पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः,३]. चक्रदत्तव्याख्यासंवलिता। ४१५ बृहत्यौ वत्सकं मुस्तं देवदार महोयधम् । थमुपपन्नं भवतीयाहरूक्ष तेज इत्यादि । तत्र तेजःशब्दो- कोलवल्ली च योगोऽयं संनिपातज्वरापहः ॥२०॥ र पि पित्तानलस्नेहशक्तिद्युतिपु ग्रोप्मे च वर्तते । तथापीह जात्यामलकमुत्तानि तद्वद्धन्वयवासकम् । तेजःशब्देनोप्माभिधीयते। तेन रूक्षस्वरूप जम्मा सर्वत्र ज्वर- चिवद्धदोपो ज्वरितः कपाय सगुडं पियेत् ॥२०५॥ कर इत्युक्तं भवति । स चोप्मा आमाशयविक्षिप्तस्य वानेः । पत्रकारग्वधमिलादिवलामियन्त केचित् योगवयं केचि तथा देहभयो ज्वरप्रभावकृतश्च ज्वररूपो ज्ञेयः । यदुक्त-- देकमेवयोगं वदन्ति । निशिस्थितमिति शीतकपायम् । जाती-1 "स्वेन तेनोप्मणा चैव कृला देहोप्मणो वलम् । संतापमधिक खादी जातीपाट्याः । सगुई पिवेदित्यत्र गुढस्य प्रक्षेप्यत्वेन पाये जनयन्ती"लादि । अयंच ऊपमा सूक्ष्म विचारेण यद्यपि काभ्यद्रव्यापेक्षया पादिकत्वम् । एवमन्यत्रापि प्रक्षेपे योद्धव्यम् | पित्तस्य भवति यदुक्तं-"ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यू- ॥२०१-२०५॥ प्मणा विनापित्तं च मेहतीक्ष्णोपण"मित्यादिना ग्रन्धेन निग्धमु- त्रिफलां बायमाणं च मृद्धीका कटुरोहिणीम् । तं । तथाप्यवस्थावशात् पित्तं निराम सनिःसहं भवति । लेहच पित्तश्लेष्महरस्त्येपः कंपायो ह्यानुलोमिकः । पित्तगुणो द्रवयोगनिमित्तको न सांसिद्धिकः । तेन हापगमः त्रिवृताशर्करायुक्तः पित्तश्लेप्मज्वरापहः ॥ २०६ ॥ पित्तस्योद्यत एवावस्थायाम् । तेन निःस्नेहपित्तस्योमा रुक्ष शटी पुष्करमूलं च व्याघ्री शुझी दुरालभा एव भवति । इयंच व्याध्यावस्था व्याधिप्रभावादेव अंजीर्णा- गुडूची नागरं पाठा किरातं कटुरोहिणी ॥ २०७ ॥ वस्थायां भवति । यथा मदात्ययस्यान्ते वातपित्तत्वं यदुक्तम् एप शट्यादिको वर्गः संनिपातज्वरापहः। "पित्तमारुतपर्यन्तः प्रायेण हि मदाखय" इति । क्षारपाणि- कासहृद्रहपार्तिश्वासतन्द्रासु शस्यते ॥ २०८ ॥ नाप्युचम्--"ज्वरोमणा रूक्षितेषु धातुपु बलवान् मारुतो वृहत्यौ पुष्कर भार्गी शटी शृङ्गी दुरालभा । ज्वरानुवन्धं विपमज्वराणां योऽन्यतमं कुर्या"दित्यादि । तत्र धत्सकस्य च वीजानि पटोलं कटुरोहिणी ॥२०९॥ | रुक्षेण ज्वरेण तेजसा ज्वरकालसंवन्धात् रूक्षितस्य ज्वारणो वृहत्यादिर्गणः प्रोक्तः संनिपातज्वरापहः । यो योऽनुबन्धोधातुरनिलः स्यात् स च स्नेहसाध्य इति सर्पिः- कासादिषु च सर्वेषु दद्यात्सोपद्वेषु च ॥ २१० ॥ कृतस्नेहगुणसाध्य इत्यर्थः । चकाराद्रूक्षं तेजो यज्ज्वरकर अन कपायप्रकरणागतत्वात्सन्निपातचिकित्सावसरमप्यु- तदपि सर्पिःकृतोहचध्य इति समुचिनोति । धातुरिति लाइव सनिपातहरौ शठीहल्लादिप्रयोगी पठति २०६-२१० विशेषणेन वायोर्धारणात्मकता उच्यते । ततश्च धारणात्मकस्य वायोः प्रकोपो महालय इति सूचयति । अनु पश्चाद्वलं भवति कपायाश्च यवाग्वश्च पिपासास्वरनाशनाः। निर्दिष्टा भेपजाध्याये भिपक्तानपि योजयेत् ॥२११|| |च कालेन कफाशविक्षये सति ज्यरोएमा वृद्धो भवति । तद्विरुक्ष- यस्य सोऽनुबलः । एतेन सर्वज्वरेपु कपायादिना द्वादशाहेन भेपजाध्याचे गेषजचतुप्केऽपि अधीयते, अस्मिन्ना इति णाश वायुरपि वृद्धो भवति । अत्र ज्वरोमणि पित्तधर्मे स- मृत्वा अध्यायशब्दो वर्तत एव । योगमात्रेण तु षड्विरेचन- | पिस्तावत् शैयाद्विहितं भवतीति प्रसिद्धत्वानोक्तम् । स्नेहाशे- शताधितीयेध्याये ज्वरघ्नतृष्णानौ महाकपायौ प्रोत्तौ । नैव तु सपियथा पित्तोप्माणं ज्वरकरं रूक्षस्वरूपं तथा वातं तयोश्च प्रत्येकद्रव्यकृताः कपाया वहवो भवन्तीति कपाया च स्नेहाच्छमयति । तद्रूक्षं तेज इत्यादिना श्लोकेनोकं भवति । इति वहुवचनम् ॥ यवाग्वाश्च अपामार्गतण्डलीये प्रोक्ताः । अन्येतु तेजःशब्देनेह पित्तमेव ग्राहयन्ति । पित्तं हि द्विविध सद्रवं निद्रवं च । यत्सद्रवं तत्नेहम् । यत्तु लंघनादिना क्षपि- ज्वराः कंपायैर्वमनैर्लनले घुभोजनः । तोप्णभागेन निर्हरं तद्रूक्षं भवति । यदिह रूक्ष तेज इत्यनेन रुक्षस्य ये नशाम्यन्ति सर्पिस्तेपां भिपग्जितम् २१२ | गृह्यते तदा यः स्यादनुवलो धातुरियनेनानुवन्धरूपं कर्फ रूक्षं तेजो वरकर तेजसा रूक्षितस्य च । ग्राहयन्ति । ततोऽनुवन्धः कफो रूक्षं पित्तं चातश्च स्नेहसाध्यो यः स्यादनुवलो धातुः स्नेहलाध्यः स चानिलः२१३ भवतीत्यर्थः । लेहशब्देन च प्रकरणात्सर्पिरुच्यते । सर्पिश्च इदानी सर्पिःप्रयोगानभिधातुं सर्पिपो विषयमाह-ज्वरा | कफजित्संस्काराद्भवति यदुक्त-"घृतं तुल्यगुणं दोपं संस्का- इत्यादि । यमनरेित्यनेनेहावस्थाविधेयवमनप्रयोगान् दर्शयति । राजयते कफम् । अत ऊवं कफे मन्दे"त्यादिना निष्वपि लङ्घनवचनेन च लङ्घनसमानकालाः स्वेदादयो गृह्यन्ते ।। दोपेषु सर्पिःप्रयोगोऽनुमतः । तदिहामि त्रय एव दोपा रूक्षस्येति वचनेन कपायादिग्नयोगे सत्यपि सामतानुवन्धात् यथोक्तव्याख्यया सर्पिविषयाः प्रतिपादिता भवन्तीति । कफोत्तरतया वा यत्र रूक्षत्वं न भवति तत्र सर्पिन दातव्यमिति अस्माकं तु पूर्व एव व्याख्याने खरसः अन्ये तु रूक्षे तेजो दर्शयति । भन्न कपायै रिति असमासनिर्देशेन व्यस्तैः समस्तैरपि ज्वरकरमिति पठन्ति । तद्रूक्ष इति कपायादिभी सूक्षीकृतश- कपायादिप्रयोगः रूक्षस्य सर्पिःपानं कर्तव्यमिति दर्शयति । | रीर इति ज्ञेयम् । शेषं च पूर्ववत् । अयं च पाठः । पूर्व- नत्वविशेपेण सर्वज्वरेपु कापायानन्तरं सर्पिरुच्यते तत्क- 1 टीकाकृर्भािसदत्तखामिदासआपाटब्रह्मप्रभृतिभिर्व्याख्यात. -