पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता। ४१३ , व्याधितरूपीये काथकरणसंविधानमुक्तम् , "छेद्यानि सण्ड-च्याथ पादं रानाप्रभागिकम् । जलाढकशते पक्त्वा" इत्याद्युक्तं शरछेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षात्य पानीये-मानं न काथान्तरे घाति, किन्तु तत्रैय नियतम् । मैवम् , नाभ्य सियेत्" इत्यादिना “गतरसेप्वौषधेपु स्थालीमवताय | विषय विशेप विहितोऽपि विधिविपयान्तरेऽपि, वृद्धवैद्यव्यव- परिपूर्त कपायम्" इत्यन्तेन, तदेव सर्वकपायकरणसंविधानं हारानुमत्या तथा तन्त्रान्तरपरिभापासंचादेन च विषयतन्त्रे शेयम् । अत्र हि यद्यपि क्वाथ्यद्रव्यमानं तथा द्रवमान स्था- दृष्टा समानत्वेनैव व्यवस्थाप्यते, यथा इक्ष्वाकुकल्पे उक्तम्- प्यकपायमानं नोक्तम्, तथापि याचव्यं यावता. जलेन पक “यावत् स्वात्तन्तुमत्तोये पतितं तुन शीर्यते" इत्यादि सेहपाक- सत् गतरखं भवति, तापति जले तावद्रव्यं देय मिति लभ्यते, | लक्षणं विषय विशेपोक्तं विषयान्तरेऽपि साधारणं भवति । तथा यावता काथशेपेण गतरसान्यौपधानि भवन्ति, ता- अत्र पेयकाथमानाऽपि तु तया नोक्सा, तस्याः पुरुपाद्यपे. वान् काथः स्थाप्यत इति च लभ्यते, एतचौपधानां गतरसत्वं क्षया नानात्वात् , सामान्येन च यदुक्तम्-दोपप्रमाणानु- द्रवभागत्रयक्षयादेव भवतीति दृश्यते, तेन, चतुर्भागावशिष्टता | रूपा हि भैषज्यप्रमाणविकल्पो बलप्रमाणविशेषापेक्षो भवति" । सर्वकाथे विशेपवचनं विना कर्तव्या । काथार्थजलदानं तु इति एतेन, यावन्मात्रमौषधं बलान्याद्यपेक्षयोपपद्यते यस्य द्रव्यापेक्षया भवति । अत्र मृदुनि द्रव्ये चतुर्गुणेन जलेन, पुरुषस्य, किं न भवति तावन्मानमोप, तस्य देयमित्युफ कठिनेऽष्टगुणेन, कठिनतरे पोडशगुणेन पाके सति चतुर्भा- स्यात् । उक्तञ्चान्यत्र-“मानाया नास्यवस्थानं दोपमग्नि- गावशेपे गतरसत्वं भवति, तथा मृदुन्यल्पे द्रव्ये भूरिजलं वलं वयः । व्याधि द्रव्यं च कोष्ठं च वीक्ष्य मात्रा प्रयोजयेत्" दीयते, स्तोकेन जलेन शायदव्यस्य गतरसत्वाभावात् । इति । तत्राह-यावन्ती मध्यपुरुषागिप्रायेण माना भवति, सा तेन, कर्पादारभ्य पलपर्यन्तकाथ्ये मृदुन्यपि पोडशगुणं जलं | खतन्ने पूर्व सूचितैव । -“पलं कसेस्थीजस्य अपयिता रख दीयते, पलादू तु कुडवपर्यन्तमष्टगुणं दीयते 1 तदेवम- पियेत्” इलादिना, तथा पटोलाद्येऽपि “पलमेषां सहचूर्णिताना निर्दिष्टदव्यजलशेषमानेनाप्याचार्येण गतरसत्यादिकाभिधा- | कल्केन तद्दोपहरं पिवेत्" इत्यादिना । मुश्रुतेऽप्युक्तम्- नात् सर्वकषायद्रव्यादिपरिमाणमुक्तं स्यात् , यदि हि द्रव्या- | "घ्याध्यादिषु तु साध्येषु काथस्साझलिरिप्यते” इति, रसे क्वाथे दीनां नियतं प्रमाणं ब्रूयात् , तदा द्रच्यापेक्षया तथा स्नेह- | पोडशपलस्य पादशेपितायां च चतुःपलरूपोऽअलिरेव भ- साधनापेक्षया च यद्भिन्नं परिमाणं तद्गृहीतं स्यात् । यदर्था- वति । दारुकोऽप्याह---"जघन्या द्विपला प्रोक्ता मात्रा भिधायिका स्वतन्त्रान्तरे परिभाषा लिख्यते पातव्यकपाये मध्या चतुःपला । उत्तमा पट्पला प्रोक्ता फाथलहापधेषु च" कृष्णानेयेण-"काभ्यद्रव्यपले कुर्यात् प्रस्थावं पादशेपितम्" | इति । ननु अन्यत्रोक्तम्-"उत्तमस्य पलं मात्रा त्रिभिचा- इति । अन्यत्राप्युक्तम्--"काध्यद्रव्यपले वारि द्विरटगुणमि-क्षेश्च मध्यमा । जघन्यस्य पलार्द्धन लेहक्वाथौषधेपु च" प्यते” इति, यथा "कर्षादौ तु पलं यावद्दद्यात् पोडशिक इति । एताश्च दूरान्तरार्था बलान्यादिमाने व्ययहियमाणेव जलम् । ततस्तु कुडवं यावत्तीयमष्टगुणं भवेत्" इति । परिभाषा । अन्यचिन्त्यते यदेतचतुर्गुणत्वादिना जलम- सुश्रुते च स्नेहादिक्वाथपरिभापा--"चतुर्गुणेनाप्टगुणेन पोड- | तम्, तत् किं कृतद्वैगुण्यं सर्वत्र ग्रहीतव्यम् , उक्तं हि--- शगुणेनाम्भसा अभ्यापिष्य चतुर्भागावशिष्टं क्वाथयित्वाऽव- | "शुष्कद्रव्येप्चिदं मानं द्विगुणं तु द्रवाऽऽर्द्रयोः" इति, मैवं तारयेत्” । इत्यादिपाठभेदाचतुर्गुणाष्टगुणपोडशगुणजलदा- | सुनिषण्णकादेघृतद्रव्यस्य द्वाविंशपलपरिमाणे द्रवप्रस्थे सिद्धेऽपि यिकाः श्रूयन्ते, ताः कठिनादिद्रव्यभेदावोद्धव्याः । यदुक्तम्- यदयम्-"त्रिंशत् पलानि तु प्रस्थो विज्ञेयो द्विपलाधिकः' "मृदौ चतुर्गुणं देयं कठिनेऽटगुणं तथा । कठिनात् कठिनतरे इति जतूकणे । तेन, तन्त्रान्तरे परिभाषाऽनुमतं कुडवादा- देयं पोडशिकं जलम्" 1 एवं तन्त्रान्तरपरिभाषायां च वेव माने द्वैगुण्यं भवति । कृते च पूर्वमाने तु द्रवाणां व्यवस्था कर्तव्या। अग्निवेशे हि श्रूयते-"द्रव्यमापोथितं द्वैगुण्यं नास्तीति दर्शयति । येन, पूर्वपरिभापयैव द्वैगुण्ये क्वाथ्यं दत्त्वा पोशिकं जलम् । पादशेपं च कर्तव्यमेप क्वाथ- लब्धे यत् पुनर्वात्रिंशत्पलप्रस्थकीर्तनम्, तत् पूर्वपरिभाषाs- विधिः स्मृतः । चतुर्गुणेनाम्भसा वा द्वितीयः समुदाहृतः" । व्यभिचारे सति क्वचिद्वैगुण्यं वा व्यर्थम् । तेन, रक्तिकादौ इति, मध्यविधयाटगुणत्वमपि पानीयस्य लभ्यते, तेनाप्यु- तत्परिभापार्थव्यभिचारस्तन्त्रान्तरप्रमाणाटुन्नीयते । तथा क्तम्--"द्रव्याणां मध्यपाकार्थ यत्र मात्रा न दर्शिता । चाऽऽत्रेयः-द्विगुणं कुडवादी न शुष्के मानं द्रवस्य तु । आ- पादांशादौपधात्तत्र जलं दद्याचतुर्गुणम् । चतुर्भागावशिष्टं च स्याल्पचीर्यत्वाज्ज्ञेयमन्यत्र तत् समम्" इति । तथा जतूकणे- कपायं कारयेद्भिपक्" इति । एवमन्या अपि तत्रान्तरपार-उप्युक्तम्-"आर्द्राणां च वाणां च द्विगुणाः कुडवादयः" भाषाऽविरोधता ज्ञेया । अत्रैव यदेतव्याधितरूपीये कपायक- | इति, अन्यत्राप्युक्तम्- "रक्तिकादिषु मानेषु यावन्न कुडवो रणमुद्दिष्टम्, तनिरूढाधिकारे तद्विशिष्टार्थविषयमेव । तथा- भवेत् । शुष्क द्रवायोश्चैव तुल्यं . मानं प्रकीर्तितम्" इति । विधकपायकरणं नान्यत्र, यथा वलातैले–“वलाशतं गुहू- एवंञ्च कुडवादिमानयोग्यस्यापि यत्र द्रव्यस्य पलोल्लेखमानं १. अपहरेदिति पाठान्तरन्. १प्रतीति पाठान्तरम्।