पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [चिकित्सितस्थानम् निर्दशाहमपि ज्ञात्वा कफोत्तरमलहितम् । ज्वरेणाक्षीणस्य मोधनमुक्त्वा ज्यरक्षीणस्य शोधनमाह- न सर्पिः पाययेद्वैद्यः शमनस्तमुपाचरेत् ॥ १६३ ॥ ज्वरक्षीणस्येत्यादि । पयसा घेति पयःपानेन । पयस्वनु. यावल्लघुत्वादशनं दद्यान्मांसरसेन च । लोमकतया दोपहरं भवति, अनुलोमकत्वं च विरेचनत्वेन न घलं हालं निग्रहाय दोषाणां बलकृच्च तत् ॥ १६४ ॥ व्यवहियत इति विरेचनादेयत्ये क्षीरं युक्तम् । अत्र क्षीरस्य उक्तसपिमानापवादविषयमाह-निर्दशाहमित्यादि ।- पूर्वोक्तविपरीणय गुणानां लब्धत्यादयशिष्टं निरूहगुणमाह- निर्गतो दशाहो निर्दशाहः । अललितमिति असशातलहि- | निलह इलादि ॥ १६७ ॥ १६८ ॥ तलक्षणम्, इयधावस्था प्रयलसामदोपारब्धवाज्ज्वरस्यै त- पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत् । थाऽसम्यगुपचाराध भवतीति ज्ञेयम् । शमनस्तु कफोतरम- | संसनं, त्रीन्मलान् वस्तिहरेत् पकाशयस्थितान् १६९ लचितचोपाचरेत् । यायालभुलादिति रछेदः । लयुत्वे तु जाते विरेचनास्थापनयोपिभेदेन च विषयमाह-पित्तनि- यावत् कफोत्तरतालिदिला व नापयाति । न तदा सर्पि- लादि । यमनस्य तु दोपभेदेन स्थानेन च विषयः “कफप्र- प्पानमेवानुवृत्तं कर्तव्यमित्यर्थः । चावदिति यावादभुत्यार | थानान्" इत्यादिनयोक इति नेह पुनरुच्यते, परं पूर्वमवस्था. लधुत्वपर्यन्तं शमनरुपाचरेत्, लघुत्ये सति सर्पिपः पानम् । | विहितं वमनं स्वयमुनक्लिष्टदोपे अयम् , एतच जीर्णज्वर- अथवा यावत्तावत् नित्ययोगितात् , लघुत्लात् यायागुः । विहितं यमभं हवेदाभ्यां दोपमुइय कर्तव्यमिति विशेषः । लपर्यन्तं शमनैरुपाचरेत् , तावन्मांसरसेनाशनं निर्दशाहज्यरे पित्ताशय आमाशयाधोभाग एव । सनमिति च्छेदः ॥१६९॥ कफोत्तरेऽप्यलद्वितेऽपि देयभित्याहुः-अशनं दद्यान्मांसर- सेनेति । ननु कफोत्तरेऽलंघिसेऽपि निशाहज्यरे मांस- ज्वरे पुराणे संक्षीणे कफपित्ते दृढान्नये । रसेन फिमधमेवाशनं कफविरुद्ध देयमित्याह-वलं ही- रूक्षबद्धपुरीपाणां प्रदद्यादनुवासनम् ॥ १७० ॥ त्यादि । -चलकृय तदिति मांसरसेनाशनं वलकारकमि- | गौरव शिरसः शुले विवद्धेप्विन्द्रियेषु च । त्यर्थः ।। १६३॥ १६४ ।। जीर्णज्वरे रुचिकरं कुर्यान्मूर्द्धविरेचनम् ॥ १७१ ॥ दाहतृष्णापरीतस्य वातपित्तोत्तरं ज्वरम् । अनुवासनविषयमाह-ज्वर इत्यादि-प्रकरणागताया घद्धप्रच्युतदोपं वा निरामं पयसा जयेत् ।। १६५॥ मपि पुराणतायां 'पुराणे' इति पदमत्यर्थपुराणतामाह । दाहेलादिना क्षीरावस्थामाह । बद्धमच्युतदोपं वेत्वन गौरव इत्यादिना शिरोविरेचन विषयमाह । शिरस इति पूर्व- बद्धदोपत्यमप्रवर्तमानदोपतम् , प्रच्युतदोपत्वं तु स्तोकेन | णोत्तरेण च योज्यम् । इन्द्रियाणां विपद्धत्वं खविषयप्रवृत्ति- प्रवर्तमानदोपत्वम् , तत्र क्षीरं तावत् वद्धप्रवर्तकं भवति, | रहितत्वम् ॥ १७० ॥ १७१ ॥ तथा प्रच्युतेऽपि विविधदोपप्रवर्तकतयोपकारकं भवति, अभ्यगांश्च प्रदेहांश्च सस्नेहान् सायगाहनान् । अतएव क्षौरगुणेपु-"पुरोपे ग्रथिते पथ्यमतीसारे तथा स्मृतम्" इत्युक्तम् । किंवा, वदोपे गव्यं क्षीरं सरत्याद्देयम्, विभव्य शीतोष्णतया कुर्याजीणे ज्वरे भिपक् १७२ प्रच्युते तु संग्राहिलाच्छागं देयम् ।। १६५॥ तैराशु हि शमं याति पहिर्मार्गगतो ज्वरः । क्रियाभिराभिः प्रशसं न प्रयाति यदा ज्वरः । लभन्ते सुखमङ्गानि वलं वर्णश्च वर्द्धते ॥ १७३ ॥ अक्षीणवलमांसाग्नेः शमयेत्तं विरेचनैः ॥ १६६॥ अन्तःपरिमार्जनमभिधाय यहिःपरिमार्जनमाह-अभ्य- 'आभिः क्रियाभिगंदा न प्रशमं याति ज्वरस्तदा विरेचनैः शांश्चल्यादि । प्रदेहः सामान्येन यहलोऽयल गृह्यते । ये तु शम येत्' इति भाषया विरेचनबहुव्यापत्तिकतया इतरका- सुश्रुतमवेन वहलं विशोषिणं प्रदेहं ग्राहयन्ति, तन्मतेन सिद्धावेव कर्तव्यतां दर्शयति । विरेचनैरिति बहुवचनम् , दाह प्रशमने न लेपोऽपि पहलः कर्तव्यः स्यात् , सच विरेचनप्रयोगविवरणे यमनविरेचनयोगांश्चाभिधास्यतीति १६६ | तनुरेव कर्तव्यः । उक्तं हि-"लक्ष्णपिष्टयनो लेपश्चन्दन- स्यापि दाहकृत्" इत्यादि । विभज्येति शीतोष्णकृतमिति । ज्यरक्षीणस्य न हितं वमनं न विरेचनम् । उष्णाभिप्रायं शीताभिप्रायं च विभज्य यथासंख्यं शीतकृतं कामं तु पयसा तस्य निरुहर्वा हरेन्मलान् ॥१६७॥ तथोष्णकृतम् , वक्ष्यति हि-"अभ्यक्षांश्च प्रदेहांश्च परिपे- निरूहो बलमग्निं च विश्वरत्वं मुदं रुचिम् । कांच कारयेत् । यथाभिलापं शीतोष्णं विभज्य द्विविध परिपक्केषु दोपेपु प्रयुक्तः शीघ्रमाचहेत् ॥ १६८ ॥ ज्यरम्" इति । शीतोष्णता च द्रव्यमहिना संस्कारेण च १ कपायैस्तामुपाचरेदिति पाठान्तरन् । ज्ञेया ॥ १७ २॥ १७३ ॥ २ बलं बलं दोपहरं परंतच यसप्रदमिति पाठान्तरम् । धूपनाचनयोगैश्च यान्ति जीर्णज्वराः शमम् । ३ अवलसामावस्थावञ्चरति पाठान्तरन् । त्ववानशेपा येषां च भवन्त्यागन्तुरन्वयः ॥१७॥