पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ चरकसंहिता। [चिकित्सितस्थानम् चतुर्थोऽध्यायः। संयोगादूपणात्तत्तु सामान्याद्गन्धवर्णयोः । रक्तस्य पित्तमाख्यातं रक्तपित्तं मनीषिभिः॥७॥ अथातो रक्तपित्तचिकित्सितं व्याख्यास्यामः । म्लीहानं च यकृच्चैव तदधिष्ठाय वर्तते । विहरन्तं जितात्मानं पञ्चगङ्गे पुनर्वसुम् । स्रोतांसि रक्तवाहीनि तन्मूलानि हि देहिनाम् ॥८॥ प्रणम्योवाच निर्मोहमग्निवेशोऽग्निवर्चसम् ॥१॥ रक्तपित्तसंज्ञानिमित्तमाह-संयोगादित्यादि । रक्तस्य सं- भगवन् रक्तपित्तस्य हेतुरुक्तः सलक्षणः । योगात्तथा रक्तस्य दूषणात्तथा रक्तस्य गंधवर्णयोः पित्ते सामा. वक्तव्यं यत्परं तस्य वक्तुमर्हसि तहुरो ॥२॥ न्याद्रक्तपित्तमिति वाक्यार्थः । रक्तपित्तस्य स्थानभाह-प्लीहानं व्याध्युत्पत्तौ ज्वरसंतापाद्रक्तपित्तोत्पत्ते ज्वरचिकित्सितमनु-चेत्यादि । वर्तत एत्यूचंमधश्च याति । वर्धत इति वा पाठः । रक्तपित्तचिकित्सितमभिधीयते ॥ पश्चगमो देश विशेषः । कस्मातहीहि वर्धत इत्याह-स्रोतांसीत्यादि । यस्मादत्ता- वक्तव्यं यत्परमिति रक्तपित्तलक्षणातिरिक्त चिकित्सितमि-स्यापि यकृत्प्लीहानी एव मुग्न्यं स्थानं तेन रक्तसंयोगाग्नि- त्यर्थः॥१॥२॥ प्पन्नस्य रक्तपित्तस्य तदेव स्थानमिति भावः ॥७॥८॥ गुरुरुवाच । सान्द्रं सपाण्डु सोहं पिच्छिलं च कफान्वितम् । "महागदं महावीर्यमग्निवच्छीव्रकारि च । श्यावारुणं सफेनं च तनु रूक्षं च बातिकम् ॥ ९ ॥ हेतुलक्षणविच्छीनं रक्तपित्तमुपाचरेत् ॥३॥ रक्तपित्तं कपायाभं कृष्णं गोमूत्रसंनिभम् । मेचकागारधूमाभमानाभं च पैत्तिकम् ॥ १० ॥ तस्योपणं तीक्ष्णमम्लं च कनि लवणानि च । धर्मश्चानविदाहश्च हेतुः पूर्व निदर्शितः॥४॥ तस्य दोषसंवन्धविशेषेण लिंगान्याह-सान्द्रमित्यादि । कपायवदाभा यस्य तत्कपायाभम् । पाटलमित्यर्थः । कृ- निदाने यद्यपि रक्तपित्तस्य हेतुलक्षणानि प्रतिपादितानि एणस्य वत्रादेः ससारागन्धकादिभिर्मसणीकृतस्य यो वर्णः स तथापीह चिकित्सापरिकरतया प्रकरणवशाखेतवः संक्षेपेण | मेचकः । ननु पित्तमेव रक्तपित्तमित्युक्तं तत्कथं पैत्तिकं लक्षणानि च प्रायः प्रादुर्भावीनि कथ्यन्ते । धर्म आतपः । भवतीत्युच्यते । सामान्यसंप्राप्तौ पित्तमेव रक्तपित्तनिर्वत के । अन्नविदाहस्तु खरूपविदाहिद्रव्यभक्षणाद्भवति, तथा पित्ते | यथा सर्वगुल्मेपु वायुः । यथा सर्वज्वरेपु पित्तमारम्भकं नान्नवहस्रोतसो दुष्टत्वादविदाहिभोजनेनापि भवति । यदुक्त- तदेव यदोल्वणेन कफेन खलक्षणकारिणा युग रक्तपित्तकर मन्यत्र-'स्रोतस्यनुवहेत्पित्तं पक्तौ वायुस्तु तिष्ठति । वि. भवति, तदा सामान्यसंप्राप्तिसंप्राप्तं पित्तमुत्सृज्य श्लेग्मणैव दाहि भुक्तमन्यद्वा तस्याप्यन्नं विदह्यते'ति ॥ ३॥ ४ ।। स्वलक्षणकारिणा व्यपदिश्यते श्लैष्मिक रक्तपित्तमिति । यथा लैष्मिके गुल्मे सामान्यसंप्राप्त्यागतं वातं परित्यज्य श्लेष्मणैव तैर्हेतुभिः समुद्दिष्टं पित्तं रक्तं प्रपद्यते । तद्योनित्वात्प्रपन्नं च वर्धते तत्प्रदूषयेत् ॥५॥ व्यपदेशो भवत्येवं वातिकेऽपि रक्तपित्ते व्याख्येयम् । यत्तु कफवातविरहितेन केवलेनैव पित्तेन बलबजनितं रक्तपित्तं तस्योप्मा द्रवो धातुर्धातोर्धातोः प्रसिच्यते । पैत्तिकरक्तपित्तलक्षणं भवति तत्पैत्तिकं रक्तपित्तमित्युच्यते । स्विद्यतस्तेन संवृद्धि भूयस्तदधिगच्छति ॥ ६॥ लक्षणेनैव दोपन्यपदेशो भवति । तेन यद्दोपजनितं रक्त- हेतुभिरित्यादिना संप्राप्तिमाह-रक्तं प्रपद्यते रक ग- पित्तं भवति तत्तद्दोपजमिति व्यपदिश्यते । श्लैष्मिकादिरक्त- च्छतीत्यर्थः । यद्यपि पित्तं स्वेदोरसोलसीकारुधिरमामाश- पित्तापेक्षया पैत्तिके रक्तपित्तेऽत्युल्वणं पित्तं भवति । यश्च पित्तस्थानानि तत्राप्यामाशयो विशेषेण पित्तस्थान- यतस्तत्रैव पित्तं स्खलक्षणानि करोति, नान्यत्र एवं व्य- मिति वचनेन खभावादेव रक्तं याति । तथापि रक्तपित्तसं-वस्थिते यदुच्यते केवलपैत्तिकस्य रक्तपित्तस्य मार्गों प्राप्तौ प्रधानस्थानादामाशयरूपापित्तस्य रक्तगमनं ज्ञेयं । नास्ति । यतो वातरक्कमधो याति कफरक्तमूर्ध्वमिति तदपि न। रक्तगमनं च पित्तस्य संप्राप्तिमहिना भवति । तद्योनित्वा- यतः पैत्तिकस्याप्यूर्ध्वगमनमधोगमनं भवेत् । परं पैत्तिकं दिति हेतुः । रक्तप्रयातस्य पित्तस्य वर्धनं ज्ञेयं । तेन तस्मा- यवूवं याति तन्मार्गमहिना कफसंयुक्तं भवति । .यचाधो द्रक्तयोनि पित्तं रक्तं प्राप्य वर्धत इत्यर्थः । उक्तं हि-याति तद्वातस्थानसंबंधात् वातानुगतं भवति । मार्गसंबं. 'असृजः पित्तं कफ मिति । तदिति । रक्तं प्रदूपयेवो धातु- धानुगतश्च दोषखलक्षणकारकखानानुबंधः । तेन पैत्तिके रिति द्रवरूपोंऽशः । धातोर्धातोरिति मांसादेः, खिद्यतः, रक्तपित्तत्वमपि एकदोषानुगं साध्यमित्यादिवचनेषु न गृह्यते । प्रसिच्यतेऽतिक्षरति, तेन पित्तोष्मा खिचमानोधातुभ्यश्च्युतेन | यतः खतंत्रो व्यक्तलिंगश्च दोषानुवन्ध्यः । तद्विपरीतस्तु धातुरूपेण धातुयुक्तं सत्पित्तं भूयोऽतितरां गच्छतीति अनुबंधस्तेन यथोक्तलक्षणकारिणा दोपेणानुबंधेन वातिक- योजना ॥ ५॥६॥ खादिव्यपदेशो रक्तपित्तेषु । न, मार्गसंबंधानुगतेन लक्षण-