पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ चरकसंहिता। [चिकित्सितस्थानम् गृयते, तत्रापि न द्वैगुण्यम् । तेन “रालासहस्रनि!हे तैल- पादस्थं त्याचतुर्गुणम् । नेहात स्नेहसमं क्षीरं कल्कतु स्नेह- द्रोणं विपाचयेत्" इत्यादिषु पलोल्लेखेन जलं गृह्यमाणं न पादिकः" इति । यत्तु अष्टपल एव मेहे फल्कस्य पलमान- द्विगुणं भवति । कचित् पलोल्लेखमान विधानेऽपि तन्त्रान्तर खम् , तदाममसिद्धमपि न व्यवहियते, उक्त हि कृष्णात्रेये- दर्शनात् कुडवादिविवक्षां कृत्वा पलोल्लेखागतेऽपि द्वैगुण्ये | “नेहस्य कुडवं तत्र पचेत् कल्क्रपलेन तु". इति । तथा भवति । यथा क्षतक्षीणचिकित्सिते "मधुकाप्टपलं द्राक्षाप्र- मुश्रुतेऽपि लेहकुडचे कल्कपलमुक्तम् । तदेतदल्पकल्कसा- स्थकाथः" इत्यादिना यः प्रयोग उक्तः, स जतूकणे "द्रा- ध्यत्वं स्नेहस्य खरसेनाप्टगुणसाध्ये मेहे व्यवस्थापनीयम् । क्षाया मधुकस्यार्धप्रस्थः क्वाथः" इत्यादिना ग्रन्थेन पठितः। द्रव्यस्य हि ससारत्वनिःसारत्वाभ्यां कल्कस्याल्पत्वभूयस्त्वे तेन, जतूकर्णे मधुकस्यार्धप्रस्थोल्लेखपाठात् कृतद्विगुणमेव दृष्टे । यदुक्तं सोनकवचनमनुवदता वाग्भटेन-"मेहे सि- जलं देयम् । अन्ये तु, 'कुडवादाविति अतद्गुणसंविझानबहु- ध्यति शुद्धाम्युनिःक्वाथखररीः क्रमात् । कल्कस्य योजयेदंश श्रीहिणा फुडवे न द्वैगुण्यमस्ति' इति ब्रुवते । ततश्च मुश्रुते, चतुर्थ पष्ठमष्टमम्" इति । ( तथा "शेणस्य कोविदारस्य "स्नेहकुडवे साध्ये भेपजपलकल्कमिष्टम्" इत्युक्तम्, तत् कवृंदारस्य शाल्मलेः । कल्काट्यत्वात् पुष्पकल्कं प्रशंसन्ति कुडवे लेहचतुःपले भेपजपलं भवतीति कृला नेहप्रस्थेऽट- चतुःपलम्" इति । अन सहप्रस्थापेक्षया चतुःपलं कल्कं पलकल्कदानव्यवहार उपपन्नः । यदि तु कुडवेनाऽष्टौ मेहादष्टमभाग एव भवतीत्यादिविशेषवचनेन "कल्फश्च पलानि नेहस्य गृह्यन्ते, तदा प्रस्थे चतुःपलकल्कदानं च मेहपादिकः" इति सामान्यवचनस्य बाधा कचिद्विपयविशेषे व्यवहारसिद्ध स्यात् , एतन्नातिसाधीयम् । यतस्तत्रैव लेह- भवतीह न विरोधमावहतीति ।) भवन्तु, अलमतिप्रपशेन, कुडवे साध्ये काथ्यद्रव्यप्रस्थो विधेय इत्युक्तम्, तत्र यदि सर्वथा व्यवहारानुगतमेव सर्व प्रमाणीकर्तव्यम् ॥१९५-१९७॥ फुडवेन स्नेहपलचतुष्टयं गृथते, तदा चतुःपले लेहे पोडश- कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी । पलक्काथ्यग्रहणं स्यात् , न च तथा व्यवहरति, काथ्यपोड. पटोलं सारिवा मुस्तं पाठा कटुकरोहिणी ॥ १९८ ॥ शपलं हि अष्टपले स्नेह एव गृह्यते । तस्मादसाधकमेतत् निम्बः पटोलं त्रिफला मृद्वीका मुस्तयत्सकौ । फुडवाद्वैगुण्यस्येति द्वैगुण्यं कुड़वे युक्तम् । यथाऽगस्त्यहरी- किराततितममृता चन्दनं विश्वभपजम् ॥ १९९॥ तक्यां मधुना कुडवं यदिहोक्तम् , तत्तत्रान्तरे "मधुनच गुडूच्यामलकं मुस्तमर्धश्लोकसमापनाः । पलाष्टकम्” इति पठ्यते । तथा तन्त्रान्तरे-"वायमाणा पायाः शमयन्त्याशु पञ्च पञ्चविधं ज्वरम् ॥२००॥ चतुःपलं दशकेऽम्भसि शोषिते । कुडवे कुडवान् सर्पिः क्षी- रधात्रीरसान् पचेत्” इति श्रूयते । तत्र यदि, चतुःपलः | शादयो ज्ञेयाः । अन्ये तु पञ्चमु पन्चैय योगिकानाहुँ: पञ्च पञ्च विधं ज्वरमिति यथासंख्यं सन्ततादिपु कलि- कुडवः स्यात् , तदा चरकोक्तत्रायमाणावृतेन सह विरोधः ॥ १९८-२०० ॥ स्यात् , उक्तं हि-"जले दशगुणे साध्यं प्रायमाणाचतुःप- लम्” इत्यादि, यावत् "रसस्यामलकानां च क्षीरस्य च वत्सकारग्वधं पाठां पझ्यन्यां कटुरोहिणीम् । धृतस्य च । पलानि पृथगष्टौ च दत्त्वा सम्यग्विपाचयेत्” | मूर्वा सातिविपां निम्धं पटोलं धन्वयासकम् २०१ इति । अन्यत्राप्युक्तम्- "आर्द्रद्रव्यद्रवद्रव्यपलैरष्टाभिरेव च । वचा मुस्तमुशीराणि मधूकं त्रिफलां वलाम् । शुष्कद्रव्यचतुष्केण कुडवः समुदाहतः” इति । तस्मात् पाक्यं शीतकपायं वा पिवेज्वरहरं नरः ॥ २०२ ।। कुडवद्वैगुण्यं साधु । आईद्वैगुण्ये तु, येषां द्रव्याणां शुष्काणा- | मधूकमुस्तमृद्वीकाकाश्मर्याणि परूपकम् । मुपयोग उक्तः, तेपामार्दप्रयोगे द्वैगुण्यं भवति । ये तु निल- | त्रायमाणामुशीराणि त्रिफलां कटुरोहिणीम् ॥ मार्दा एवोपयुज्यन्ते, न तेपां. द्वैगुण्यम् --~-यदुक्तम्- | पीत्वा निशिस्थितं जन्तुर्वरात् शीघ्रं विमुच्यते २०३ वासाकुटजकूष्माण्डशतपत्री सहामृता । प्रसारण्यश्वगन्धा च १ सहाभ्यवस्थापनीयमिति पाठान्तरन् । २ शीत्रमिति पाठान्तरं शतपुष्पा सहाचरा । नित्यमा प्रयोक्तव्या न तेषां द्विगुणं त्वसमीचीनतया प्रतिभाति । ३ विषमज्वरचिकित्सामाह-- भवेत्" इति । एतत् सर्व पेयाकाथप्रसजेनोक्तं सहपाकेऽपि चिन्तनीयम् । स्नेहपाके तु . स्नेहात् पादैकः कल्को देयः, कलिमका इत्यादि । एसे पंच योगाः पञनु सन्ततसततकान्ये- तथाहि वक्ष्यति । तन्त्रान्तरे च "जलसेहोपधानां तु प्रमाण | पुष्कतृतीयचतुर्थकेषु यथासंख्यं शेयाः । अन्ये तु सर्व एव योगाः यत्र नेरितम् । तत्र स्यादौपधात् स्नेहः स्नेहात्तीयं चतुर्गुणम्" | सर्वत्राः तत्र यथासंख्यमेव युक्तम् ,-सततोछेखेन पटोलादियोगेन इति । चतुर्गुण एव स्नेहो. द्रवत्वेऽपि न द्वैगुण्यात् कल्कादः दृष्टत्वादिति शिवदासः। ४ बायमाणेत्यादि विमुच्यत इत्यन्तं यो- तथा निम्यादेश्वान्येशुष्कोलेखेन गुडूच्यादेश्च चातुर्थकोरेखन क्षारपाणी गुणो भवति । अन्यत्राप्युक्तम्-"काथ्याचतुर्गुणं वारि गानन्तरम्-वृहत्यौ वत्सक मुस्तं देवदार महौषधम् । कोलविल्वी १ तत्प्रत्ययाचेहापि मधुकाष्ठपलोल्लेखविहितेऽपि काथ्ये कुटवद्य च योगोऽयं सन्निपातज्वरापहश्त्यधिको योगः कचिदृश्यते । विवक्षया कृतवैगुण्यमेव जलं देयमिति । शिवदासः । कोलविल्वी गजपिप्पली।