पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता। ४१७ ज्वरिभ्यो बहुदोपेभ्य ऊर्य चाधश्च बुद्धिमान् । कानाढकोन्मिते । विवर्तयेत्क्षीरशेप"मित्यादिना क्षीरद्रव्यादि- दद्यात्संशोधनं काले कल्पे यदुपदेष्यते ॥ २२३ ॥ | मानमुक्तम् । तत्तत्रैव विषये ज्ञेयम् । तन्त्रान्तरपरिभाषागृहीत- मदनं पिप्पलीभिर्या कलिङ्गैर्मधुकेन वा। सादस्य मानस्य । प्रदेशान्तरयोगोक्तं हि मानं तदेव प्रदे- . युक्तमुष्णामधुना पेयं धमने ज्वरशान्तये ॥ २२४ ॥ शान्तरेऽपि मान लिएरं भवति यत्परिभाषानुगतम् । परिभाषा- इति ज्यरहरं वमनम् न्तरवाधकं मानं यथा--"शुद्धशुष्करसोनस्य चतुःपलं क्षीरोद- क्षौद्रामधुना रसेनेक्षोरथवा लवणाम्बुना । केऽरगुणे पचेत् क्षीरशेपं च पाचयेत् ।" तन्त्रान्तरे । एवमन्य- ध्यरे प्रच्छर्दन शस्तं मद्यैर्वा तर्पणेन चा ॥ २२५ ॥ दपि यत्परिगापामानकथनं तत्तत्रैव प्रयोगे व्यवस्थितं ज्ञेयम् ।। मृद्वीकामलकानांचा रसं प्रच्छर्दनं पिवेत् । उष्णशीतं च विकल्पः इच्छा विशेषः 1 प्रबले वाते उष्णं पित्ते- रसमामलकानां वा घृतभृष्टं ज्वरापहम् ॥ २२६ ॥ खतिवले शीतम् ॥ २३०-२३५ ॥ लिह्याद्वा वृतं चूर्ण संयुक्तं मधुसर्पिपा । प्रयोजयेज्ज्वरहरानिरूहान्सानुवासनान् । पिबेद्वा क्षौद्रमासाद्य सघृतं त्रिफलारसम् ॥२२७॥ पकाशयमते दोपे वक्ष्यन्ते ये च सिद्धिषु ॥ २३६ ॥ आरग्यधं चा पयसा मृद्धीकानां रसेन वा। पटोलारिष्टपत्राणि सोशीरश्चतुरङ्गुलः । त्रिवृतां त्रायमाणां वा पयसा चरितः पिवेत् २२८ हीबेरं रौहिणं तिक्ताश्वदंष्ट्रामदनानि च ॥ २३७ ॥ ज्वराद्विमुच्यते पीत्वा मृद्धीकाभिः सहाभयाम् । स्थिरा बला च तत्सर्व पयस्यांदके शुतम् । पयोऽनुपानमुष्णं वा पीत्वा द्राक्षारसं नरः ॥२२९॥ क्षीरावशेष निह संयुक्तं मधुसर्पिपा ॥ २३८ ॥ संप्रति कमसूचितवमनविरेचनयोगानाह-ज्वरिभ्य इत्या- कलकर्मदनमुस्तानां पिप्पल्या मधुकस्य च । दिना बहुदोपेभ्य इलनेन अल्पदोषेषु संशोधनं निपिद्धमिति वत्सकस्य च संयुक्तं वस्ति याज्ज्वरापहम् ॥३३९॥ स्फोरयति । काल इति यथोक्तवमनविरेचनयोग्यज्वरावस्था- शुद्ध मार्ग हृते दोपे विप्रसन्नेपु धातुपु । याम् । कल्प इति कल्पस्थाने । मदनपिप्पलीयुक्तं कफे, | गताइशूलो लध्यः सद्यो भवति विवरः ॥२४०॥ कालिनयुक्तं पित्तश्लेषमणि मधूकयुक्तं तु दाहशान्त्यैि क्षौद्रयो- आरग्वधमुशीराणि मदनस फलानि च । गान्मधुरीकृतं क्षौदाम्बु प्रच्छर्दनमिति विरेचनमचाप्येति उप- चतस्रः पर्णिनीश्चैव नियूहमुपकल्पयेत् ॥ २४१ ॥ योज्यम् ॥ २२३-२२९ ॥ | प्रियगुर्मदनं मुस्तं शताद्वा मधुयष्टिका । कासाच्छासाच्छिराशूलापार्यशूलाञ्चिरज्वरात् । कल्कः सर्पिर्गुडः क्षौद्रं ज्वरनो वस्तिरुत्तमः ॥२४२॥ मुच्यते ज्वरितः पीत्वा पञ्चमूलशृतं पयः ॥२३०॥ निरूह विधी ज्वरहराविति वचनेन ज्वरहरैव्यनिरूहानु- एरण्डमूलोत्कथितं ज्वरात्सपरिकर्तिकात् । वासनकल्पनां दर्शयति । पयस्योदके शूतमिति वचनेन क्षीर- पयो विमुच्यते पीत्वा तद्वद्विल्वशलाहुभिः ॥२३१॥ तुल्यस्य जलस्य ग्रहणमर्धशब्दस्य समविभागपचनत्याज्ज्ञेयम् । त्रिकण्टकवलाव्याघ्रीगुडनागरसाधितम् । अत्रच काथकल्कनेहादिमानव्यवस्थितिः स्थाने वक्तव्येव वो. वर्षोमूत्रविवन्धनं शोफस्वरहरं पयः॥ २३२ ।। दव्या ॥२३६-२४२॥ सनागरं समृद्वीकं सघृतक्षौद्रशर्करम् । श्तं पयः सखजूर पिपासाज्वरनाशनम् ॥ २३३ ॥ गुडूची त्रायमाणां च चन्दनं मधुकं वृपम् । चतुर्गुणेनाम्भसा वा शृतं ज्वरहरं पयः। स्थिरां बलां पृश्निपणी मदनं चेति साधयेत् ॥२४३॥ धारोपणं वा पयः सद्यो वातपित्तज्वरं जयेत् २३४ रसं जाङ्गलमांसस्य सेन सहितं भिषक् । "जीर्णज्वराणां सर्चेपां पयः प्रशमनं परम् । पिप्पलीफलमुस्तानां कल्केन मधुकस्य च ॥ २४४ ॥ पेयं तदुष्णं शीतं वा यथाखं भेषजः तम् ॥२३५॥ ईपत्सलवणं युक्त्या निरूहं मधुसर्पिपा। पाठक्रमागतक्षीरप्रयोगानाह-कासादित्यादि। अन्न पच्च- ज्वरप्रशमनं दद्याद्वलस्वेदचिप्रदम् ॥ २४५ ॥ मूल्यादिद्रव्यस्य तथा क्षीरस्य पानीयस्य च मानानुक्तौ वृद्धत्रै गुहच्यादौ साधयेद्रसमिति काथं कुर्यात् । ईपत्सलवण- द्यव्यवहारसिद्धया परिभापया मानकल्पना यदुक्तं-"द्रच्याद- मिति ईपत्क्षौद्रसर्पिपा युक्तमिति योज्यम् ॥ २४३-२४५ गुणं क्षीर क्षीरात्तोयं चतुर्गुणम् । क्षीरावशेषः कर्तव्यः क्षीर- | जीवन्ती मधुकं मेदां पिप्पली मरिचं बचाम् । पाके खयं विधिः" इति । एतच्च द्रव्यस्यार्घपलं क्षीरं पलचतुष्टयं। ऋद्धिं रानां बलां विश्वं शतपुष्पां शतावरीम् २४६ पानीयं पलानि पोडश दला क्षीरावशेषः पाकः कर्तव्यः । एवं | पिष्टवा क्षीरं जलं सर्पिस्तैलं च विपचेद्भिषक् । प्रकारा मानव्यवस्था । न तु अन्न भाषपर्णी तृतीया । "मेदां | अनुवासनिकं स्नेहमेतद्विद्याज्ज्वरापहम् ॥ २४७ ॥ पयस्यां जीवन्तीं विदारी कण्ठकारिकां । मापान् श्वदनां | पटोलपिचुमंदाभ्यां गुडूच्या मधुकेन च । क्षीरिकां गोधूमांश्छालिपष्टिकाम् । पयस्योदके पक्ता कार्पि- मदनैश्च नृतः स्नेहो ज्वरनमनुवासनम् ॥ २४८ ॥ ५३