पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४] चक्रदत्तव्याख्यासंवलिता। ४२७ ॥४७-५०॥ दानविपयप्रकारमाह-ज्ञात्वेलादि। दोपाविति वातकफो! | शोपेण सानुवन्धं वा यस्य संशमनी किया। पित्तं तु नायकमेव नानुवलम् । विसर्गादिति विरतेर्यावदि- | शस्यते रक्तपितस्य पुरो या तु प्रवक्ष्यते ॥ ६२ ॥ च्छमित्यर्थः । पक्षान्तरमाह-अल्पशो स्तोकं स्तोकमित्यर्थः। | आटरूपकमृद्वीकापथ्याकाथः सशर्करः। अत्र यदि बलवानग्निः शरीरं च महत्तदा विसर्गपर्यतं जलं मधुमिश्रः श्वासकासरक्तपित्तनिवर्हणः ॥ ६३ ॥ देयं विपर्यये तु पानीयं नातिपथ्यं तेनाल्पशो देयम् ॥ | आटरूपकनियूहे प्रियॉ मृत्तिकालने ।

विनीय लोभ्रं क्षौद्रं च रक्तपित्तनुदं पिवेत् ॥ ६४ ॥ निदानं रक्तपित्तस्य यत्किचिरसंप्रकाशितम् । पद्म पद्मकिजल्कं दुर्वी वास्तुकमुत्पलम् । जीवितारोग्यकामैस्तन्न सेव्यं रक्तपित्तिभिः॥५१॥ नागपुष्पं च लोधं च तेनैव विधिना पिवेत् ॥ ६५॥ इत्यन्नपानं निर्दिष्टं क्रमशो रक्तपित्तिपु । प्रपौण्डरीकं मधुकं मधु चाश्वशकृद्रसे। वक्ष्यते बहुदोपाणां कार्य चलवतां च यत् ॥ ५२ ॥ यवासभृङ्गरजसोर्मूलं वा गोशकृसे ॥ ६६ ॥ अक्षीणबलमांसस्य यस्य संतर्पणोत्थितम् । चिनीय रक्तपितघ्नं पेयं स्यात्तण्डुलाम्पुना। बहुदोपं बलवतो रक्तपित्तं शरीरिणः ॥ ५३॥ | युक्तं वा मधुसर्पिभ्या लिह्याद्गोऽश्वशकृद्रसम्॥६७॥ काले संशोधनास्य तद्धरेन्निरुपद्रवम् । खदिरस्य प्रियङ्कणां कोविदारस्य शाल्मले। विरेचनेनो भागमधोगं वमनेन च ॥ ५४॥ पुष्पचूर्णानि मधुना लिहान्ना रक्तपित्तिकः ॥ ६८॥ त्रिवृतामभयां प्राज्ञः फलान्यारग्वधस्य वा। शृङ्गाटकानां लाजानां मुस्तखर्जूरयोरपि । प्रायमाणागवाक्ष्यो; मूलमामलकानि वा ॥ ५५ ॥ लिह्याचूर्णानि मधुना पद्मानां केशरस्य च ॥ ६९ ॥ विरेचनं प्रयुञ्जीत प्रभूतमधुशर्करम् । धन्वजानामसृग्लिह्यान्मधुना मृगपक्षिणाम् । रसःप्रशस्यते तेषां रक्तपित्ते विशेषतः॥५६॥ सक्षौद्रं प्रथिते रक्ते लिह्यात्पारावतं शकृत् ॥ ७० ॥ वमनं मदनोन्मिश्रो मन्थः सक्षौद्रशर्करः । संशमन विषयमाह-वलमांसेत्यादि । शोपेणेति राजयक्ष्मणा सशर्करं वा संलिलमिथूणां रस एव वा ॥ ५७ ॥ आटरूपकमृद्दीकेयादि कामलाहरं केचिदाहुः । आटरूपक- वत्सकस्य फलं मुस्तं मदनं मधुकं मधु । नियूह इत्यादि नियंग्वादीनां मिलितानां कल्केन कर्पः क्षौद्रस्य अधोवहे रक्तपित्ते वमनं परमुच्यते ॥ ५८॥ च को ग्राह्यः परिभापावलात् । उक्तं चाग्निवेशेन-कर्प ऊर्ध्वगे शुद्धकोष्ठस्य तर्पणादिक्रमो हितः। चूर्णस्य कल्कस्य गुडिकानां च सर्वशः । शक्त्या क्षौद्रता- अधोवहे यवाग्वादिन चेत्स्यान्मारुतो चली ॥ ५९॥ दीनां काथः स्नेहेपु चूर्णवदिति । अन्ये तु ध्रुवते चूर्णादीनां रक्तपित्तनिदानवर्जनार्थमाह-निदानमित्यादि ॥ वक्ष्यते | कर्पमानत्वं खतः प्रयोगे भवति । अत्र चाटरूपक्काथः इत्यादिना संशोधनानि प्रधानभेपजत्वादुच्यते 1 अक्षीण- काथपरिभापया कार्यः कल्कश्च कल्कपरिभाषया कार्यः । यलमांस इत्यनेन सहजावलहानिरुध्यते। बलवतोरियनेन | एवंकृते भेपजभूयस्त्वं भवति । तेनाल्पमानस्य कर्पस्याक- फालकृतं बलमुच्यते काले संशोधनयोग्येऽनत्युष्णशीतकाले । र्तव्यता ॥ तेनैव विधिनेति । आटरूपकनियूहयुतं ॥ खदिर- निरुपद्रवमिति क्रियाविशेषणम् ॥ किंवा रक्तपित्तविशेषणम् । स्येत्यादौ बहुवचनांतत्याद्रक्तपित्तनुदिति विशेषणं पुरुषस्य विरेचनेनो-भागमित्यादिना अनुलोमहरणं रक्तपित्ते निषेध- ज्ञेयं ॥ धन्वजानामिति जांगलानां ॥ ६०-७० ॥ यति । उक्तं च प्रतिमार्गहरणं रक्तपित्ते विधीयत इति । रक्त उशीरकालीयकलोध्रपद्मक- पित्त विशेषत इत्यनेन रक्तपित्तादन्यत्र कल्कादयोऽपि एपां प्रियङ्गुकाकट्फलशगैरिकाः। भवंति ॥ बमनकारको योगो वमनमुच्यते । मदनस्य दोषा- पृथक्पृथक् चन्दनतुल्यभागिकाः द्यपेक्षया कादिका मात्रा कल्पे वक्ष्यमाणा ज्ञेया ॥ सशर्करे सशर्करास्तण्डुलधावनाप्लुताः ॥ ७१ ॥ सलिले तथेक्षुरसे मदनयोगादेव वमनकर्तृत्वं ज्ञेयम् । अधोगे रक्तं सपित्तं तमकं पिपासा इत्यत्रापि शुद्धकोष्ठस्यापि योज्यम् ॥ न चेत्स्यान्मारुतो वली दाहं च पीता शमयन्ति सद्यः। त्यनेन यदि मारुतो वली स्यात्तदा मांसोदनमेव देयम् । इति किराततिक्तं क्रमुकं समुस्तं ज्वरोक्त विधि सूचयति ॥ ५१-५९ ।। प्रपुण्डरीकं कमलोत्पले च ॥ ७२ ॥ चलमांसपरिक्षीणं शोकमाराध्वकर्शितम् । हीवेरमूलानि पटोलपत्रं ज्वलनादित्यसंतप्तमन्यैर्वा क्षीणमामयैः ॥ ६॥ दुरालभा पर्पटका मृणालम् । गर्भिणी स्थविरं वालं रुक्षाल्पप्रमिताशनम् । धनञ्जयोदुम्बरवेतसत्वंत अवश्यमविरेच्यं वा यं पश्येद्रक्तपित्तिनम् ॥ ६१ ॥ न्यग्रोधशालेययवासकत्वक् ॥ ७३॥