पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ चरकसंहिता। [ चिकित्सितस्थानम् मार्गदोपानुवन्धं च निदानं प्रसमीक्ष्य च । | पद्मोत्पलानां किचरकः पृश्निपी प्रियङ्गुकाः । लङ्घन रक्तपित्तादौ तर्पणं वा प्रयोजयेत् ॥ २८ ॥ जले साध्यरसे तस्मिन्पेया स्याद्रक्तपित्तिनाम् ॥४२॥ हीवेरचन्दनोशीरमुस्तपर्पटकैः शृतम् । चन्दनोशीरलोध्राणां रसे तद्वत्सनागरे । केवलं तशीतं वा दद्यात्तोयं पिपासवे ॥ २९॥ किराततिक्तकोशीरमुस्तानां तद्वदेव च ॥ ४३ ॥ ऊर्ध्वगे तर्पणं पूर्व पेयां पूर्वमधोगते । धातकीधन्वयासाम्वु विल्वानां वा रसे शृताः । कालसात्म्यानुवन्धज्ञो दद्यात्प्रकृतिकल्पवित् ॥३०॥ मसूरपृश्निपर्योर्वा स्थिरा मुद्गरसेन वा ॥ ४४ ॥ जलं खजूरमृद्वीकामधूकैः सपरूपकैः । रसे हरेणुकानां वा सघृते सवलारसे । शृतशीतं प्रयोक्तव्यं तर्पणार्थे सशर्करम् ॥ ३१॥ सिद्धाः पारावतादीनां रसे वा स्युः पृथक्पृथक्४५ तर्पणं सघृतक्षौद्रं लाजाचूर्णः प्रयोजयेत् । इत्युक्ता रक्तपित्तभ्यः शीताः समधुशर्कराः । ऊर्ध्वगं रक्तपित्तं तत्पीतं काले व्यपोहति ॥ ३२॥ यवाग्वः कल्पना चैषों कार्या मांसरसेप्वपि ॥ ४६॥ मन्दाग्नेरम्लसात्म्याय तत्साम्लमपि कल्पयेत् । शालीलादिनानमाह-नीवाराः प्रशातिका जलमध्ये दाडिमामलकैर्विवादम्लार्थ चानुदापयेत् ॥ ३३ ॥ प्रायो भवन्ति । प्रियंगुः कंगुः । कोरदूपस्य रक्तपित्तहेतुत्वं संप्रति कृत्स्नं लंघनहेतुमाह-मार्गावित्यादि । तत्रोच- निष्पावमापसूपादियुक्तस्यैव महिन्ना निदाने प्रोक्तम् । अयं तु मार्गः, सामं पित्त, कफश्च दोपः, निग्धोष्णं निदानं लंघन- कपायमधुरलघुत्वात्कोरदूपो रक्तपित्तहर एव इतीह पठ्यते । प्रयोजकम् । तव्यतिरिक्त तु मार्गदि भोजनं, तर्पणं वा प्रयो- एवं गंडीरोऽपि निदाने खरसादियुक्त एव हेतुत्वेनोक्तः । जयेदिति । तर्पयतीति तर्पणमशनम् । यवागूतर्पणं वा प्रा- स तु केवलो हितैव किंवा गंडीरो द्विविधः तत्र हरितादि ह्यम् । ये तु सक्तुतर्पणं प्राहयन्ति तेषां यवागूदानपक्षो न पठितो यः स निदानं भवतीतरस्तु जलजैव शाकवर्गे पठितो संगृहीतः स्यात् । केवलमिति होवेरा दिरहितं । जलमेवैकं यः सेह कफाधिकारे रक्तपित्ते ज्ञेयः ॥ यूषवद्वा विपाचितमिति। केवलमोपद्वेषिणे पुरुषाय देयम् । पूर्वमिति पदेन पश्चावल- यूपो दाडिमाद्यम्लद्रव्ययुक्तो विपाच्यते तथायमपीत्यर्थः । हासकारकं निपेधयति । कालो हेमंतादिः । अनुबंधो दोषा- किंवा यूपयुक्तं यद्भवति तथा विपाचितमित्यर्थः । रका- नुबंधः । प्रकृतिः स्वाभाविकी द्रव्याणां गुरुलाघवादिकल्पना | क्षश्चोरकः । यूपश्च शाकं च इति यूपशाकं ॥ ३४-४६ ॥ कल्पनं संस्कार इत्यर्थः । एतेन कालं दोषानुवंधं च ज्ञात्वा | शशः सवास्तुकः शस्तो विवन्धे रक्तपित्तिनाम् । यस्य यत्खभावं द्रव्यं युक्तं भवति तेन तर्पणं यवागूर्वा कार्ये- वातोल्यणे तित्तिरिः स्यादुदुम्बररसे वृतः॥४७॥ त्यर्थः ॥ खजूरादिना जलं पडंगविधानेनैव कर्तव्यम् । एतच 'मयूरः प्लक्षनि!हे न्यग्रोधस्य च कुकुटः। जलमत्र मधुरमपि ऊर्ध्वगे कफसंस्टेऽपि रक्तपित्ते यौगिक रसे बिल्वोत्पलादीनां वर्तकक्रकरौ हितौ ॥४८॥ भवति रक्तपित्तव्याधिप्रत्यनीकलात् ॥२८-३३ ॥ तृप्यते तिक्तकैः सिद्धं तृष्णानं वा फलोदकम् । शालिपष्टिकनीवारकोरदूपप्रशातिकाः । सिद्धं विदारिगन्धाद्यैरथवा तशीतलम् ॥ ४९ ॥ श्यामाकश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम् ॥३४॥ ज्ञात्वा दोषावनुवलौ बलमाहारमेव च । मुद्दा मसूराश्चणकाः समकुष्टाढकीफलाः । जलं पिपासवे दयाद्विसर्गादल्पशोऽपि वा ॥५०॥ प्रशस्ताः सूपयूपार्थे कल्पिता रक्तपित्तिनाम् ॥ ३५॥ रक्तपित्ते यवागूनामित्यादि । आवस्थिकं भोजनमाह--शश पटोलनिस्ववेत्राग्रप्लक्षवेतसपल्लवाः। इत्यादि । अत्र शशः कपायत्वाद्रतापित्तहरो भवत्येव । विवं- किराततिक्तकं शाकं गण्डीरः सकठिल्लकः ॥ ३६॥ धहरेण वास्तुकेन संस्कारत्वाद्विवंधहरो भवति । एवं तित्तिरि- कोविदारस्य पुष्पाणि काश्मर्यस्याथ शाल्मले। मयूरादयो यद्यप्युष्णत्वेन वातहरास्तथापि रक्तपित्ते न हिता अन्नपानविधौ शाकं यच्चान्यद्रक्तपित्तनुत् ॥ ३७॥ उष्णत्वेन । ततश्च तेषां खरसादयो रक्तपित्तहराः साधने शाकार्थ शाकसात्म्यानां तच्छस्तं रक्तपित्तिनाम् । नियुज्यन्ते । तथा सति चातं रक्तपित्तं च प्रन्ति । प्रतिनियतसा- स्विन्नं वा सर्पिपा भृष्टं यूपवद्वा विपाचितम् ॥ ३८॥ धकद्रव्योपन्यासात्संयोगमहिनैव कार्यकरो भवतीति ज्ञायते । पारावतान्कपोतांश्च लावान्रक्ताक्षवर्तकान् । न शशः कपायोऽपि विधं करोति । वास्तुकस्तु संस्कारत्वात शशान्कपिञ्जलानेणान्हरिणाकालपुच्छकान् ॥३९॥ रक्तपित्तं कोपयेदित्यादि विपरीतफलसंभवो नास्ति संयोगश- रक्तपित्तहितान्विद्याद्रसास्तेषां प्रयोजयेत् । तेरचिन्त्यत्वात् । वास्तुकरसे एव शशस्य साधनप्रयोग ईपदम्लाननम्लान्या घृतभृष्टान्सशर्करान् ॥ ४० ॥ इतरसाहचर्यात् । उक्तंहि-'विपचेत्तु वास्तुकरसे शशं कफानुगे यूपशाकं दद्याद्वातानुगे रसम् । विवंधे पुरीयस्येति । इदानी विदारिगंधाद्यैः पृतमुदकमिति रक्तपित्ते यवागूनामतः कल्पः प्रवक्ष्यते ॥४१॥ आदिशब्देन शालिपादिपंचमूलशृतम् । संप्रति पानीय