पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चक्रदत्तव्याख्यासंवलिता ४२१ अध्यायः ३] इति कफस्थानानुपूर्व्या चिकित्सिते क्रियमाणे यो दोष उल्यणो | शाखानुसारी रक्तस्य सोऽवसेकात्प्रशाम्यति । भवति तत्र “वर्द्धनेनैकदोपस्य क्षपणेनोच्छ्रितस्य च" इति वीसर्पणाभिघातेन यश्च विस्फोटकैवरः ॥ २८६॥ चिकित्सा कार्या। एतदेव भेदेनोक्तं “सन्निपाते ज्वरे पूर्व तबादौ सर्पिपः पानं कफपित्तोत्तरो न चेत् । कुर्यादामकफापहम् । पश्चाच्लेष्मणि संक्षीणे शमयेपित्तमा- दौर्बल्यादेहधातूनां ज्वरो जीर्णोऽनुवर्तते ॥ २८७ ॥ रुता विति"। अन्ये तु कफस्थानमामाशयरूपं स्थानं यस्य तत्कास्थानं पित्तमिति पश्चात्पदलोपादुष्ट्रमुखवद्वहुमीहिवंदन्ति शाखानुसारीत्यत्र यद्यपि शाखा रकादयो धातव इत्युक्त ततः पित्तानुपूर्व्या जयेदित्यर्थः । तदर्थानुवादकं च सुश्रुते तथापीह रक्तदूपको विशेपेण ज्वरो ज्ञेयः। रक्ताश्रये एव वचनं पठन्ति-"शमयेत्पित्तमेवादी ज्यरेषु समयायिपु । दोपे रक्तमोक्षस्य विशेपेण समुतत्वाद्रक्तमोक्षस्थानं च वाहु- दुर्निवारतरं तद्धि ज्वरातेपु विशेषत" इति । तत्रैवं सुवि- मध्यं ज्ञेयम् । यदुक्तमन्यत्र-“शीतोष्णस्निग्धरूक्षाद्यैज्वरो स्पष्टार्थ पित्तानुपूर्वोत्येवमेव । सुश्रुतवचनं च जीर्णविदोपा-यस्य न शाम्यति । शासानुसारि तस्याशु मुश्चेद्वाहोः क्रमा. भिप्रायेण ज्ञेयम् । एतस्य प्रथमोत्पन्नसनिपातज्वरचिकित्सित | च्छिरा" इति, शीतोप्णसेवावचनं तु सकलदोपानुरूप- कफस्थानानुपूर्व्या ज्ञेयम् । ये तु कफस्थानं चेति द्वन्द्वं कुर्वते चिकित्साक्रमे सति रकंदुष्टयैव प्रायो ज्वरानुवन्धो भवतीति ठेप मतेन कफस्यामाशयस्य ज्वरस्थानस्य पूर्व जयः कर्तव्य | दर्शयति ॥ विकारान्तरानुवन्धज्वरचिकित्सामाह-विस–णे- इत्यर्थः। स च पष्टीतत्पुरुपेण स्थानस्यामाशयस्य स्थानी कफापे- त्यादि । कफोत्तरश्च पित्तोत्तरश्चेति कृत्वैकशेपारकफपित्तोत्तरत्वं क्षया क्रियमाणे चिकित्सिते समुपलभ्यत एवेति नाविरोधः । ज्ञेयम् । कफपित्तयोः प्रत्येकं मिलितयोरुत्तरत्वं ज्ञेयम्। तेनामू. इयं चैकदोपवर्द्धनादिरूपा सन्निपातचिकित्सा यद्यप्यविशुद्धा | धगे पित्ते देयमेव सर्पिः । दौर्बल्यादित्यादी देहग्रहणेनात्मा- यदुक्तं-"प्रयोगः शमयेद्याधि योन्यमन्यदुदीरयेत् । नासो | दिपु व्यावृत्तिः रसादिपु धातुशब्दं प्रवर्तयति । रसादय एव विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत्” इति, तथापि सनिपात- हि विशेपेण देहधारकाः ॥ २८६॥२८७ ।। चिकित्सायां गत्यन्तरासंभवे सति अल्पदोपवहुगुणतया | घल्यैः सहणैस्तस्मादाहारैस्तमुपाचरेत् । क्रियत. इति ज्ञेयमन्ये तु बर्द्धच्छेदने इत्यस्मादूर्द्धनेनेति साध- कर्म साधारणं कुर्यानृतीयकचतुर्थके ॥ २८८ ॥ यन्ति । वर्द्धनशब्देन च मूलच्छेदकारकं संशोधनमुच्यते। 'एकग्रहणेन च न युगपद्वातादीनां वस्त्यादिशोषनं कर्तव्य आगन्तुरनुवन्धी हि प्रायशो विपमज्वरे । कित्वेकेनेति दर्शयति । क्षपणेनोच्छ्रितस्येत्यनेन संशोधनविपये वातप्रधानं सर्पिर्भिस्तिभिः सानुवासनैः ॥ २८९ ॥ संशमनमुच्यते । शेपस्य तु व्याख्या पूर्ववत् । अनेन | स्निग्धोष्णैरनुपानैश्च शमयेद्विषमज्वरम् । श्लोकेन त्रयोदशविधसन्निपातज्वरचिकित्सितमुक्तं भवति । विरेचनेन पयसा सर्पिया संस्कृतेन च ॥ २९० ॥ क्षीणवृद्धदोपविकल्पकृत् पड्विधसन्निपाते तु यो ज्वरस्तत्र विपमं तिक्तशीतैश्च ज्वरं पित्तोत्तरं जयेत् । खमानक्षीणस्य ज्वरानारम्भकत्वेन । तेन न केवलं तत्र वमनं पाचनं रूक्षमनुपानं विलवनम् ॥ २९१ ॥ वृद्धस्य दोपद्वयस्य वैकस्य वृद्धस्य ज्वरारम्भकस्य वा चिकित्सा कपायोष्णं च विषमे ज्वरे शस्तं कफोत्तरे । कर्तव्या । किंतु खमानक्षीणवर्द्धनमपि तत्र कर्तव्यं भवतीति खमानक्षीणद्वादशसन्निपातस्य ज्वरारम्भकलमेव॥२८१-२८३ योगाः पराः प्रवक्ष्यन्ते विषमज्वरनाशनाः ॥२९२॥ प्रयोक्तव्या मतिमता दोषादीन्प्रविभज्य ये। शोथः संजायते तेन कश्चिदेव प्रमुच्यते । रक्तावसेचनैः शीघ्रं सर्पिप्पानश्च तं जयेत् ॥२८॥ तित्तिरिश्च मयूरश्च प्रयोज्यो विषमज्वरे ! सुरा समण्डपानार्थे भक्ष्यार्थे चरणायुधाः ॥ २९३॥ प्रदेहैः कफपित्तनै वनैः कवलग्रहै। पियेद्वा पट्पलं सर्पिरभयां वा प्रयोजयेत् ।। २९४ ॥ शीतोष्णस्निग्धरूक्षाधैर्बरः कस्य नशाम्यति॥२८५॥ वृंहणं पुष्टिजननम् ॥ भूतानुवन्धिनोस्तृतीयकचतुर्धकयो- सन्निपातप्रस्तावादन त्रिशोथीयोकशोधनमनूद्य चिकि- | चिकित्सामाह-कर्मेत्यादि । कर्मसाधारणमिति भूतानुवन्धे त्सामाह-सन्निपातेत्यादि । कश्चिदेव प्रमुच्यते इत्यनेन दोषेच साधारणी चिकित्सा । दैवव्यपाश्रयालिमालादिरूपा दारुणखमस्य दर्शयति । "सन्ति ह्येवंविधा रोगाः साध्या दारुण- युक्तिव्यपाश्रयादोषानुरूपकपायपानादिरूपा। विषमज्वरशब्देन संमताः । ये हन्युरनुपक्रान्ता मिथ्याचारेण चा पुनः" तृतीयचतुर्थकावेवाभिमतौ, न चतुर्थकविपर्ययौ ॥ तिक्तशी- किंवासाध्य एवैवंप्रायो भवति । कश्चित्कृच्छ्रसाध्य इति । ननु तैरनुपानैर्भेषजैश्चेति विज्ञेयम् । कपायोष्णमिति उष्णकषायाः। त्रिशोथीये ज्वरान्ते दुर्जयः शोफः संजायतेत्यनेनान्तकर्तृ- दोपादीन्प्रविभज्येति दोपकालदेशप्रकृत्यादीनपेक्ष्य यद्यत्र त्वमुक्तम् । इह तु कश्चिदेव प्रमुच्यत इति कथनं, न विरोधः। | यौगिक तत्तंत्र कार्यमित्यर्थः ॥ षट्पलमिति गुल्मे वक्ष्यमाणे मैवं, तत्रापि दुर्जयो भवतीत्यर्थेन, न विरोधः ॥ २८४॥२८५ ॥ २८८-२९४ ॥