पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ चरकसंहिता। [चिकित्सितस्थानम् चन्दनागुरुकाश्मर्यपटोलमधुकोत्पलैः । मध्वारनालक्षीरद्धिवृतसलिलसेकावगाहाश्च सिद्धः स्नेहो ज्वरहरः स्नेहवस्तिः प्रयुज्यते ॥२४९॥ सद्योदाहज्बरमपनयन्ति शीतस्पर्शत्वादिति ॥२५५ जीवन्तीमित्याद्यनुवासनम् । क्षीरं स्नेहसमं जलं तु त्रिगुण सूचितं चन्दनाचं तैलं ब्रूते अथेति । अथशब्दोधिकारे । मिति स्नेहाँचातुर्गुण्यं द्रवस्य कार्यम् ॥ २४६-२४९ ।। चन्दनायेन द्रव्येण संसक्तं तैलं चन्दनाद्यमुच्यते । चन्दनं यदुक्तं भेषजाध्याये विमाने रोगभेषजे । बहुचन्दनं भद्रश्रियं श्वेतचन्दनं, कालानुसार्यशीतला, नलिनं प- शिरोविरेचनं कुर्याद्युक्तिशस्तज्ज्वरापहम् ॥ २५० ॥ अभेदः, मृणालं चेतसः सुगन्धि, अश्वकर्णः शालभेदः । प्ररोहो यञ्च नावनिक तैलं याश्च प्राधूिमवर्तयः। . । दटः, ज्योतिष्मती कांगणिका, संवर्तको विभीतकः, शतपर्धा मात्राशितीये निर्दिष्टाः प्रयोज्यास्ता ज्वरेवपि २५१ श्वेतदूर्वा, शीतकुम्भिका काठपाटला, महाश्रावणी अलम्बुपा, अभ्यशांश्च प्रदेहांश्च परिपेकांश्च कारयेत् । स्थूलफला शीतपाकी गन्धदूर्वा यथालाभमित्यादिना दुःखप्राप्य- यथाभिलापं शीतोष्णं विभज्य द्विविधं ज्वरम् २५२ भेपजपरित्यागेनापि । चन्दनादिपाकं दर्शयति द्विगुणपयस्य- सहनधीतं सर्वाि तैलं वा चन्दनादिकम् । स्मिन्काथे तेनैव द्विगुणपयसा काथेन । अत्र कल्कमानानिर्देशे- दाहज्वरप्रशमनं यादभ्यञ्जन भिषक् ॥ २५३॥" ऽपि स्नेहपादिकत्वं कल्कस्य । कल्कश्च स्नेहपादिक' इति वचनात्। यदुक्तमित्यादिना शिरोविरेचनद्रव्यमाह-भैपजाध्याये अब यद्यपि तैलमुष्णं घृतंच शीतलं शीतंच दाहप्रशमने इलपामार्गतण्डलीये ॥ यञ्चनावनिक तैलमिति अणुतैलम् ॥ प्रशस्तम् । तथापि सूक्ष्ममार्गानुसारितया व्यवायितया तथा अभ्यशांश्चेत्यादिना कमागतं वहिःपरिमार्जनमाह-यथाभि- स्पर्शनात्कफवातहरतया तैलमेवाभ्योऽधिकृतं न घृतम् । अन्ये लापमिति यथेच्छं शीतोष्णं विभज्येति शीतसमुत्थं ज्वरमुष्ण- घृतादपि तैलं संस्कारवाहितरमितिकृत्वा तैलमेवोक्तामिति समुत्थं ज्वरं विभज्य तत्र शीतसमुत्धे उष्णाभ्यङ्गादयः । ब्रुवते । ननु चंदनाद्यमिति किं ? तर्हि संज्ञाकरणेन किं प्रदेशा- उणे च शीताः कर्तव्याः॥ अत्र च प्रतिलोमव्याख्यया शीता- । न्तरे व्यवहार इति । इति चैत्रः। विनापि संज्ञाकरणे प्रदेशा- भिप्रायिणोऽभ्यंगादीनाह–सहस्रति सहस्रशब्दो विपुलार्थः , न्तरे यौगिकसंज्ञाव्यवहारो दृष्टः यथा-पट्पलं पाययेत्सर्पिः तेनानेकधा धौत सपिरित्यर्थः ॥२५०-२५३ ॥ तथा वासाघृतं दधिकं च पिवेदिति' एवं कृतायामपि संज्ञायां अथ चन्दनाद्यं तैलसुपक्ष्यामः 1 चन्दनशैलेय- 'व्यवहारो न दृश्यते । यथा तत्पारुपिकं सपिरिति व्यवहारो भद्राश्रयकालानुसार्यकालीयकपझापाकोशीरशा- । न दृश्यते, एवं परूषकादिसंज्ञया शास्त्रे व्यवहारो नास्ति, रिवामधुकप्रपौण्डरीकनागपुष्पोदीच्यचच्यपझोत्प- | तथापि तद्विधानां वैद्यानां तथाविधो व्यवहारो भविष्यति लनलिनकुमुद्सौगन्धिकपुण्डरीकशतपत्रविसमृ एतदर्थ संज्ञाकरणम् । संज्ञानांच प्रयोगकथनसमयेऽकरणेऽपि णालशालूकशैवालकशेरुज़ानन्ताकुशकाशेक्षुदर्भश- : योगतिद्धा संज्ञा भवति । एवमन्यत्रापि संज्ञाकरणे व्याख्येयम्। रनलशालिमूलजम्बुवेनवेतसवानीरगुन्द्राककुभा- अलक्ष्णपिष्टमिति वचनेन श्लक्ष्णपिष्टलेपस्य दाहकर्तृतां सूच- शनाश्वकर्णस्यन्दनवातपोथशालतालधवतिनिश- 'यति यदुक्तं-"श्लक्ष्णपिष्टघनो लेपश्चन्दनस्यापि दाहकृत । खदिरकद्रकदम्बकाश्मर्यफलसर्जलक्षवटकपीत स्वगोण्मणोस्तथा रोधाच्छीतकृत्त्वन्यथाऽगुरोः ॥२५४१२५५॥ नोदुम्बराश्वत्थन्यग्रोधधातकीदूर्वोत्कण्टकशुझाट भवन्ति चान। कमलिष्ठाज्योतिष्मतीपुष्करवीजक्रौञ्चादनवदरीको-: पौष्करेपु सुशीतेषु पद्मोत्पलदलेषु च। विदारकदलीसंवर्तकारियशतपर्वाशीतकुम्भिकाश- कहाराणां च पत्रेषु क्षौमेषु विमलेषु च ॥ २५६ ॥ तावरीश्रीपर्णीश्रावणीमहाश्रावणीरोहिणीशीतपा- चन्दनोदकशीतेषु सुप्याद्दाहार्दितः सुखम् । क्योदनपाकीकालावलापयस्याविदारीजीवकर्पभ- हिमाम्बुसित सद्ने शीते धारागृहेऽपि वा ।।२५७॥ मेदामहामेदामधुरऋष्यभोक्तातृणशून्यमोचरसाट- हेमशङ्खप्रवालानां मणीनां मौक्तिकस्य च । रूपकवकुलकुटजपटोलनिस्वशाल्मलीनारिकेलख- चन्दनोदकशीतानां संस्पर्शानुसान्स्पृशेत् ॥२५८॥ घुरमृद्धीकाप्रियालप्रियङ्गुधन्वनात्मगुप्तामधुकाना- . नरिभर्नीलोत्पलैः पद्मय॑जनैर्विविधैरपि । मन्येपां च शीतवीर्याणां यथालाभसौपधानां क- शीतवातावहैय॑ज्येञ्चन्दनोदकवर्षिभिः ॥ २५९ ॥ पायं कारयेत् । तेन कपायेण द्विगुणितपयसा ते- : नद्यस्तडागाः पद्मिन्यो दाश्च विमलोदकाः । पामेव च करकेन कपायार्धमानं मृद्वग्निना साधये- अवगाहे हिता दाहतृपणाग्लानिज्वरापहाः ॥ २६०॥ तैलम् । एतत्तैलं सद्योदाहं ज्वरमपनयत्यतैरेव चौ- प्रियाः प्रदक्षिणाचाराः प्रमदाश्चन्दनोक्षिताः। पधैः सुन्लक्ष्णपिष्टैः सुशीतैः प्रदेहं कारयेत् । पत्तै- सान्त्वयेयुः परैः कामैर्मणिमौक्तिकभूपणाः ॥२६॥ रेव च शतशीतं सलिलमवगाहपरिपेकार्थ प्र-i शीतानि चान्नपानानि शीतान्युपवनानि च । गुञ्जीत ॥ २५४॥ । बायवश्चन्द्रपादाश्च शीतदाहचरापहाः ॥ २६२ ॥ --