पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता। यदुक्तम्--"किनु खलु ज्वरितेभ्यः पानीयमुष्णं प्रयच्छन्ति" वमितं लखितं काले यवागूभिरुपाचरेत् । इत्यादिना, तत्प्रामाण्यादुष्णमेव जलं देयम्, वातत्तिके तु यथास्वौपधसिद्धाभिर्मण्डपूर्वाभिरादितः ॥ १४७ ॥ ज्वरे अत्यर्थदाहादिकारके शीतलनेव देयमिलपि विगान एव यावज्वरमृदूभावात् पडहं या विचक्षणः । "भत्यर्थोत्सन्नपित्ते' इत्यादिना ग्रन्थेन सूचितम् १४१६४१४२ तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः॥१४८|| मुस्तपर्पटकोशीरचन्दनोदीच्यनागरैः । ताश्च भेपजसंयोगालधुत्वाचाग्निदीपनाः । शृतशीतं जलं दद्यात् पिपासावरशान्तये ॥१४३॥ वातमूत्रपुरीपाणां दोपाणाञ्चानुलोमनाः ॥ १४९ ॥ मुस्तेत्यादिः पानीयसाधकः पडाप्रयोगः । अत्र शुण्ठी स्वेदनाय द्वौप्णत्वाद्यत्वात्स्टप्रशान्तये । अतिक्ता चाऽऽमाशयदुष्टिकारकज्वरहितत्वाद्विहिता; अत्र आहारभावात् प्राणाय सरत्वाल्लाधवाय च ॥१५॥ 'नृतशीतं जलं दद्यात्' इति जलसंस्कारते कायपरिभाषया ज्वरन्यो स्वरसात्म्यत्वात् तस्मात्पेयाभिरादितः । न कायकरणम्, किंतु संस्कारकपरिभाषया । परिभाषा ज्वरानुपचरेद्धीमा ते मद्यसमुत्थितान् ।। १५१ ॥ च खतन्त्रानुक्ताऽपि वृद्धव्यवहारसिद्धा प्रमाणीभूतव ।---सा मदात्यये मद्यनित्ये नीप्मे पित्तकफाधिके । च "गदप्सु, नृतशीतासु पलादि प्रयुज्यते । कर्पमात्रं ततो | ऊर्ध्वगे रक्तपित्ते च यवागून हित्ता ज्वरे ॥ १५२ ॥ दुत्त्वा साधयेत् प्रास्थि केऽम्भसि 1 अर्धशृतं प्रयोक्तव्यं पाने वमनल कनयोरनन्तरं यद्विधेयम्, तदाह-वमितमिलादि। पेयादिसम्बिधौ" इति, परिभाषार्थश्च व्यक्त एव ।। १४३ ॥ -वमितं लचितमिति, अवस्थावशात् कदाचिद्वमितं कदाचि- कफप्रधानानुत्किष्टान दोपानामाशयस्थितान् । लिखितं कदाचिध पमितं लहितम् । वमनानन्तरं हि यदा वुवा उबरकरान् काले वम्यानां वमनैहरेत् ॥१४॥ सम्यग्विशुद्धिर्न भूता, तदा तदहर्लसनमपि क्रियते । काल अविशेषेण तरुणातरुणज्यरेऽवस्थाविधेयं वमनमाह-कफ इत्यन्नदानयोग्ये काले । यथास्चौपधसिद्धाभिरिति यथाखौ- प्रधानानित्यादि । –काफः प्रधानो येपाम्, ते कफप्रधा- पधं यस्यां यवाग्वां यद्भपजं पिप्पलीनागरादि वक्तव्यम्, नाः । उक्लिष्टानिति ह्रासादिना बहिर्गमनोन्मुखान् । तत्सिद्धाभिः । किंवा, यस्मिंश्च ज्वरे यद्भेषजं पाचनं च आमाशयस्थितानित्यनेन सर्वशरीरं परिलज्यामाशयगमनं वक्तव्यम्, तत्सिद्धाभिः । उक्तं हि सुश्रुते-"अन्नकाले हिता दर्शयति । ज्वरकरानित्यनेन, ज्वरकरान् हि दोपाने- पेया यथास्वं पाचनैः कृता" इति यद्यत्स्वं यथास्त्रमिति वंविधानेव नवज्वरे वमनहरेत, नान्यथेति दर्शयति वीप्सायामव्ययीभावः । मण्डपूर्वाभिरिति मण्डप्रधानामिः । काल इति यथोक्तायामवस्थायाम् । वमनैरिति बहुवचनैः। तत्र प्रथमं मण्डं पीत्वा तदनु घनभागो योज्यः ! याववर- प्रकृत्यायपेक्षया यहूनां वमनप्रयोगाणां प्रयोगं दर्शयति ।। मृदुभावादिति यावज्वरस्य दोषपाकात, तीक्ष्णता निवर्तते । वम्यानामित्यनेन, अवम्यगर्भिण्यादिषु वमनं निषेधयति । अतिज्वरे मृदुभावेऽपि पडहं यावत् । अयं च पडहः किं अन च वमने खंयमेवोक्लिष्टत्वाद्दोपस्य दोपोन्छेशप्रयोजनको पेयादिनात् प्रभृति भवतु, माहोखिज्ज्वरोत्पाददिनादिति खेहखेदौन क्रियेर्तेऽल्पो वा क्रियेते ॥ १४४ ।। पक्षद्वयमुत्तरन "ज्वरितं पडहेऽतीते" इत्लन निर्लोचयिष्यामः । अनुपस्थितदोषाणां वमनं तरुणे ज्वरे । स्वेदनायेत्यादौ भवन्तीति शेषः । ज्वरसात्म्यलमभिधाय हृदोगं श्वासमानाहं मोहच जनयेत् भृशम् ॥१४५॥ यवागूनामविषयं चरितमाह-कृत इति । ऋते मद्यसमुत्थि सर्वदेहानुगा सामा धातुस्था असुनिहरोः । तानिति मद्यकारणे ज्वरे निषेधः । तथा मदात्ययेऽपि व्याधी, दोपाः फलेभ्य आमेभ्यः स्वरसाइच सात्ययाः १४६ मद्यनित्ये मद्यपे भन्यहेतुजोऽपि यो ज्वरः, तथा ग्रीष्मे, तथा उक्तास्थाव्यतिरेकेण वमने दोषमाह-अनुपस्थिते- पित्तकफाधिके यो ज्वरः, तथोर्ध्वरक्तपित्तिनो यो ज्वरः, तेषु खादि-सर्वदेहानुगा इति सूक्ष्मशिरालगायनुगताः । सामा | सर्वेषु पेया न देया । इह मदात्ययादीनां पेया:पु जातोऽपि इति सामत्वेन स्त्यानाः प्रबलाश्च । धातुस्था इति धातुपु ज्वरः पेयानहः । 'पित्तकफाधिके' इत्यनेन पित्तकफयोरति- "अत्यन्तानुप्रवेशव्यवस्थिताः । न सुखेन निर्हियन्ते इति १ विवन्धस्यानुलोमिकाः इति पाठान्तरम् । २ रससात्म्यत्वादिति असुनिहराः । किं वा, असून प्राणान् निर्हरन्तीति असुनिः। पाठान्तरम् । ३ तस्मात्पूर्व समाचरेदिति पाठान्तरम् । ४ यवागू- हराः। अनाथै फलाना मित्यादिना दृष्टान्तमाह-~~आमानां ५ मण्डपूर्वाभिरादित इति फलानां यथा खरसा निर्हरणे सात्यया भवन्ति, तथा यथोक्ता | भिवरान् पृद्धान्त इति पाठान्तरम् । मण्डः पूर्वः प्रधानोऽच्छतया यासां नाभिरित्यर्थः एतेन, पेयाया अपि दोया इत्यर्थः, सात्सया इति अत्ययदाः ॥१४५॥१४६॥ ग्रहणम् , तस्या एवं बहुद्वत्वेन मण्डप्रधानत्वात, विलेप्यास्तु १पाचनीयसाधक इति पाठान्तरन्तु नातिमनोरमम् । २ व्यमिति निरासः तस्या अल्पद्रवत्वेन मण्डप्रधानत्वाभावात् अन्ये तु,--- पाठान्तरम् । ३ कासं च कुरुते भृशमिति पाठान्तरम् । ४ दुःख- मण्डः पूर्वः प्रधानाभ्यवहायों यासा ता इत्याहुः तेन, प्रथम स्वच्छमार्ग निहरा इति पाठान्तरम् । खादित्वा तत्तो घनभागः खाद्य इत्यर्थ इति शिवदासः ।