पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [चिकित्सितस्थानम् , मात्रोद्गमे सति पेयाया अदानं बोधयति । तेन, कफजे ज्वरे | पविपयं ज्ञेयम् । पडहेऽतीत इति ज्वराहादारभ्य पडहेऽति- पित्तजे ज्वरेऽनुभूतदोपे पेया दातव्या । तथा हि तन्त्रान्तरे--- कान्ते, अतः सप्तमेऽहनि लध्वनं मात्रया स्वरूपेण च यत्, "कफजेऽपि यदा क्षीणो लवनादिक्रमात् कफः । शस्ता एव तत्प्रतिभोजितं ज्वरितमष्टमेऽहनि कपायं पाययेदिति वाक्यार्थः। यवाग्वस्तु तन पित्तेऽप्ययं क्रमः" इति । तथाऽत्रैव- एवं च पूर्वोक्ताष्टाहकृतनिरामताव्यवस्थया पाचनस्य वा उप- "पैत्तिके वाथ शीतां मधुयुतां पिवेद्यवागूम्" इत्यनेन योग उपपन्नो भवति । ननु पेयाप्रयोगे “यावज्ज्वरमृदुभावात् पित्तेऽपि यवागूं वक्ष्यति । यदुक्तम्-“पांशुधाने यथा पडहे वा विचक्षणः" इत्युक्तम्, ततश्च पेयथैव तावत् पडहो वृष्टिः क्लेदयत्यतिकर्दमम् । तथा श्लेष्मणि संवृद्धे यवागूः श्लेष्म व्याप्यते, पूर्व च 'ज्वरादी लवनमुक्तम्, तचानिर्दिष्टकाल- वर्द्धनी" इति हारीतेनोक्तम्, तदतिवृद्धकफविपयं ज्ञेयम् । मपि 'लङ्घनेन क्षयं नीते' इत्यादिग्रन्थोक्तलचितफलं यावता अन्ये तु मिलितपित्तकफाधिके पुरुषे यवागूप्रतिषेधमिच्छन्ति। कालेन भवति, तावत्कालं कर्तव्यम् । हारीतेन तु कालोऽपि यदि तु 'ऊर्द्धगे कफपित्ते च' इति पाटस्तदा, वातज्वरिणोऽपि दर्शितः, यथा-"लहनं लङ्घनीयानां कुर्याद्दोपानुरूपतः । ऊर्द्धगं कफपित्तं वमनेन नायाति खयम् , तदापि पेया न त्रिरात्रमेकरात्रं वा पइरात्रमथवा ज्वरे” इति । तेन, देयेत्यर्थः, सुश्रुते तु “कफपित्तपरीतस्य ऊर्ध्वापित्तिन- ज्वरलकनदिने तथा पडहेनैव समं ज्वराहादारभ्याष्टाहाति- स्तथा । मद्यनित्यस्य न हिता यवागूः' इत्युक्तम् । तेन, क्रमोऽपि भवति, ततश्च ज्वराहादारभ्याटाहे पाचनशमनी- ऊर्द्धगे रक्तपित्ते' इति पाठो युक्तः ॥ १४७-१५२ ॥ यकपायो भवतु । तस्मात् पेयाप्रयोगपडहेऽतीते "पाचनं तत्र तर्पणमेवाग्रे प्रयोज्यं लाजशकुभिः । शमनीयं वा कपायं पाययेत्" इत्यभिप्रायः । तथा "ज्वरे ज्वरापहैः फलरसैर्युक्तं समधुशर्करम् ॥ १५३ ॥ पेयां कपायांश्च सर्पिः क्षीरं विरेचनम् । पडहे पडहे देयं वीक्ष्य दोपवलावले" इत्यनेन ग्रन्थेनापि पेयाप्रयोगपडहा- "ऊर्द्धगे तर्पणपूर्वम्” इति वचसा यावगं वाधित्वा दूर्ध्व कपायपडह उक्तः । न तु ज्वरोत्पादादिपडहादूर्ध्वम् । ऊर्ध्वगे रक्तपित्ते तर्पणं यद्यपि विहितमेव, तथापि, ऊर्द्धगरक्त- अत्र ब्रूमः- "यावज्वरमृदुभावात् पडहं वा विचक्षणः" पित्तिनो यो ज्वरस्तत्रापि तर्पणादिक्रमविधानम् । एतत् तर्पणं इत्यनेनापि ज्वरोत्पाददिनादारभ्य पडहपर्यन्तं पेयाप्रयोग तोयपरिमुताः सक्तवः । ज्वरापहाणि फलानि द्राक्षादाडिमा- उच्यते, पेया ज्वरे प्राधान्येन दोपपाचनार्थ प्रयुज्यते । दीनि । वचनं हि-"द्राक्षादाडिमखर्जूरपियालैः सपरूपकैः । यदुक्तम्,-"लङ्घनं खेदन कालो थवाग्वस्तिक्तको रसः । तर्पणार्हेपु कर्तव्यं तर्पणं ज्वरनाशनम्" इति ॥ १५३ ॥ पाचनान्यचिपक्वानां दोपाणां तरुणे ज्वरे" इति । लङ्घना- ततः सात्म्यवलापेक्षी भोजयेजीर्णतर्पणम् । दिपाचनीयत्वं दोपाणामष्टाहादर्वागेव, अष्टाहादूर्व तु कपा- तनुना मुद्गयूपेण जागलानां रसेन वा ॥ १५४ ॥ येणैव पाचनमुक्तम् । तत्र लङ्घनीये वातज्वरे आदिदिनप्रभृति अन्नकालेषु चाप्यस्सै विधेयं दन्तधावनम् । पेया पड़हमपि प्राप्नोति, एकनिदिनलविते ज्वरे पेया योऽस्य वक्ररसस्तस्माद्विपरीतं प्रियं च यत् ॥१५५॥ पञ्चचतुस्त्रिदिनप्रयोगेण ज्वरदिनादारभ्य पडहपर्यन्तं क. तदस्य मुखवंशयं प्रकास चान्नपानयोः । तव्या । यत्र तु दोषाणामपि सामतया तरुणवातज्वरे लवन- धत्ते रसविशेषाणामभिज्ञत्वं करोति यत् ॥१५६॥ मेव पात्रादिक्रमेण वा क्रियते, तत्र प्रादेशिके विधौ नायं विशोध्य द्रुमशाखाप्रैरास्यं प्रक्षाल्य चासकृत् । पेयापाननियम औत्सर्गिकः प्रवर्तते । किञ्चातिमात्रलङ्घन- मस्त्विक्षुरसमद्याद्यैर्यथाहारमधामुयात् ॥ १५७ ॥ प्रयोगे पेया न दोपपाचनार्थ क्रियते, भूरिलङ्घनक्षपितानेः जीर्ण तर्पणं यस्य तं जीर्णतर्पणम् । मुद्यूपस्य जाङ्गल. | सन्धुक्षणार्थम्, तत्र अमिसन्धुक्षणे जाते पुनरौपधपानमेष रसस्य विकल्पः सात्म्यवलापेक्षश्च ज्ञेयः । दुर्वलो हि दुर्व- भवति । “ज्वरे पेया कषायांश्च,” इत्यादौ पेया समान. लाग्निः प्रायो भवति, तस्य मुद्गयूपो लघुत्वेन देयः, इतरस्य कार्याणां लङ्घनादीनामुपलक्षणभूता, यतश्च, पेया यत्र तुं जागलो रसः ॥१५४-१५७ ॥ प्रतिषिद्धा मद्योत्थज्वरादौ तन्न तर्पणादिक्रमेणापि पडहो ग्राह्यः । तेन, प्रथमपंडहे उत्सर्गतो लङ्गनादि पाचनं कर्तव्य- पाचनं शमनीयं वा कपायं पाययेत्तु तम् । मिति पेया पडहे देयेति वचनमुच्यते । तथाहि सुश्रुते- ज्वरितं पडहेऽतीते लध्वन्नप्रतिभोजितम् ॥ १५८ ॥ "लङ्घनाम्वुयवागूभिर्यदा दोपो न पच्यते । तदा तं मुख- सम्प्रति कपायपानविषयमाह-पाचनमित्यादि-पाचन- वैरस्यतृष्णाऽरोचकनाशनैः । कपायैः पाचनैर्हृद्यैवरग्नैः मित्यामदोषपाचनम्। शमनीयमिति पक्कदोपोपशमनम् । एतच | समुपाचरेत्" इत्युक्त्वा कपायपानकालनियमे प्रोक्तम्- विकल्पद्वयं योग्यतया यथाक्रममामदोपविषयं तथा पक्कदो- “सप्तरात्रात्परं केचिन्मन्यन्ते देयमौषधम्" इत्यादि । ततश्च १ ग्रीष्मेऽसपित्तिनस्तथेति पाठान्तरम् । लङ्घनादिपडहेऽतिक्रान्ते सप्तराबाद्भेषजदानं सुश्रुतेनास्थाप्या- २ प्रदेयमिति पाठान्तरम् । १ लानान्त इति पाठान्तरम् ।