पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता । [चिकित्सितस्थानम् स्वान्न प्रतिक्षेपणीयः खरणादेनापि समानोऽयं पाठः। उता हि प्रभावदर्शी महर्पिवधियति । तन यदि कुष्टस्य दीर्घरोगतया तत्र "कपायपानाद्वमनाइंधनालघुभोजनात् । रक्षितानां ज्वरो सतिक्तपट्रपललेपेन प्रयोजनम् । तदा पुनः पुनः पटपलमानं मोक्षे सर्पिःपानमुदीक्ष्यते ॥ रूक्षतेजोऽधिके देहे"खादिना पक्तव्यं घृतं “यथा कुर्वति स उपाय" इति वचनात् । एवं ॥ २१२-२१३॥ अगस्त्यहरीतक्यादावपि प्रतिनियतमानकं घृतप्रयोजनं वा- कपायाः सर्व एवैते सपिपा सह योजिताः। त्र्यम् । तस्माद्यादृच्छिकं क्वचिदाचार्यस्य मानाभिधानमनभि- प्रयोज्याज्वरशान्त्यर्थमग्निसंधुक्षणाः शिवाः॥२१॥ धानं च । तामलकी भूम्यामलकीति ख्याता । हलीमकं संप्रति सर्पिःसिद्धिराह-कपाया इत्यादि । य एते ज्वरना कामलाभेदम् । सन्नियच्छति समीकरोति ॥ २१५-२१७॥ उक्तास्ते सर्पिपा सह योजिताः सर्पिःसाधनत्येन प्रयुक्ताः | वासां गुडूची त्रिफलां बायमाणां यवासकम् । प्रयोज्याः यथोचकपायद्रव्यैः । स्वपिपय एव सर्पिपा साध- पक्त्वा तेन कपायेण पयसा द्विगुणेन च ॥ २१८ ॥ यित्वा प्रयोज्य मिति वाक्यार्थः । अन्ये तु कापायाणां सर्पिपा पिप्पलीमुस्तमृद्धीकाचन्दनोत्पलनागरैः । मिश्रीकृतानामनेन वचसा प्रयोग मिच्छन्ति ।। २१४ ॥ कल्कीकृतेश्च विपचेद्धृतं जीर्णज्वरापहम् ॥ २१९ ॥ इति वासाद्यं घृतम् । पिप्पल्यश्चन्दनं मुस्तमुशीरं कटुरोहिणी । कलिङ्गमुस्तामलकी शारिवातिविपा स्थिरा ॥२१॥ घृते कायस्य परिमाणं नोक्तम् । तथापि द्विगुण एव हाथों द्राक्षामलकविल्वानि त्रायमाणा निदिग्धिका ! प्रायः लेहपाके चतुर्गुणएवोहाम् । "नेहाचतुर्गुणं तोय"मिति सिद्ध मेघृतं सद्यो जीर्णज्वरमपोहति ॥ २१६ ॥ वचनात् जलशब्दस्य चोपलक्षणत्वम् । अत्र च द्वाभ्यामपि क्षयं कासं शिरःशूलं पार्श्वशूलं हलीमकम् । चतुर्गुणमिति परिभाषया यद्यपि क्षीरं कपायवद्विगुणं लभ्यते अंसाभितापमग्निं च विपमं संनियच्छति ॥२१७॥ तथापि त्रिविधशिष्यबुद्धिहिताय सप्टार्थ क्षीरद्वैगुण्याभिधानं ब्रुवते । तत्र क्षीरस्य मानानुक्तौ "काथ्याचतुर्गुण वारि पादस्थ पिप्पल्य इति । पिप्पल्यादी घृते पिप्पल्यादीनां विशेपा- स्थाचतुर्गुणम् । स्नेहास्नेहसमं क्षीरं कल्कश्च मोहपादिक इति नुक्ते कपायत्वं कल्कत्वमेके ब्रुवन्ति । अन्ये तु कल्कत्वमेवे-वचनात् । क्षीरस्य द्रवान्तरसत्त्वेऽपि स्नेहसमत्त्वमेवस्यात् । च्छन्ति । द्रवकार्य तु द्रवस्यानुतत्वात्तोयेनैव कर्तव्यम् । ततश्च कपायभागत्रयं क्षीरं चैकभागमिति रुला द्वाभ्यामपि "द्रवकार्ये त्वनुक्ते तु सर्वन सलिलं स्मृत"मिति वचनात् । चातुर्गुण्यम् । चातुर्गुप्यमिति पारेभापा स्यात् तस्मात्कर्तव्यक्षी- ननु यत्र कल्कत्वेन द्रव्यश्रुतिः द्रवश्च न श्रुतः तत्र जलं गृही- राद्वैगुण्यं वचनम् । अन्ये तु-द्वाभ्यामपि चातुर्गुण्यमिति तव्यम् । यथा--"न्यूपणत्रिफलाकल्के बिल्वनाने गुडात्पले। परिभापया प्रत्येकमेव द्रव्येण चातुर्गुण्यमिच्छन्ति । ततश्च सर्पिषोऽटपलं पक्त्वा मात्रां मन्दानले पिबे"दिति । यत्र तु कपायस्य चातुर्गुण्यं क्षीरस्य द्वैगुण्यं भवति । तत्र एकेनापि कपायत्वं कलकत्वं वा नोक्तं तत्र वाथकल्कावेव कर्तव्यो। “क- | "चातुर्गुण्यं द्वाभ्यामपि चातुर्गुण्यं त्रिभिरपि चातुर्गुण्यं चतुर्भिः ल्ककाथावनिर्देशे गणात्तत्मात्प्रयोजये"दिति एवंसुश्रुतोक- सम"मिति वचनेन चतुर्भिः स्नेहसमताभिधानेन स्नेहचातुर्गुण्य- परिभाषा हीयं गणविपया एव गणात्तस्मात्प्रयोजयेदिति वच- मेव द्रव्यस्योकम् । अतो द्वाभ्यां निभिरपि तथा चातुर्गुण्यं नात्। नच पिप्पल्यादयोऽमी गणत्वेनोक्ताः। गणोऽपि यनाधि- कर्तव्यं यथालेहाचतुर्गुणं स्यात् । तथ मिलित्वैव चातुर्गुण्यं करणेन श्रुतः तत्रैव क्वाथकल्ककरणम् । यदुक्तमन्यत्र--"यना-भवति न प्रत्येकं चतुर्गुणद्रवपरिभापा । पंचप्रसूति द्रवसा- धिकरणेनोक्तिर्गणस्य स्नेहसंविधौ । तत्रैव कल्कनियूँहाविण्येते निध्ये विशेषवचनाद्वाध्यते। वचनं हि-"पंचप्रसूति यत्र स्युः- स्नेहवेदिने" इति । किंच समान्येन द्रव्यस्य स्नेहसाधनाभिधाने । वाणि स्नेहसन्निधौ । तत्र स्नेहसमान्याहुरर्याक् स्यान्य चतुर्गुण- यदि कल्ककपायत्वं स्यात्तदा बलातैलादौ “बलाकपायक- मिति ॥ २१८-२१९ ॥ ल्काभ्यां तैलं क्षीरं समं पचे"दिति । न कुर्यात्कल्ककपाययो- रुपादानम्। सामान्यसाधनबचनेनैव लब्धत्वात् । तस्मात्क. वलां श्वदंष्ट्रां वृहती कलसी धाचनी स्थिराम् । ल्कमात्रेणैव पिप्पल्यादिव्यं जलं चतुर्गुणं देयम् .एवमन्य- निम्बं पर्पटकं मुस्तं त्रायमाणां दुरालभाम् ॥२२०॥ त्रापि योद्धव्यम् । अत्रच पक्तव्यधृतस्य प्रमाणानिर्देशादव्यव- कृत्वा कपायं पेण्याथै दद्यात्तामलकी शटीम् । स्थितमानमेव सपिरिच्छातः पक्तव्यम् । यत्र तु प्रस्थादिमा- द्राक्षां पुष्करमूलं च मेदामामलकानि च ॥ २२१ ॥ ननिर्देशं करोति तत्र तावन्मात्रेणव स्नेहोपायो रोगोपशमाय | वृतं पयश्च तत्सिद्धं सर्पिवरहरं परम् । भवतीति ज्ञेयम् । तथाहि वातव्याध्यादी उभयस्नेहसाध्ये क्षयकासशिरःशूलपार्श्वशुलांसतापनुत् ॥ २२२ ॥ भूयसीमेव स्नेहमात्रां वक्ष्यति । प्रपौण्डरीकनस्ययोगितया इति वलाद्यं घृतम्। कुडवमानं स्नेह वक्ष्यति । कुष्टोक्ततितकषट्पलादौ अत्यल्पपा वलाख्ये घृतेऽपि काथपयसोः पूर्वोत्तक्काथक्षीरसाहचर्या- कसंविधानेन पक्कस्य घृतस्य कार्यकर्तृत्वं भवतीति भेषज- प्रत्येक द्विगुणत्वं ज्ञेयम् ॥ २२०-२२२ ।।