पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता। ४११ समानशेपा इति थालन्तरत्यागेन सानावस्थितदोप- | पाकित्वेन पाचनत्वेन च पित्ते प्रयोगः । इह विदारीगन्धाढ्यं जन्याः । येषां वाऽऽगन्तुर्भूतरूपोऽन्वयः कारण भवति | पश्चमूलम् । सयवामिति पदेन पष्टितण्डलकार्या पिवेदिति । ज्वराणाम् , ते धूपादिना शमं यान्ति ॥ १७४ ॥ सविल्वामित्यादिना धापनीयतामिलन्तेनैका ययागूः । परि- इंति क्रियाक्रमः सिद्धो ज्वरघ्नः संप्रकाशितः। कर्णिका परिकर्तिकाकारा वेदना । कलशी सिंहपुच्छम् । येपान्त्येप क्रमस्तानि द्रव्याण्यूर्ध्वमतः शृणु ॥१७५॥ धावनी कण्टकारी । अत्र च यवागूनां साधनद्रव्यजलतण्डु- लपरिमाणे वृद्धवैद्यव्यवहाराः पूजिताः प्रमाणीकर्तव्याः । रक्तशाल्यादयः शस्ताः पुराणाः पष्टिकैः सह । अनामिवेशसंहितायामधीयते "काय्यद्रव्याजलिं शुष्कं श्रप- यवाग्बोदनलाजाथै ज्वरितानां चरापहाः॥१७६॥ यिला जलाढके । पादशेषेण तेनास्य यवागूरुपकल्पयेत् । क्रमप्राप्तौषधप्रश्नस्योत्तरमाह-येपामिलादि ।-"रक्त- कर्पाई चा कणाशुण्ठ्योः कल्कद्रव्यस्य चा पलं। विनीय शाल्यादयः शस्त्राः शालयः पष्टिकैः सह" इति केचित् पाचयेद् युक्त्या वारिप्रस्थेन चापैराम्" इति । अपरामिति पठन्ति, पुनरुक्त शालयः' इति पदेन यवकादीनां निरासः काथसाध्ययवाग्वा उक्तया भिन्नां कल्कसाध्यामिलर्थः । एवं कियते । केचित्तु “रक्तशाल्वादयः शस्ताः पुराणाः" इति च 'कल्क' पदेन, या तत्र यवागसाधनपरिभाषा, सा पठन्ति, तत्र यद्यपि "शूकधान्यं शमीधान्यं समातीत प्रशस्यते" इत्युक्तमेव, तथापि प्रमादादपुराणग्रहणनिषे. धार्थ 'पुराणाः' इति पैदम् ॥ १७५॥ १७६ ॥ १ अर्धशृतेन तेनाथ ययाग्याधुपकल्पयेदिति पाठान्तरन् । पाध्येत्यादि भस्वार्थ:--शालि: पलचतुष्टयं अपवित्या जलाढको लाजपेयां सुखजरां पिप्पलीनागरैः शृताम् । द्रवबैगुण्यात् बलत्य पोडशशराने । द्रव्यं तावद्विविधं वीर्यप्रधान पिज्ज्वरी स्वरहर क्षुद्वानल्पाग्निरादितः ११७७॥ रसप्रधानं च, तत्र आघं भेपनद्रव्यम् , द्वितीयं पुनराधारद्रव्यं अम्लाभिलापी तामेव दाडिमाम्लां सनागराम् । मांसादि, सत्र रसप्रधानन्याभिप्रायेणैव चतुःपलद्रव्याभिधानमत्र सृष्टविट् पैत्तिको वाथ शीतां मधुयुतां पिवेत् १७८ शेयम् , तेन, परिभाषेयम् "सिद्धावराहनियूहे ययागूष्णी मता" पेयां वा रक्तशालीनां पार्श्ववस्तिशिरोरजि । इत्यादि यवागूपिपया योध्या । वृद्धस्तु, वृद्धवैद्याः पलं द्रव्यं ग्राए- श्वदंष्ट्राकण्टकारिभ्यां सिद्धां ज्वरहरां पिवेत् १७२ पित्याउकेऽन्मसि । भेपजस्यातिवास्यात् कदाचिदरचिर्भवेत्" इति ज्वरातिसारी पेयांचा पिवेत्साम्लांतां नरः। | बेन्जट व्याहतमेव वृद्धव्यवहार निजपपेन लिखितवानिति शिवदासः। पृश्निपविलाविल्वनागरोत्पलधान्यकैः ॥ १८० ॥ २ कल्कसाध्ययवागूमाधनार्थ परिभाषामाह-कादं वेत्यादि।- शृतां विदारीगन्धाढ्यैर्दीपनी स्वेदनीं नरः। कापी वेति कर्पा, प्रत्येकम् , विविध हि भेफ्जन्यम् वीर्यभेदात्- कासी श्वासी च हिकी च यवागू ज्वरितः पिवेत्॥ तीक्ष्णवीर्य यथा---शुण्ठ्यादि, मध्ययीय वित्याग्निमन्यादि, मृदुधी. विवद्धवर्चाः सयवां पिप्पल्यामलकैः शृताम् । र्थमामलवादि, तत्र' कणाशुण्योरिति तीक्ष्णद्रव्योपलक्षणन् । तेन, सर्पिमती पिवेत् पेयां ज्वरी दोपानुलोमनीम्॥१८२ ) तीक्ष्णद्रव्यमानस्यैव कर्मप्रगाणमिति शापितम् , कल्कद्रव्यस्य या कोठे विवद्धे सरुजि पिवेत् पेयां शुतां ज्वरी। पलामिति मृदुद्रव्योपलक्षणम् । तेन अन्यस्यापि मृदुवीर्यद्रव्यामल- मृद्वीकापिप्पलीमूलचव्यामलकनागरैः ॥ १८३ ॥ कादेः पलप्रमाणमिति शापयति । एतेन, तीक्ष्णमृदुद्रव्ययोः कर्प. पिवेत् सविल्या पेयां.वा ज्वरे लपरिकर्तिके । पलमानव्यवस्थया मध्यवीर्यस्स बिल्वासिमन्थादेरनुक्तमप्यईपल चलावृक्षाम्लकोलाम्लकलशीधावनीशृताम् ॥१८४॥ | मानं सामर्थ्यादेव शेयम् । यत् पुनर्मध्यवीर्यस्य पढनादेः ‘कर्ष- अंस्वेदनिद्रस्तृष्णातः पिवेत् पेयां सशर्कराम् । प्रमाणमुक्तम्, तन्मन्दानलपुरुषाभिप्रायेणेत्युक्तमेव । विनीयेति नागरामलकै सिद्धांघृतभृष्टां ज्वरापहाम् ॥ १८५॥ कल्कीकृत्य, प्रक्षिप्येति वा । अपरामित्यन्यान् , अन्यत्वं च कपा- लाजपेयामित्यादिकाः दश बचाग्वः, तत्र ग्रथमा लेप्स- यसाध्ययवागूमपेक्ष्य । तेन, करकसाध्यामित्यर्थः । एवंच -पीति हरिश्चन्द्रः । किंवा, लाजपेयां सुखजरामित्येका, तथा तीक्ष्णगच्यापेक्षया कर्षप्रमाणम्, मृदुद्व्यापेक्षयार्सपलप्रमाणद्रव्य पिप्पलीनागरैः शृतामिति द्वितीया, एवं शेषाभिः सहैकादश विनीय कल्कसाध्या ययागू वारिप्रस्येन द्वद्वैगुण्याच्छरा. पेयाः। सनागरां सृष्टविद पिवेदिति योजना, सनागरामेव वचतुष्टयमानेन साधयेदिति योजना । मनु प्रवलानलवलादी शीतां मधुयुतां पिवेत् पैत्तिक इलपरा । शुण्ठ्यास्तु मधुर- पुरुषे मायवाग्यादि विधेयम् , ता कथं वारिप्रस्थैन · यवागूसाधन भविष्यति; इत्याह-युत्तयेति । एतेन, यत्र उत्तमवलानले यहुय- १ तथापि प्रमादादतिनवस्य तथातिपुराणस्य ग्रहणं मा भूदि- | वागूर्विधेया, तत्र युक्त्या जलप्रस्थद्वयं त्रयं वा तण्डुलानुरूपं वत्या येतदर्थ पुराणा रत्युत्तमिति शिवदासः ॥ तथाप्यतिपुराणनिषेधार्थ | सवारों साधयेत, अल्पवलानले तु वारिप्रस्थेनेत्यर्थः । अपरानिति पुराणा पति पदमिति श्रीकण्ठदीक्षितः ॥ २ पिप्पलीनागरैः ऋता- पाठे यूपादीनिति । तेन पेयासाधनरीत्या यूपादयोऽपि साधनीया मित्यन्तेनेत्यर्थः॥ इति प्रतिपादितमिति ।। शिवदासः। 0