामे वावेऽपि लहनं कुर्यादेव मलपत्यर्थ युक्त्या, तत्तु ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात् । . यथा कफे" इति । अनिलज्वरमुक्त्वापि कामादिश्वराभि- क्षयानिलभयक्रोधकामशोकश्रमोद्भवात् ॥ १३७ ।। धानम्, कालान्तरेण वातसम्बन्धो भवति । तेन, प्रथममपि वातासम्बन्धे कामादिज्वराणामलकनीयत्वोपदर्शनार्थम् १३७ ज्वर इत्यादौ 'लकन' शब्देनेहानशनं विवक्षितम् । “च-: तुःप्रकारा संशुद्धिः" इत्यादिना लङ्घनवृहणीये दशविधमेव | लङ्घनेन क्षयं नीते दोपे सन्धुक्षितेऽनले । विज्वरत्वं लघुत्वंच क्षुच्चैवास्योपजायते ॥ १३८ ।। लङ्घनमुक्तम्, तथापि तेपामिहावस्थाविशेषेण विनियोगाद- इनमेवेति नियमोऽपवादविपयं त्यक्त्वा समुद्रियमानाव- प्राणाऽविरोधिना चैनं लङ्घनेनोपपादयेत् । धारणे ज्ञेयः । यथा-"नरच नारायणमेव योभी सुता तो चलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः ॥ १३९ ॥ संजनयाम्बभुव" इत्यत्र । तेन, अवस्थायां वमनमपि भवति लहनफलमाह-लवनेनेत्यादि ।—प्राणाविरोधिनेति ब. वक्ष्यमाणम् । यत्तु लङ्घनवृहणीये कफपित्तज्वरच्छादिपु | लाविरोधिना, विरोधश्चातिक्षयकरत्वेनेहोच्यते । आरोग्य मध्ये ज्वरं पठित्वा उक्तम्-"पाचनैस्तान् भिषक् प्राज्ञः वलवत एव भवतीति वलाधिष्ठानमारोग्यमुक्तम् । 'यत्' प्रायेणादाबुपाचरेत्” इति, तत्र भेषजप्रयोगस्यादौ पाचनं इत्यारोग्यं प्रत्यनमृशति ।। १३८ ॥ १३९ ॥ कर्तव्यमिति नूते, न ज्वरादौ, तेन, इहादौ लङ्घनाभिधानं न लङ्घन स्वेदनं कालो यवाग्वस्तिक्तको रसः। विरुध्यते। हारीते, तु "पित्तश्लेष्मविशुद्ध्यर्थ कुर्याद्वमनमादितः" पाचनान्यविपक्कानां दोपाणां तरुणे ज्वरे ॥ १४० ॥ १ भामाशयसमुत्थानां पूर्व लग्नमौपधमित्युक्तं । ज्वरोऽप्यामा प्रकृतस्य लङ्घनस्य पाचनतां दर्शयनपरानपि स्वेदादीनि शयसमुत्थः, अतस्तत्र लङ्कनमुपदिशति ज्वरे लङ्घनमित्यादि । यद्यपि, पाचनान्याह-लङ्घनमित्यादि ।-काल इत्यष्टाहः । तिक्तको लग्नवृहणीये “चतुःप्रकारा संशुद्धिः” इत्यादिना दशविधमेव | रसोऽत्र यवागूपानीयादिसंस्कारकत्वेन ज्ञेयः, स्वतन्त्रभेषज- लवनमुक्तम्, , तथापि व्यायामपवातयोर्वर्जनीयत्वेनैवोक्तत्वात् संशोध- प्रयोगस्तरुणे निषिद्ध एव । उक्तं च,-"भपज ह्यामदोपस्य नादीनाचावस्थाविशेषनियतत्वात् पारिशेष्यादत्रोपवास एव "लखन" भूयो ज्वलयति ज्वरम्" इति । 'अविपक्वानां दोपाणाम्' शब्देनोच्यते । अतएव लङ्घनमेवेत्येवकारेण संशोधनादिरूपं लानं इति कृत्वापि 'तरुणे ज्वरे' इति यत् करोति, तेन, अष्टाहा- निषिध्यते तेन, ज्वरस्य पूर्वरूपे यहध्वशनादिविधानम् , तस्य न दूर्द्धमतरुणे ज्वरे अपक्केषु दोपेषु प्राधान्येन कषायपानं पा- निषेधः वाग्भटेनापि “रलानाभ्यङ्गप्रदेहांश्च परिशेपंच लानन्" | चनमधिकृतम्, न लङ्घनादय इति दर्शयति ॥ १४० ।। इत्यनेन नवज्वरे अनशनरूपलङ्घनापेक्षया परिशेपलङ्घनप्रतिषेधं तृप्यते सलिलं चोष्णं दद्याद्वातकफज्वरे । कुर्वता संशोधनादिरूपं लश्नं निपिध्यते किंवा, चरकेण निदान- मद्योत्थे पैत्तिके वाथ शीतलं तिक्तकैः शृतम् १४१ स्थाने "हितं लध्वशनमपतर्पणं वा” इति यदुक्तं, तत् पूर्वरूपाव-दीपनं पाचनश्चैव ज्वरप्रमुभयं हि तत् । स्थायां व्यक्तायांतु लङ्कनमेवेत्येवकारेण लध्वशनमपि निषिध्यते स्रोतसां शोधनं बल्यं रुचिस्वेदकरं शिवम् ॥१४२॥ इति शेयम् । ननु लङ्घनबृंहणीये कफपित्तज्वरच्छादिपु मध्ये लखनादिकाले एव अवस्थाविशेषे देयं जलमाह--तृप्यत . ज्वरं पठित्वा उक्तं "पाचनैस्तान् भिषा प्राशः प्रायेणादाबुपा- इत्यादि ।-वातकफज्वर इति वातज्वरे, कफज्वरे वा- चरेत्" इति, इह तु लङ्घनमेवादाक्त्यितो विरोधः । नैवं, त।पज-तफज्वरे च । मद्योत्थे कफादिज्वरेऽपि शीतलं जलं ज्ञेयम् । योगस्यादौ पाचनम् , न तु ज्वरस्यादावित्यवगम्यते । किंवा, तिक्तकैः शृतमिति वक्ष्यमाणमुस्तादिभिः शृतम् । उभयमि- आदानेव लवन कार्यमिति योज्यं, तेन, जीर्णज्वरें न लवन कार्य- मिति बोधयति । उक्तं हि वाग्भटे "शुद्धवातक्षयागन्तुजीर्णज्वरिषु यद्यपीह पानीयं नोक्तं; तथापि सामान्येन विमानस्थाने त्युष्णं तथा तिक्तकश्तशीतं च । त्रिदोषकफपित्तज्वरयोस्तु लानम् । नेष्यते तेत्रभिहितं शमनं यन्न कर्षणम्" इति । हारीतेन तु "पित्तश्ठेष्माविशुद्धार्थ कुर्याद्धमनमादितः" इति । यदुक्तम्, तत्, १ लाघवंच शरीरस्य क्षुच्चैवास्योपजायते इति पाठान्तरन् । "कफप्रधानान्" इत्यादिवक्ष्यमाणावस्थायां शेयमिति शिवदासः । २ वातकफात्मके इति पाठान्तरम् । ३ अवस्थादयमिति पाठान्तरम् ।