पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता। ४०९ ऽप्रतिषेधादनुमतमेव । तथा चरके "लनं स्वेदनम्" सादिरूपः कपायः, स निपिध्यत इत्यर्थः । न चानेन इत्यादिना तरुणज्वरे लानादि विहितम् । तरुणता ज्वरस्य | कपायरसकतवरसादिनिषेधेन मधुरादिकृतखरसादीनां तरु- सप्ताहमानं भवति । यदुक्तं पुष्कलायते-"आसप्तरानं णज्वरे प्रयोगो भवति । स्वरसादिभेपजस्वातिगुरोस्तरुणज्वरेs- तरुणं ज्वरमाहुमनीषिणः । मध्य द्वादशरात्रं तु पुराणमत | विधानात् । तेन, कपायकपायप्रतिषेधेन तिक्तद्रव्यकृतपडझा- उत्तरम्” इति । सप्ताहादूर्वमतरुणे ज्वरे उत्सर्गतस्तावत् दिकल्पनाकपायस्य विहितस्याऽविरोधः साध्यते, न तु अवि- लग्नपेयादि न विहितमेव । चरकेणापि तथा हारीतेना- हितखरसादिविधानं क्रियते । खरसादिगुरुभेपजस्य तरुण- पिलखनाच्छोदकमुस्तादिजलपानपेयाभिधानानन्तरमुक्तम्- | ज्वरे निषेधवचनम्,-"भपज ह्यामदोपस्य भूयो ज्वलयति "एतां कियां प्रयुक्षीत पात्रात् सप्तमेऽहनि । पिवेत् ज्वरम्" । अन्ये तु ब्रुवते-यत्-पानात् परतः राप्तमे कपायतंयोगान् ज्वरनान् सिद्धसाधितान्" इति । तथा | दिवसे पायदानं विहितम्,-"पाचनं शमनीयञ्च" इ- सरनादेनापि-"लहितालंछितं तसात वामितं वा ज्वरा-त्यादिना खतनेण, तत्र सप्तमे दिवसे तरुण एव ज्वरो दितं । तत्सात्म्यवादतस्तस्सिनादी ज्वरमुपाचरेत् । यथा- भवति, तरणे च ज्वरे कपायपानं निपिद्धमिति विरोध गूभिर्यथादोपम्" इत्यादि । जतूकर्णेनापि यवाग्वादिनमं चा- पश्यन् मधुरादिद्रव्यकृतकपायस्य सप्तमेऽहनि अप्रतिषेधः, भिधायोक्तम्- "इति पानिकः प्रोत्तो नवज्वरहरो विधिः । | कपायकपायस्य तु सप्तभेऽछि प्रतिषेध इत्युपदर्शनार्थ 'न तु ततः परं पाचनीयं शमनं वा ज्वरे हितम्" इति । तन्त्रान्तरे कल्पनम्' इलादि कृतम्, ततश्च ज्वरादिपडहे सर्वकपाय- च यदेतत् सप्तमेऽहनि कपायपान विधानम्, तत् पडहे प्रतिपेध एव, सप्तमदिवसमाप्ते तु तरुणे कपायद्रव्यमानप्रति- विहितकपायपानेन समं ज्वरदिनारध्धत्वान विरोध इति । षेध इति वाक्यार्थी भवति ।। १५९-१६० ॥ मन्तव्यमिति, तस्माजवराहादारभ्य पढहेऽतीते लम्वनप्रति- | यूपैरम्लैरनम्लैर्वा जालैर्वा रसैर्हितः । भोजिते कपायपानं तथा पडहेऽतीते यवागूपचार इति ज्यरे दशाहं यावदनीयालध्वन्नं ज्वरशान्तये ॥ १६१ ॥ पेया कपायश्चित्यादय उत्सर्गविधयः, तेनैपां कचिद्वाचन यवागूत्तरकालं भोजनसाधनमाह-यूपरित्यादि । यदि मपि भवतीति युक्तमेव ॥ १५८ ॥ कफप्रबलता वलयदग्निश्च, तदा यूपैः, वातप्राबल्ये. तु दुर्व- स्तभ्यन्ते न विपच्यन्ते कुर्वन्ति विषमज्वरम् । लत्वे च रसरिति व्यवस्था । अम्लविकल्पोऽपि सात्म्यापेक्षयाऽ- दोपा बद्धाः कपायेण स्तम्भित्वात् तरुणे ज्वरे १५९ ग्यपेक्षया च ज्ञेयः । वक्ष्यति हि-“मन्दाग्मयेऽम्लसात्म्याय तत्स्तोकमपि कल्पयेत्" इति । अम्लचात्र ज्वरन्नदाडि- न तु कल्पनमुद्दिश्य कपायः प्रतिपिध्यते । मायेव कार्यम् । लविति मात्रालघु प्रकृतिलघु च रक्तशा- यः कपायः कपायः स्यात् स वय॑स्तरुणवरे १६० । ल्यादिकम् ॥ १६१ ॥ सम्प्रति 'कषाय'शब्दसामान्येन नवज्वरनिपिद्धकपायस्य अत ऊर्ध्वं कफे मन्दे वातपित्तोत्तरे ज्वरे । महात्ययकारकस्य नवज्वरे प्रयोगे दोपमाह-स्तभ्यन्त परिपक्केषु दोपेषु सर्पिप्पानं यथामृतम् ।। १६२ ।। इत्यादि । तभ्यन्त इति अविचलितधाणो भवन्ति । न विपच्यन्त इति चिरेणापि न सुखं पच्यन्ते । स्तम्भिखा- कमन्द ज्वर इति मन्दकफे। यदि कफो नास्त्येव दोप- दशाहात् परतः प्रायः कर्तव्यमाह-अत इत्यादि।- दिति स्तम्भनस्वभावत्वात् । उक्तं हि-"कपायः स्तम्भनः शीतः” इति । अयमों हारीतेऽप्युक्तः,-"न कपायं रूपः, तदा सर्पिष्पानं कर्तव्यमित्यर्थः । परिपक्वेप्विति सर्वथा प्रशंसन्ति नराणां तरुणे ज्वरे । कपायेणाकुलीभूता दोषा पक्केषु । सपिरिति वक्तव्ये 'सर्पिप्पान'ग्रहणेनानुवासनाभ्यज्ञा. जेतुं सुदुस्तराः', इति । पूर्व पड्विरेचनशताश्रितीये पञ्चरस. नायडी हि पश्चात्कालवक्तव्यौ । इयं च मन्दकफवातपि- दिना सर्पिप उपयोगमस्मिन् काले निषेधयति । अनुवास- कृतेष्वपि स्वरसादिपु 'कपाय' शब्द उक्तः। तदिह यदि तोत्तरस्वरूपावस्था प्रायेण दशाहादूर्ध्व कालम हिनैव सर्वज्वरे 'काय' शब्देन सामान्येन- मधुरादिकृतानां स्वरसादीनां प्रतिषेधः स्यात् तदा पडङ्गपानीयस्य पञ्चविधकल्पनाया व्यक्ता भवति, यथा-वृद्ध पुरुपे प्रवलवातलम् , तरुणवरे सामदोपता, तथाऽऽमाशयसमुत्थे कफप्रवलत्वं भवति, तथैव मवरोधनिवेशनीयस्य तथा. यवागुसाधनार्थस्य च पाठेन तत्तव्यस्य निषेधस्स्यात् । येन, पडङ्गस्य यवागूसाधनद्र- दशाहादुत्तरं लङ्घनादिना कफः क्षीणो भवति, ज्वरसन्तापेन च रूक्षेण धातुशोषणाच वातपित्ते वर्द्धते । यत्तु पेयाकपाय- व्यस्य च प्रयोगोऽत्र पञ्चविधकल्पनायामन्तर्भावनीयः। भेष- जप्रयोगस्य पञ्च विधकल्पनार्थस्थान्तभवात् अतः सर्वकल्पना- सर्पिःक्षीरविरेचनाना पडहेदेयलम्, तत् प्रायिकम् । तेन, कपायप्रतिषेधो मा स्यादित्याह-न वित्यादि । -नंतु क- | विरोधि ॥ १६२ ।। दशाहादूर्व द्वितीयषडह एवावस्थाविशेषप्राप्ती सर्पिद्दनि न रूपनमुदिइयति खरसकल्कश्तशीतफाण्टरूपकल्पनं लक्ष्यीकृत्य; यः कपायः कपायः' इति, यैः कपायैरामलकादिभिः खर-! १ बलग्लानिश्चेति पाठान्तरम् ।।