पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ३] चक्रदत्तव्याख्यासंवलिता। ४२३ ज्वरप्रमोक्षे पुरुषः जन्यमति चेष्टते । चिरकालपरिक्लिष्टं दुर्चलं दीनचेतसम् । श्वसन्विवर्णः स्विन्नाङ्गो वेपते लीयते मुहुः ॥३२०॥ अचिरेणैव कालेन स हन्ति पुनरागतः ॥ ३३१ ॥ प्रलपत्युप्णसर्वाङ्गः शीताङ्गश्च भवत्यपि । अथवापि परीपाकं धातुप्चेव क्रमान्मलाः । चिसंज्ञो ज्यरवेगातः सकोध इव वीक्ष्यते ॥ ३२१॥ यान्ति ज्वरमकुंर्वन्तस्ते तथाप्यपकुर्चते ॥ ३३२ !! सदोपशब्दं च शरुद्रवं नवति वेगवत् । दीनतां श्ययधुं ग्लानिं पाण्डुतां नान्नकामताम् । लिङ्गान्येतानि जानीयाज्ज्वरमोक्षे विचक्षणः ॥३२२ कण्हरुत्कोउपिडकाः कुर्वन्त्यग्निं च ते मृदुम्॥३३३॥ बहुदोपत्य बलवान्प्रायेणाभिनयो ज्वरः । एवमन्येऽपि च गदा व्यावर्तन्ते पुनर्गताः । सक्रिया दोपपत्या चेछिमुञ्चति सुदारुणम् ॥३२३ अनिर्घातेन दोपाणामस्परप्यहितैर्नृणाम् ॥ ३३४ ॥ कृत्या दोपयशाद्वेग क्रमादुपरमन्ति ये । निवृत्तेऽपि ज्वरे तस्माद्यथावस्थं यथायलम् । तेपामदारणो मोक्षो ज्वराणां चिरकारिणाम्॥३२४॥ यथाप्राणं हरेहोपं प्रयोगैवी शमं नयेत् ॥ ३३५ ॥ संप्रलापधनभिधाय विमुग्यत इति प्रश्नस्योत्तरमाह- मृदुभिः शोधनैः शुद्धिापना वस्तयो हिताः। ज्वरप्रमोक्षेलादि । लीयत इति शीतांगश्च भवत्युष्णो पा। हिताश्च लघवो यूपा जाइलामिपजा रसाः ॥३३६॥ सदोषशब्दगिति सदोपशब्दम् । तागि च लक्षणानि रानिपात- अभ्यशोद्वर्तनस्नानधूपनाभ्यञ्जनानि च । ज्यरे एव भवन्तीति नेयम् नान्यत्र । अत एव यडू- हितानि पुनरावृत्ते ज्यरे तिक्तघृतानि च ॥ ३३७ ॥ दोपस्य बलिन इत्यादि अन्धे फेचित्पठन्ति । एतानि गुळभिप्यन्दशात्म्यानां भोजनात्पुनरागते । लक्षणानि ज्वरमोक्षकाले क्षीणेनापि दोषेण क्रियन्ते। यथा निर्वाप्यता प्रदीपेनालोको महान्क्रियते ॥ ३२०-३२४ ।। लखनोप्णोपचारादिः कमः कार्यश्च पूर्ववत् ॥३३८॥ विगतलमसंतापमव्यथं विमलेन्द्रियम् । किराततितकं तिक्ता मुस्तं पर्पटकोऽमृता। युक्तं प्रकृतिसत्त्वेन विद्यात्पुरुषमज्वरम् ॥ ३२५ ॥ घ्नन्ति पीतानि चाभ्यासात्पुनरावर्तकं ज्वरम्॥३३९॥ 'सज्वरो ज्वरमुक्तश्च विदाहीनि गुरूणि च । अनन्तरमसंजातवलो यस्वित्यादि नथं कादगीराः असात्म्यान्यन्नपानानि विरुद्धानि विवर्जयेत्॥३२६॥ पठति । तेन प्रकलादिसूत्रेणास्य ग्रंथस्यानुगुणं प्रश्नग्रंथ व्यवायमतिचेष्टाश्च स्तानमत्यशनानि च । पठंति ।। ३२९-३३९ ॥ तथा ज्वरः शमं याति प्रशान्तो जायते न च॥३२७॥ तस्यां तस्यामवस्थायां ज्वरितानां विचक्षणः । व्यायाम च व्यवायं च स्नानं चंक्रमणानि च । ज्वरक्रियाकमांपेक्षी कुर्यात्तत्र चिकित्सितम्॥३४॥ ज्वरमुक्तो न सेवेत यावन्न वलवान्भवेत् ॥ ३२८ ॥ रोगराष्ट्र सर्वभूतानामन्तकृद्दारुणो ज्वरः । संप्रति प्रशान्तज्वरलक्षणस्योत्तरम् । विगत इत्यादि। | तस्माद्विशेपतस्तस्य यतेत प्रशमें भिषक् ॥ ३४१॥" प्रकृतिसत्वेनेति सहजसत्वेन ज्वरावशिष्टो रक्ष्यच याव. उत्तानुक्तचिकित्सापरिग्रहार्थमाह-तस्यामित्यादि । ज्य. त्कालं यतो यत इति प्रश्नोस्योत्तरं, सज्वरेत्यादि । ज्वरः रचिकित्सायां ज्वरं चिकित्सितुमाह-रोगराडित्यादि । प्रशाम्यति तथा प्रशान्तो जायते न चेयनेन यत इति | ३४० ॥ ३४१॥ प्रश्नस्य ज्वरमुक्तसेव्यहेतुप्रवरूपस्योत्तर ज्ञेयं व्यवायमिति । इति । भवति चात्र। चेष्टां चेत्यत्र व्यवायं कृलापि पुनर्व्यायामं च व्यवायं चेति पाठेन व्यवायस्यात्यन्तनिषेधोच्यते । अन्ये तु प्रमादपाठ यथाक्रमं यथाप्रश्नमुक्तं ज्वरचिकित्सितम् । एवायमित्याहुः । स्नानमूर्जस्करमपि प्रभावाज्ज्वरं प्रत्यान- | अजिजेनाग्निवेशाय भूतानां हितमिच्छता ॥ ३४२ ॥ यति । यदुक्तमन्यत्र-"स्लानमाशु ज्वरं कुर्याज्ज्वरमुक्तस्य इति चरकसंहितायां चिकित्सितस्थाने तृतीयोऽध्यायः समाप्तः३ देहिनः । तस्मान्मुक्तज्वरे स्नानं विपवत्परिवर्जयेदिति” ॥ यथाक्रममिति संग्रहश्लोकः । भूतानां हितकाम्ययेत्यनेन ३२५-३२८॥ सर्वभूतहितेयं चिकित्सेति दर्शयति ॥ ३४२ ॥ असंजातवलो यस्तु ज्वरमुक्तो निपेवते । वर्यमेतन्नवस्तस्य पुनरावर्तते ज्वरः ॥ ३२९ ॥ इति चक्रदत्तकृतायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां ज्वरचिकित्सिताध्यायः तृतीयः समाप्तः ॥ ३ ॥ दुहतेषु च दोपेषु यस्य वा विनिवर्तते । स्वल्पेनाप्यपचारेण तस्य व्यावर्तते पुनः ॥ ३३०॥.