पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२० चरकसंहिता । [चिकित्सितस्थानम् परिपाक न सप्ताहेनापि याति मृदूप्मणाम् । श्लेष्मण्यपथ्यम् । यद्वा तिक्तकषायं कफपित्तहरं तद्वातकरम् । तं क्रमेण यथोक्तेन लईनाल्पाशनादिना ॥ २७८ ॥ यच मधुरं वातपित्तहरे तत्कफकरम् । यत्तु त्रिदोपहरमा- आदशाहमुपक्रम्य कपायाद्यैरुपाचरेत् । मलकादि तत्स्तोकं प्रतिनियतरोगविपयं च । नावश्यं ज्वर- सामा ये ये च कफजाः कफपित्तज्वराश्च ये॥२७९ यौगिकम् । सनिपातवायं महात्ययः । तत्कथमस्य चिकि- लवनं लङ्घन्नीयोक्तं तेषु कार्य प्रति प्रति । त्सा कर्तव्येत्याह-वर्धनेनेत्यादि । पञ्चविधप्रकारोऽत्र सनि- वमनैश्च विरेकैश्च वस्तिभिश्च यथाक्रमम् ॥ २८० ॥ | पातो भवति । "घुल्यणैकोल्यणः पङ्स्युहीनमध्यादिकैश्च संप्रति वातजादीनां ज्वराणां पूर्व लसून निपिद्धं तेषां पद्धि"त्यादिना, तत्र खमानक्षीणेपु सन्निपातेषु ज्वरारम्भक चिकित्साविशेपमाह-वातज इत्यादि । शमनैरिति कपाय- नास्ति । क्षीणाहि दोपा हानिमात्र विकाराः खं लिझमधिकं सर्पिःपानादिभिः शमनैः ॥ संप्रति यातजादीनामप्यवस्थायां कर्तु न समर्थाः । शेपेषु तु त्रयोदशसु त्रिदोपहरद्रव्यसौ- लसनं, तथा कफजादीनामपि स्वरूपेणैव सामान्येन लाघव- कर्याभावात् । अभ्यहितदोपापेक्षया चिकित्सोच्यते । गल- कर लानमाह-सामा इत्यादि । सामा इत्यनेनापि वाति- न्तराभावात्तत्र वर्शनेनैकदोपस्येलनेनेकदोषस्य वर्द्धनेनापी- कस्यापि सामान्यलकनीयत्वं न केवलं निरामपित्तस्य, साम- त्यर्थः । एकशब्देन च त्रिदोषे वृद्धस्यापेक्षा न वृद्धतरवृद्ध- पित्तस्य ब्रुवते । उक्त हान्यत्र—सामे बातेऽपि लानमिति । तमयोतयोहि अतिवृद्धयोवर्द्धनेनातिमानध्यात्याहितमेवं कफजे तु निरामेऽपि लानं शस्यते । कफपित्तजशवदेन कफ- स्यात् । वर्द्धनेर्नकदोपखेलनेन बद्धन वृद्धतरवृद्धतमदोप- युक्तपित्तस्यैव लहनीयत्वं न केवलं निरामपित्तस्य । साम-क्षपणकेनैकदोपवर्द्धनम् । यथा युद्धे कफे वृद्धतरयोश्च वात- पित्तस्य तु आमक्षयार्थ लड्नं शस्यत एव । यदुक्तमन्यत्र- पित्तयोर्मधुरम् । तदि वृद्धतरयातापेक्षया कर्फ क्षीणं वर्द्ध- सामे पित्तेऽपि लानं कुर्यादिति । यदुक्तं--"कफपित्ते द्रवे यदपि ज्वरं चलवद्दोपहन्तृतया हरति । तथा युद्धे कफे धातू सहेते लखनं महत्" । तदपि सामत्वेन । लसनीयोक्त- वृद्धतरेच वाते वृद्धतने च पित्ते मधुरप्रयोगो ज्ञेयः । एव- वचनेन लङ्घनवृहणीयोक्तं दश विधं लहन अवस्था निषिद्ध- मुदाहरणान्तराणि ज्ञेयानि । अतो वर्द्धनेनैकदोपस्येत्यनेन वमनादि सर्वथा निपिद्धव्यायामादिरहितं च ग्राह्यम् ॥ पूर्व युल्यणानां त्रयाणां तथा हीनमध्याधिकदोपाणां सन्निपाता- यद्वमनादीत्युक्तं तत्संसृष्टज्वरेपु दोपेपु कफाधिक्येन । संप्रति नां चिकित्सा क्षपणेनकदोपस्येत्यनेन च क्षीणद्वयसंवईक- तु एकैकदोपजे चमनैश्चेत्यादिना वमनादीनि प्राहेति न मपि यन्महात्ययं वृद्धतरवृद्धतमदोपक्षयकं भवति तद्भपज पौनरुक्त्यम् ॥ २६८-२८० ॥ कर्तव्यम् । वृद्धतमोखप्रकृतः । अप्रकृतः सद्यो हन्ति । तत्प्र. ज्वरानुपचरेद्धीमान्कफपित्तानिलोद्भवान् । क्रियायां च क्षीणयोर्बुद्धिरल्पा, सा क्रमेण प्रतिकर्तव्येति संसृष्टान्सन्निपतितान्बुवा तरतमैः समैः ॥ २८१ ॥ भावः । अनेनैकोल्यणास्त्रयः सन्निपाताश्चिकित्सिताः । अ- ज्वरान्दोपक्रमापेक्षी यथोक्तैरौपधैर्जयेत् । सिन्नर्थे तन्त्रान्तर "न्यूनैकदोपसंवृद्धि रेकवृद्धं तयोरपि । सन्नि- वर्धनेनैकदोपस्य क्षपणेनोच्छ्रितस्य वा ॥ २८२ ॥ पाते तु कर्तव्यं सन्निपातवशेन तु" ॥ परिशिष्टे सन्निपातचि. कफस्थानानुपूर्व्या वा संनिपातस्वरं जयेत् । कित्सामाह-कफस्थान इति । वा शब्दो व्यवस्थित- संनिपातज्वरस्यान्ते कर्णमूले सुदारुणः ॥ २८३ ॥ विकल्पवाची कफस्थानानुपूर्व्या जयेदिति प्रथमं कफस्थानमा- संसर्गसन्निपातचिकित्सासूत्रमाह-संसृष्टानित्यादि । तर-माशयः। आमाशयोर्चभाग इति । आनुपूर्वी अनुक्रमः । तमैः समैरिति । संसर्गे एकोल्बणे उल्वणतरः । सन्निपातेच स्थानग्रहणेन स्थानिनः कफस्यापि प्रहणम् । कफस्तु साक्षा- वृद्धतरवृद्धत्तमदोपमध्ये दोपानुसारेणैव । तथा घुल्यणत- मोक्तः । तत्स्थानस्यैवामाशयस्य ज्वरारम्भकदोपेण दुष्टस्य रंऽपि.सन्निपाते वो दोपौ तरेणापि ज्ञेयौ । वृद्धवृद्धतर- चिकित्स्यत्वोपदर्शनार्थम् । उक्तं हि-ज्वरो खामाशयसमुद्भव वृद्धतमदोषे त्रिदोपेऽत्यर्थवृद्धा दोषास्तमैहयाः । येन त्रिषु तम इति । एवं च सामापि दोपा ज्वरारंभका यस्मादामाशयं इति यदुक्तं तत्रिपु मध्ये एकस्य प्रकर्षावधारणं भवति । यदा विशेषेण दूषयित्वा ज्वर कुर्वन्ति तस्मात्स्थानानुगुणैव ज्वरे तु त्रिपु द्वौ प्रकृष्टौ विवक्षितौ तदा एकप्रकृष्टापेक्षया तर प्रथमा चिकित्सा कर्तव्या । स्थानिदोषापेक्षया स्थानमेव इत्यस्यैव विषयः समैस्तु समदोपसंसर्गः सन्निपातश्च ज्ञेयः। प्रथम चिकित्स्यम् । यदुक्तं-"स्थानं जयेद्धि पूर्वमिति"। दोपक्रमापेक्षीत्यनेन सकलदोषगतवृद्धवृद्धतरलादिविशेषैश्चि- तस्य कफस्थानस्य लहनपाचनादिक्रिया ज्वरे प्रथम प्रतिपा- कित्सितोपयुक्तत्वं युक्तम् । क्रमापेक्षीत्यनेन च ज्वरित- दिताः क्रियन्त एव । एतच यद्यपि सर्वज्वरपरिभाषासाधा- चिकित्सितलखनादिक्रमापेक्षा दृश्यते । यथोक्तरौपधैरिति रणं चिकित्सितं, तथापि सन्निपाते बलवत्तरवातचिकि- लङ्घनाद्यवनपर्यन्तम् । ननु त्रिदोपजे ज्वरे चिकित्सा | रसापूर्वज्वरचिकित्साप्रसक्तिस्तनिरासार्थ सन्निपाते प्रोच्यते । नोपपद्यते । यतो न त्रिदोपशमनं प्रायो द्रव्यं भवति । यद्धि ज्वरादन्यत्र सन्निपाते समे एव वातः पूर्व चिकित्स्यते, वातस्य पथ्यं तत् श्लेष्मणोऽपध्यं, यत्पित्ते पथ्यं तच प्रायः । उक्तंहि-“वातस्यानुजयेत्पित्त, पित्तस्यानुजयेत्कफम्" ।