पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ चरकसंहिता। [चिकित्सितस्थानम् इहाऽपि द्रव्यपलकल्केन यवागूसाधनमुपदिशतानुमतेच, त- घनेऽथ तनुके तु पद । मांसस्य वटकं कुर्यात् पलमच्छतरे थापि जीवन्त्यादियवाग्वामष्टाभिर्द्रव्यैः पलप्रमाणैः साधन- रसे” इति । यत्र तु मांसस्य द्रव्यान्तरेण साधनम्, तत्र मुक्तम् । यत्तु तत्र वृक्षाम्लयुक्तेयाद्युक्तम् , तदम्लतामात्रार्थ | थवागूवत् साधनं व्याख्येयम् । “मानाविकल्पज्ञः" इत्यनेन, वृक्षाम्लदानम् , न तदष्टमापकप्रमाणम् , किंचा, तदस्याष्ट- तावल्या मात्रया तेन च संस्कृतेन विकल्पेनानुष्णलबुलावा- मापकमानप्रमाणमस्तु, तथाप्यदूरार्थ इतरार्थतया कल्कपल- | दयो देयाः। येन गारवादग्निवधमुष्णलाद्वा ज्वरावृत्ति न साधनोपदेशिका परिभापानुमतैव भवत्यष्टमापकाधिकपल- | अनयन्तीति दर्शयति ॥ १८६-१९१॥ कल्कसाधनोपदेशेन, उक्त हि-"जीवन्त्यजाजीपुष्करा: सकारवीदीप्यकबिल्बमध्यैः । सयावशकवदरप्रमाणैर्वृक्षाम्ल- बर्माम्बु चानुपानार्थ तृपिताय प्रदापयेत्। युक्ता घृततैलभृष्टा । अर्शाऽतिसारानिलगुल्मशोफहद्रोगमन्दा- गुरूप्णनिग्धमधुरान कपायांश्च नववरे । मद्यं वा मद्यसात्म्याय यथादोपं यथावलम् ॥१९२॥ निहिता यवागूः । या कल्कसाध्या विधिनव तेन सिद्धा भवेत् सापि हितार्थिना च" इति । तस्मादेत यवागूमान- अनुपानक्रमः सिद्धो बरघ्नः संप्रकाशितः। आहारान् दोपपत्त्यर्थ प्रायशः परिवर्जयेत् ॥१९॥ लिङ्गदर्शनात् कल्कपलसाध्ययवाग्बभिधायिका परिभापाs- अत ऊर्ध्व प्रवक्ष्यन्ते कपाया ज्वरनाशनाः॥१९४॥ नुमतैव, तदन्यातत्सहचरिता कपार्द्धकणाशुण्ठीमानदर्शिकाs- नुमतैव । क्वाथसाध्ययवाग्वादिद्रव्यमाने तु वृद्धव्यवहारपू धर्माम्बु उप्णाम्बु, धर्माम्बादिलोकं शोधनाथं वदन्ति, जितेयं परिभाषा-“यदप्सु शृतशीतामु पडझादिप्रयुज्यते । अनुपानव्ययस्थायानुप्णपानीयनद्ययोरहितत्वं पूर्वमुक्तमेवेति कर्पमात्रं ततो दत्त्वा साधयेत् प्रास्थिकेऽम्भसि । अर्द्धशतं प्रयो- तदुपादानम् , तथाच तन्त्रान्तरे-"वरे पिबेदनूष्णाम्बु कव्यं पाने पेयादिसंविधौ” इति । 'आदि' शब्देनात्र यूपर- मद्यसात्म्यस्तु यो भवेत् । ती दोपवलं दृष्ट्वा युक्त्या मद्य सादिग्रहणम् । “काथ्यच्याशलिं क्षुण्णम्" इत्यादिपरिभाषा- विधीयते” इति। गुरुप्णेयादिना गुदम्गाधनिषेधः, पूर्वन्तु क- यास्तथाऽनुक्तपरिभाषायाश्च कर्तव्यव्यवस्था तथा सकलयवागू- पायनिषेधो यद्यपि सामान्येन कृतः, तथापीहानप्रतिपेधप्रस्ता- साधनतण्डुलजलादिमानव्यवस्थाव्यभिचारश्चापामार्गतण्डलीय वादभ्यहितप्रतिपेषश्च पुनः क्रियते ॥ १९२-१९४ ॥ एव निलचितोऽनुसरणीयः ॥ १७७-१८५ ।। पाक्यं शीतकपायं वा सुस्तपर्पटकं पिवेत् । मुगान्मसूरांश्चणकान कुलस्थान् समकुष्टकान् । सनागरंपर्पटकं पिवेद्वा सदुरालभम् ॥ १९५॥ यूपार्थे यूपसात्म्यानां ज्वरितानां प्रकल्पयेत्॥१८॥ किराततिक्तकं मुस्तं गुडूची विश्वभेपजम् । पटोलपत्रं सफलं कुलकं पापचेलिकाम् । पाठामुशीरं सोदीच्यं पिवेडा ज्वरशान्तये ॥ १९६॥ कंकोटकं कठिल्लकं विद्यात् शाकं ज्वरे हितम् १८७ ज्वरना दीपनाश्चैते कपाया दोपपाचनाः। लावान् कपिजलानेणांश्चकोरानुपचक्रकान् । तृष्णाऽरुचिप्रशमना मुखवैरस्यनाशनाः ॥ १९७ ॥ कुरङ्गान् कालपुच्छांश्च हरिणान् पृषतान् शशान्१८८ पाक्यमिति मूतम् । शीतकपायस्तु द्रव्यं संक्षुण्णमुष्णोदके "कुछटांश्च मयूरांश्च तित्तिरिक्रौञ्चवर्तकान् । प्रक्षिप्य निशास्थितम् । अन्न शीतकपायपरिभापा-"ट्र- प्रदद्यान्मांससात्स्याय बरिताय ज्वरापहान्॥१८९॥ व्यादापोयितात्तोये प्रतप्ते निशि संस्थितात् । कपायोऽभिनि- ईपदम्लाननम्लान् वा रसान् काले विचक्षणः । याति स शीतः समुदाहृतः" इति । यत्रापि यद्यपि द्रव्यस्य गुरूप्णत्वान्न शंसन्ति ज्वरे केचिञ्चिकित्सकाः १९०। पानीयस्य च मानं नोक्तम् , तथापि काथद्रव्यसमं द्रव्यं लङ्घनेनानिलवलं ज्वरे यद्यधिकं भवेत् । प्राह्यम् , पानीयं तु यावन्मानः पेयः काथो भवति, तावः भिषमात्राविकल्पंज्ञो दद्यात्तानपि कालवित् १९१ न्मानं ग्राह्यम् , नहात्र पानीयं काथद्ववद्रावं बाहुल्यतः मुद्गानिस्यादि ज्वरहितयूपद्रव्यसंग्रहः । यूपकरणमिति य- पलैश्चतुर्भिर्वा सलिलात् शीतफाण्टयोः । आमुतं भेपजपलं पानाशक्यत्वात् । किंवा, परिभायथैव जलं देयम् ।पभिः घागूसाधनवत् । मुद्गः खनासप्रसिद्धः । कुलकं कारबोलकम् । पापचेलिका पाठाशाकम् । कटिल्लक रक्तपुनर्नवा । कपिझलो | योगाचाल्पदोपे दाहाभिभूते च देयः । पर्पटकं सदुरालभं रसाख्यया पलद्वयम्" । शीतकपायः खल्पवीयतया शैलगु- गौरतित्तिरिः, एणः कृष्णसारः उपचक्रकश्वकोरः । काल वेति तृतीयो गोगो मन्दाग्निपित्तकफे । किराततिक्तादिश्चतुर्थी पुच्छो हरिण विशेषः । हरिणस्तानवर्णः । पृपतो विन्दुचि- वातक । पाठादिश्च पित्ते । किराततितादिनैव मेलके सति त्रितो हरिणः । रसकरणस्य शास्त्रम्-“पलानि द्वादशप्रस्थे पाहासप्तक जतूकर्णप्रत्ययात् कफपित्ते तदिति । उक्त हि ' ' १ मात्राविकल्पश इति विकल्पो विशिष्टकल्पना संस्कार इत्यर्थः। तत्र-भूनिम्बधनगुडूचीशुण्ठादीच्योशीराहयपाठाः" इति । तेन तावती मात्रा कर्तव्या तादृशः संस्कारः' कार्यः, 'यथा लघु- | अत्र क्वाथकरणे द्रव्यादिमानस्यानुक्ताखान्यायतो मानव्यवस्था, स्वानुष्णत्वे भवत इत्यर्थः । शिवदासः. तनेह यद्यपि काथसंविधान विशेषेण नोक्तम्, तथापि ।