पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४] चक्रदत्तव्याख्यासंचलिता। ४२५ कारिणानुबंधरूपेणेति । अन्ये तु प्रदेशांतरचितेन पित्तेन | परित्यज्य नासां यातीयादिरूपं ज्ञेयं । ऊबैगस्य त्वधोगमनेड- यदोत्तरकालं रकपित्तस्य संबंधो भवति तदैव पैत्तिक रक-धोगत्वांचाप्यत्वं भवति । अधोग मागांतरमगच्छदपि पित्तं भवतीति ब्रुयते ॥ ९-१०॥ खत एव याप्यम् । तस्मादूघ्यांधोमार्गपरिवर्तोत्र विय- क्षितः।।१३-१९॥ संसृष्टलिङ्गं संसर्गानिलिङ्गं सांनिपातिकम् । एकदोपानुगं साध्यं द्विदोपं याप्यमुच्यते ॥ ११ ॥ एकमार्ग बलवतो नातिवेगं नवोत्थितम् । यन्निदोषमसाध्यं तन्मन्दाग्नेरतिवेगवत् । रक्तपित्तं सुखे काले साध्यं स्यानिरुपद्रवम् ॥ २०॥ च्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतश्च यत् ॥ १२॥ एकमार्गमित्लादिना साध्यलक्षणम्-एकमार्गमिति । सामा- संप्रति साध्यासाध्यविभागमाह-एफलादि । एकदो- न्यवचनेऽप्यूवेमार्ग एय पूर्व लभ्यते । अधोगस्यैकमार्गगस्यापि पानुगमित्युक्तकदोपलक्षणयुक्तम् । एवं त्रिदोपगपि ज्ञेयम् । याप्यत्वान्न ग्रहणं । सुखे काले इति हेमंते शिशिरे च । अभ्र- मार्गेण तथादोपेण तथालक्षणेन साध्यासाध्ययाप्यभेदाः ननु मार्गसंबंधानुगतमपि दोपं प्रक्षिप्य द्विदोपत्वं निदोपत्वं वा गणनीयम् । तथाहि केवलं रचपित्तं न स्यादेव । तथा पृथगुताः । अत्र च साध्यलक्षणयाप्यलक्षणमेलके याप्यत्व- संप्राप्तिसंप्राप्त दोपं गृहीला मार्गसंबंधानुगतेन वायुना गेव । याप्यासाध्यमेलकेऽसाध्यतमेव । यथा एकदोपं यद- फफेन वा योगागिदोपजत्वमेव सर्वदा स्याग्नेकदोपानुगं | धोगतं तदेकदोपखारसाध्यम् । किन्त्यधोगतत्वाद्याप्यम् । साध्यमिति यदुर तत्स्यात् । तस्माद्यथोक्कमेव साधु । मंदाग्ने- यग्निदोपमधोगतमधोगतत्वेन याप्यं किंतु त्रिदोपत्वाद- रतिवेगवदिति पृथगेयासाध्यलक्षणं । तथा व्याधिभिः क्षीण- | साध्यमेवेति ज्ञेयम् । यदुक्तं-"नासाध्यः साध्यतां याति देहस्येति पृथगेव ।। ११ ॥ १२ ॥ साध्यो याति त्वसाध्यतामिति । 'साध्या याप्यत्वमायान्ति साप्याश्वासाध्यतां तथेति' च ॥२०॥ गतिरूमधश्चैव रक्तपित्तस्य दर्शिता।। ऊर्चाः सप्तविधद्वारा द्विद्वारा त्वधरा गतिः॥१३॥ अधोगस्योत्तरं प्रायः पूर्व स्यादूर्ध्वगस्य तु ॥ २१ ॥ सिग्धोष्णमुप्णरूक्षं च रक्तपित्तस्य कारणम् । सप्तच्छिद्राणि शिरसि द्वे चाधः साध्यमूर्धगम् । ऊर्ध्वगं कफसंसृष्टमधोग मारुतानुगम् । याप्यं त्वधोगर्म मार्गों द्वावसाध्यं प्रपद्यते ॥१४॥ यदा तु सर्वछिद्रेभ्यो रोमकूपेभ्य एव च । द्विमार्ग कफवाताभ्यामुभाभ्यामनुयध्यते ॥ २२ ॥ अक्षीणबलमांसस्य रक्तपित्तं यतः । वर्तते तामसङ्ग्येयां गतिं तस्याहरन्तिकीम् ॥ १५॥ तदोपदुष्टमुकिष्टं नादौ स्तम्भनमर्हति ॥ २३ ॥ यच्चोभयाभ्यां मार्गाभ्यामतिमा प्रवर्तते। तुल्यं कुणपगन्धेन रक्तं कृष्णमतीव च ॥ १६ ॥ | गलग्रहं पूतिनस्यं मूीयमरुचि ज्वरम् । गुल्म लीहानमानाहं किलासं कृच्छमूत्रतां ॥ २४ ॥ संसृष्टं कफवाताभ्यां कण्ठे सजति चापि यत् । कुष्टान्यासि वीस वर्णनाशं भगन्दरम् । यच्चाप्युपद्रवैः सर्वैर्यथोक्तैः समभिद्रुतम् ॥ १७ ॥ हारिद्रनीलहरिततानैर्वर्णरुपद्रुतम् । | बुद्धीन्द्रियोपरोधं च कुर्यात्स्तम्भितमादितः ॥२५॥ क्षीणस्य कासमानस्य यच्च तच्च न सिध्यति ॥ १८॥ | रक्तपित्तं प्रथमतः प्रवृद्ध सिद्धिमिच्छंता ॥ २६ ॥ तस्मादुपेक्ष्यं बलिनो चलदोपविचारिणा । यद्विदोपानुगं यद्वा शान्तं शान्तं प्रकुप्यति । प्रायेण हि समुत्किटमामदोपाच्छरीरिणाम् । मार्गान्मार्ग चरेद्यद्वा याप्यं पित्तमसृक् च तत्॥१९॥ वृद्धि प्रयाति पित्तामुक्तस्माल्लङ्घनमादितः ॥ २७ ॥ -गतिकृतं साध्यादिभेदं दर्शयितुं गतिभेदमेवाह-गति निग्धोणमित्यादि निदानोकमपि प्रायिकत्वाद्विशेषोपद- रूचमिखादि । गतिप्रकारांतरमप्यसाध्यंमाह सप्तच्छिद्रेत्यादि । शनार्थ पुनरिहोच्यते । प्रायःशब्देन कदाचिद्रूक्षोष्णमपि यचोभयाभ्यामित्यादिना कृष्णमतीव चेत्यंतेनासाध्यता- उत्तरमूवंगस्य हेतुर्भवति । तथा स्निग्धोष्णमपि अधोगस्येति लक्षणमाह-भत्र मार्गाभ्यामित्यनेन यौगपद्येन मार्गप्रवृ-दर्शयति । एवं च निदानमार्गानियगे सति मार्गों दोपानुबंध- त्तिर्व्यवस्थिता । किंतु प्रत्येक मार्गद्वयप्रवृत्तस्य साध्यत्वं त्वं निदानं असमीक्ष्य च इत्यत्र मार्गादि पंच पठितुं यदि पूर्वमेवोक्तत्वात् । कुणपगन्धेनेति शवगन्धेन । कण्ठे सज्ज- | अधोगे इह रूक्षोप्णमेव परं हेतुः स्यात्तस्मादधोगेऽपि स्निग्धोष्णं तीति कण्ठाहहिर्न याति । यथोक्तैरिति निदानोक्तस्तदाह उप- कदाचित्कारणं भवति । स्निग्धकृतश्च कफोऽपि अधोगे द्रवाः खल दौर्बल्यारोचकादयः खरभेदान्तोक्ताः । हारिद्र- भवति । एवमूर्ध्वगेऽपि चिंतनीयं । अर्ध्वगं . कफसंसृष्टमित्या- वर्णादिभिर्युक्तं . क्षीणस्य कासिनो न सिध्यतीति सिद्धम् । दायपि प्रायः शब्दसंबंधाप्यभिचारो ज्ञेयः । भन्नतेत्यनेन यद्धिदोपानुगमित्यनेनानुबंधरूपदोपद्धययोगांद्याप्यत्वमुच्यते य- संतर्पणोस्थितं दर्शयति । उरिलष्टमिति प्रवृत्त्युन्मुखम् दोष- त्पूर्व द्विदोपज याप्यमित्युक्तं तंदनुबंधिदोपद्वयजन्याभिप्रा-रूपमलाश्रितं । बलदोषविचारिणेति-~यदैव बलहास संप- येणेति न पौनरुक्त्यम् । मार्गान्मार्ग बरेदिति ऊर्ध्वगं मुखं । श्यति हीनदोपत्वं वा तदैव स्तंभनं कार्यम् ॥ २१-२७ ॥ ५४