पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२२ चरकसंहिता। [चिकित्सितस्थानम् -- त्रिफलायाः कपायं वा गुडूच्या रसमेव वा । पूजयन्प्रयतः शीघ्र मुच्यते विषमज्वरात् । नीलिनीमजगन्धां च त्रिबृतां कटुरोहिणीम्॥२९५॥ विष्णु सहस्त्रमूर्धानं चराचरपति विभुम् ॥ ३०७ ॥ पिवेज्ज्वरागमे युक्त्या लेहस्वेदोपपादितः । स्तुवन्नामसहस्त्रेण ज्वरान्सर्वानपोहति । सर्पिपो महती मात्रां पीत्वा वा छर्दयेत्पुनः ॥२९.६॥ ब्रह्माणमश्विनाविन्ध्र हुतभक्षं हिमाचलम् ॥ ३०८॥ उपयुज्यानपानं वा प्रभूतं पुनरुल्लिखेत् । गङ्गां मरुद्गणांश्चेष्वा पूजयक्षयति ज्यरान् । सान्नं मचं प्रभूतं धा पीत्वा स्वप्याज्ज्वरागमे ।।२९.७ भन्या मातापितॄणां च गुरूणां पूजनेन च ॥३०९ ॥ नीलिनी नीलिका । नीलिन्यादिविरेचनयोगो ज्वरागमन- । ब्रह्माचर्यण तपसा सत्येन नियमेन च । दिने विरेकात्कार्यकरो भवति प्रभावात् ॥ महती मात्राहोरात्र जपहोमप्रदानेन वेदानां श्रवणेन च ॥ ३१० ॥ परिणमनीया । अन्यत्र तु पट्पलिमात्रा महतीमात्रोका। ज्वराद्विमुच्यते शीघ्र साधूनां दर्शनेन च । अन्यत्र तु, अन्येद्युप्को व्यहग्राही तृतीयकचतुर्थको, इत्या : ज्वरे रसस्ने वमनसुपवासं च कारयेत् ॥ ३११ ॥ रभ्य यावदनागते चिकित्सान्ते चलकालं विजानतेवन्तेन सेकप्रदेही रक्तस्थे तथा संशमनानि च । वेगदिनात्प्राग्या चिकित्सोक्ता सेह वमना दिव्यतिरिक्ता लया। विरेचनं सोपवासं मांसमेदास्थिते हितम् ॥ ३१२॥ वमनादयस्त्विह प्रकोपदिने क्रियमाणाः प्रकुपितस्य दोपस्य अस्थिमजगते देया निरूहाः सानुवासनाः । कोठमागतस्य सम्यविसद्धा भवन्तीति कृत्वा क्रियन्ते इति ; शापाभिचारामृतानामभिपशाच यो बरः ॥३१॥ ज्ञेयम् ॥ २९५-२९७ ॥ देवव्यपाश्रयचिकित्सामाह-सोममिति सहोमयेति सोमं । आस्थापनं यापनं वा कारयेद्विपमज्वरे। सानुचरमिति नन्दादिगणयुत्तम् । समातृगणमिति समातृस. पयसा वृपदंशस्य शकदा तदहः पिवेत् ॥ २९८ ॥ मूहम् । प्रयतः पवित्रः । सहस्रमूर्धमिति सहस्रमूर्धी वेद- वृषस्य दधिमण्डेन तुरया वा ससैन्धवम् । प्रतिपादितं, नामसहस्रणेत्यादि महाभारतोचानामसहस्रेण । पिप्पल्यात्रिफलायाश्च दध्नस्तकस्य सर्पिपः॥२९९॥ श्ष्ट्रेति यज्ञेन ॥ ३०७-३१३ ॥ पञ्चगव्यस्य पयसः प्रयोगो चिपमध्वरे । देवव्यपाश्रयं तत्र सर्वमौपधमिप्यते । लशुनस्य सतैलस्य प्राग्भक्तमुपसेवनम् ॥ ३००॥ अभिवातज्वरो नश्येत्पानाभ्यङ्गेन सर्पिपः ॥ ३१४ ॥ मेध्यानामुष्णवीर्याणामामिपाणां च भक्षणम् । रक्तावसेकैर्मद्यैश्च सात्म्यैर्मासरसौदनैः । हिङ्गतुल्यानुवैयात्रीवसा नस्यं ससैन्धवा ॥ ३०१ ॥ सानाहो मद्यसात्स्यानां मदिरारसभोजनैः ॥ ३१५॥ पुराणसर्पिः सिंहस्य वसा तद्वत्ससैन्धवा । क्षतानां ब्रणितानां च क्षतव्रणचिकित्सया। सैन्धवं पिप्पलीनां च तण्डुलाः समनःशिला॥३०२॥ आश्वासेनेष्टलाभेन चायोः प्रशमनेन च ॥ ३१६॥ नेत्राञ्जन तैलपिष्टं शस्यते विषमज्वरे । हर्पणैश्च शमं यान्ति कामशोकभयज्वराः। पलषा निस्वपनं वचा कुष्ठं हरीतकी ।। ३०३ ॥ काम्यैरथैर्मनोशैश्च पित्तनैश्चाप्युपक्रमैः । सर्पपाः सयवाः सर्पिधूपनं ज्वरनाशनम् । सद्वाक्यैः शाम्यति ह्यांशु ज्वरःक्रोधसमुत्थितः३१७ ये धूमा धूपनं यच्च नावनं चाञ्जनं च यत् ॥ ३०४ ॥ कामात्क्रोधज्वरो नाशं शोधात्कामसमुद्भवः । मनोविकारे व्याख्यातं कार्य तद्विपमज्वरे। याति ताभ्यामुभाभ्यां च भयशोकसमुत्थितः॥३१८॥ मणीनामौषधीनां च मङ्गल्यानां विपस्य च ॥३०५॥ ज्वरकालं च वेगं च चिन्तयञ्जवर्यते तु यः। धारणादगदानां च सेवनान्न भवेज्ज्वरः । तस्येप्टैस्तु विचित्रैश्च विषयैर्नाशयेत्स्मृतिम् ॥३१९ ॥ सोमं सानुचरं देवं समातृगणमीश्वरम् ॥ ३०६॥ सापादित्यादिनागन्तुज्वरचिकित्सामाह-नश्येदिति । प्र. सानं मद्यं प्रभूतं पीत्वा पुनरुलिखेदिति योजना । तथा शाम्यतीत्यर्थः । सानाहेति अभिघातज्वर एव सागाहः। पीत्वा मयं सान्नं तदहः खपेदिति योजना ॥ यापना मुस्ता-क्षतानामिति व्रणक्षतानां । क्षतचिकित्सया ब्रणिनां ज्वरोऽ: दिका वस्तयत्रयो वक्ष्यमाणाः । वृपदंशो बिडालः । वृषस्ये- | पैतीत्यर्थः । अयं छुपद्रवरूपो ज्वरो मूलव्याधिचिकित्सयैव त्यत्र शकृतः संवन्धः ॥ मेध्यानामिति भेदुराणां किंवा शाम्यतीति भावः । वायोः प्रशमनेनेति कामादिज्वरेषु पवित्राणां । व्याघ्रीत्यत्र लिङ्गमेव प्रयोजकं वचनादुन्नी- वातानुवन्धादुत्पन्नवायुप्रशमनम् । सद्वाक्यैरिति शोभनैर्व- यते । सिंहव्याघ्र एव चदन्ति ॥ नेत्राजनमिति मनोविकारेति | चनैः । कामादीनां प्रतिद्वन्द्वेन चिकित्सामाह-कामादि- उन्मादेऽपस्मारे । अगदानां च सेवनादिति योजना ॥ त्यादि । ज्वरकालन्चिन्ताजोऽपि ज्वरः कामादिमानसापचा- २९८--३०६॥ राद्भवतीति तचिकित्सामाह-ज्वरकालेत्यादि ॥३१४-३१९ . -