पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३]. चक्रदत्तव्याख्यासंवलिता। - "संत्सर्शानुरसान्स्पृशे"दिति वचनात् । चिरं धारयेदिति भवन्ति चात्र। वचनात् । चन्द्रपादा इति शीता इति विशेषणेन चन्द्रपादानां | "त्रयोदशविधः स्वेदः स्वेदाध्याये निदर्शितः । सर्वदा शीतत्वात् । चन्द्रपादा अपि उष्णकाले उष्णसंपर्यादुष्णा मानाकालविदा युक्तः स च शीतज्वरापहः ॥२६॥ भवन्ति तबिरासार्थ शीता इति ॥ २५-२६२ ।। सा कुटी तञ्च शयनं तच्चावच्छादनं घरम् । अथोष्णाभिप्रायिणां ज्वरितानामभ्यझादीनुपक- | शीतं प्रशमयन्त्याशु धूपाश्चागुरुजा घनाः ॥२६५ ॥ मानुपदेक्ष्यामः । अगुरुकुष्टतगरपत्रनलदशैलेयध्या- | पवित्रचारुगानाश्च तरुण्यो यौवनोमणा । मकहरेणुकास्थाणेयकक्षेमिकैलाबरावरागद्पुरत आश्लेपाच्छमयन्त्याशु प्रमदाः शिशिरज्वरम् २६६ मालपत्रभूतीकरोहिपसरलशल्लकीदेवदाग्निमन्थ- स्वेदनान्यन्नपानानि वातन्लेप्महराणि च । विल्वस्योनाककाश्मर्यपाटलापुनर्नवावृश्चीरकण्ट- शीतज्वरं जयन्त्याशु संसर्गचलयोजनात् ॥ २६७ ॥ कारीवृहतीशालिपर्णीपृश्निपीमापपर्णीमुद्रपर्णी खेदाध्याचे त्रयोदशविधस्योक्तत्वात्पुनस्त्रयोदशाविधवचनं गोक्षुरकैरण्डशोभाजनकबरुणार्कचिरिविल्यतिल्व- सर्वेषामेव करणार्थम् । अधिकाग्निस्वेदनिषेधार्थम् । त्रयोदश- कशटीपुष्करमूलभाण्डीरोरुबूकपत्तुराक्षीवाश्मान्त- स्वेदान्तर्गतापि कुटी विशेषेण महितत्वात्पृथगुक्ता तद्वच्छ- यनं कुटीपरि करतया प्रतिपादितं शयनम् । एवमाच्छादन- कशिग्रुमातुलुङ्गमूलपर्णीपीलुकमूलपर्णीतिलपर्णी- मपि । एतच शयनाच्छादनं पृथगप्यत्र हितमिति पृथक्पाट मेषशृङ्गीहिनादन्तशठेरावतकमल्लातकास्फोतक- दर्शयति । घना इति यहलाः । स्वेदनानि उष्णानि कुचुट- ण्डीरात्मजकेपीकाकरंसधान्यकाजमोदपृथ्वीकालु मदिराकुलत्यादीनि । संसर्गवलयोजनादित्यत्र अनन्तरोक्त मुखसुरसकुठेरककण्डीरकालमालकपर्णासक्षवक- एयोष्णाभिप्रायः। ज्वरकरो वातकफसंसर्गः संसर्गशब्देन गृह्यते फणिज्जकभूस्तृणशृङ्गवेरपिप्पलीसर्पपाश्वगन्धारा- | तेन वातकफसंसर्ग वातो यलयान् तदा गुरूष्णस्निग्धभूयिष्ठ- स्मारहारोहायचायलातिवलागुडूचीशतपुप्पाशीत- मनुपान, यदा कफो यलवास्तदा उप्णरूक्षप्राय विधेयमि- वल्लीनाकुलीगन्धनाकुलीश्वेताज्योतिष्मतीचित्रका- त्यर्थः । अयं च वातकफजो ज्वरो विशेपेण वायोर्योगवाहि- ध्यण्डाम्लचा रीवदरकुलस्थमाषाणामेवंविधाना तया शीतो भवतीति कृत्वेहोकः । तेन केवलवातजः मन्येपां चोप्णवीर्याणां यथालाभमौषधानां कपाय | शीताभिप्रायेणैव ॥ २६३-२६७ ॥ कारयेत्तेन कपायेण तेपामेव च कल्केन सुरासौ- | वातजे श्रमजे चैव पुराणे क्षतजे ज्वरे । वीरकतुपोदकमैरेयमेदकदधिमण्डारनालकहरम- लवनं न हितं विद्याच्छमनस्तानुपाचरेत् ॥ २६८ ॥ तिविनीतेन तैलपानं विपाचयेत् । तेन सुखोप्णेन विक्षिप्यामाशयोप्माणं यस्माद्गत्वा रसं नृणाम् । तैलेनोष्णाभिप्रायिणं ज्वरितमभ्यख्यात् । तथा ज्वरं कुर्वन्ति दोपास्तु हीयतेऽग्निवलं ततः ॥२६९॥ शीतज्वरः प्रशाम्यति तैरेय चौपधैः श्लक्ष्णपिरैः यथा प्रज्वलितो वह्निः स्याल्यामिन्धनवानपि । सुखोष्णः प्रदेहं कारयेत् । एतेपामेय च सुखोष्ण-पक्तिस्थानात्तदा दोपैरूमा क्षिप्तो बहिर्नृणाम् । न पचत्योदनं सम्यगनिलमेरितो बहिः ॥ २७० ॥ मुत्वाथमवगाहनपरिपेकार्थ प्रयुजीत ज्वरप्रशमा- न पचत्यभ्यवहृतं कृच्छ्रात्पचति वा लघु ॥ २७२ ॥ र्थमिति ॥ २६३॥ अतोऽग्निवलरक्षार्थ लङ्घनादिक्रमो हितः । इति शीतज्वरे अगु,दितैलम् । सप्ताहेन हि पच्यन्ते सर्वधातुगता मलाः ॥ २७२ ॥ क्षेमकश्चोरकः, रोहिपो वामकर्पूरः, शित्रुः शोभांजनः, निरामश्चाप्यतः प्रोक्तो ज्वरः प्रायोऽष्टमेऽहनि । मूषकपर्णी तिलपर्णी, मोरटा मूर्वेत्यन्ये, कण्डीरः रामठभेदः । उदीर्णदोपस्त्वल्पाग्निरश्नन्गुरु विशेषतः ॥ २७३ ।। सहि जलस्थलभेदाद्विविधः । आत्मज़ा पुत्रंजराख्याता, मुच्यते सहसा प्राणैश्चिरं क्लिश्यति वा नरः। 'ईपिकाम्बष्ठा, सुमुखादयो रुहा वृक्षरुहा रोहानलिकारिका, एतस्मात्कारणाद्विद्वान्वातिकेऽप्यादितो ज्वरे २७४ शीतपणी वृक्षफल, बुका गन्धनाकुली रानाभेदः, अन्येषां नाति गुर्वति वा स्निग्धं भोजयेत्सहसा नरम् । चेत्यनेन रोगभिपग्जितीयोक्तोष्णद्रव्याणि ग्राहयन्ति । सौली- | ज्वरे मारुतजे त्वादावनपेक्ष्यापि हि क्रमम् ॥२७५॥ रतुपोदके त्रिवृत्कल्के वक्ष्यमाणे । मैरेयं सुराकृतभेदो जगलः। कुर्यान्निरनुबन्धानामभ्यङ्गादीनुपक्रमान् । कटूरं सस्नेहदधिद्रवः । अत्र कपायाणि द्रवद्रव्याणि स्नेहस- पाययित्वा कपायं च भोजयेद्रसभोजनम् ॥ २७६ ॥ मानि प्रत्येकं कर्तव्यानि यदुक्तं-"पञ्चप्रसूति यत्र स्युर्द्रवाणि जीर्णज्वरहरं कुर्यात्सर्वशश्चाप्युपक्रमम् । नेहसंविधौ । तत्र नेहसमान्याहु" रिति ॥ २६३ ॥ श्लेष्मलानामवातानां ज्वरोऽनुपणो कफाधिक: २७७ -