पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ चरकसंहिता। [चिकित्सितस्थानम् तुगालतावेतसतण्डुलीयं उशीरपझोत्पलचन्दनानां सशारिवं मोचरसः समझा। पस्य लोनस्य च यः प्रसादः। पृथक् पृथक् चन्दनयोजितानि सशर्करः क्षौद्रयुतः सुशीतो तेनैव कल्पेन हितानि तत्र॥ ७४॥ रक्तातियोगप्रशमाय देयः ॥ ७८॥ उशीरादौ पृथक् पृथगिति वीप्सायां प्रत्येकमुशीराणां प्रियङ्गुकाचन्दनलोध्रशारिवा- चंदनसमानां प्रयोग दर्शयति । तथाचाष्टौ प्रयोगा भवंति । मधूकमुस्ताभयधातकीजलम् । सशर्करा इति वचनेनात्र शर्करा समभागा एव देया । उक्तं समृत्प्रसादं सह प्टिकाम्बुना ह्यग्निवेशे—मापिकं हिंगुसिंधूत्थलवणायास्तु शाणिकाः । सशर्करं रक्तनिवर्हणं परम् ॥ ७९ ॥ सितोपला गुडधारा सामान्यैषां प्रकल्पना ॥ यत्र शर्करायाः कपाययोगैर्विविधैर्यथोक्तै- प्रक्षेप्यत्वं प्रक्षेपन्यायेनैव शर्करा देया॥ किरातादयोऽपि दीप्तेऽनले श्लेप्मणि निर्जिते च । पृथग्पृथक् चंदनयोजितेखनेन समचंदनत्वं प्रत्येकं द्रव्यप्र. यद्रक्तपित्तं प्रशमं न याति योगाणां ॥ तेनैव कल्पेनेलनेन सशर्करत्वं तंडुलधावनामुतत्वं तत्रानिलः स्यादनु तत्र कार्यम् ॥ ८० ॥ चोच्यते । क्रमुकं पट्टिकालोध्रम् धनंजयोऽर्जुनः । प्रियंगुः वैडूर्यादिसहस्थितं जलं वैडूर्यादिजलं ज्ञेयं । उशीरादीनां पुन्नागेति । समंगा वरालक्रांता, लज्जालुरिति ॥७१-७४॥ शीतकषाय इत्यादिना । प्रसाद इति प्रसन्नं जलं प्राह्यम् । निशि स्थिता वा सरसीकृता वा प्रियंग्वादावभयमुशीर मृत्प्रसादमिखन मृत्प्रसादोऽपि प्रायश कल्कीकृता वा मृदिता श्ता वा । आन्तरं ननु प्रक्षेप्यः ॥ एवं यष्टिकाप्रयोगोऽपि ॥ तत्रानिल: एते समस्ता गणशः पृथग्वा स्यादिति तत्र बलवान्यातः स्यात् ।। ७७-८०॥ रक्तं सपित्तं शमयन्ति योगाः॥७५॥ छागं पयः स्यात्प्रथम प्रयोगे मुद्दाः खलाजाः सयवाः सकृष्णाः सोशीरमुस्ताः सह चन्दनेन । गव्यं शृतं पञ्चगुणे जले वा। सशर्करं माक्षिकसंप्रयुक्तं वलाजले पर्युषितः कषायो रक्तं सपित्तं शमयत्युदीर्णम् ॥ ७६ ॥ विदारिगन्धादिगणैः तं वा ॥ ८१ ॥ निशिस्थितेत्यनेन किराततिक्तादीनां कल्पनामाह-निशि- द्राक्षागृतं नागरकैः ऋतं वा चलानृतं गोक्षुरकैः शृतं वा । स्थिता वेत्यनेन शीतकषायोच्यते । चूर्णग्रहणेन फांटग्रहणं सजीवकं सर्षभक ससर्पिः क्रियते । यतः सुश्रुते पाठभेदाच्च पठ्यते । क्षीर रसः पयः प्रयोज्यं सितया तं वा ॥ ८२॥ कल्कमथो कपायः शृतश्च शीतं च तथैव चूर्णम् । कल्पाः षडेते खलु भेषजानां यथोत्तरं ते लघवः प्रदिष्टा इति । एवं शतावरीगोक्षुरकैः शृतं वा शृतं पयो वाप्यथ पर्णिनीभिः। चूर्णमेव फांटस्थाने युवते । तत्र तत्र फांटग्रहणादेव स पाठः सुश्रुते प्रमाणं तदा चूर्णशब्देन च कल्पांतरमेवोच्यते । रक्तं हिनस्त्याशु विशेषतस्तु इह तु फांटस्य श्रुतत्त्वात्कृष्णात्रेयादिति पठित एव. फोटो यन्मूत्रमार्गात्सरुजं प्रयाति ॥ ८३ ॥ प्रायः । यदुक्तं-'क्षुण्णस्य सलिलात्तप्तात् मृदितादुद्धृतस्य विशेषतो विट् प्रथम प्रवृत्ते पयो मतं मोचरसेन सिद्धम् । च । यो रसानां विलस्तऽज्ञैः स फांटः संप्रकीर्तितः। तेनेह वटावरोहर्वटङ्गकैर्वा द्रवः कल्क एव सचूर्णशब्देनोच्यते फांटम् ॥ संप्रति व्यस्तसमस्तप्रयोगमेषामाहाणश इति । उशीरादिगणश हीवेरनीलोत्पलनागरैर्वा ॥ ८४ ॥ कपाययोगान्पयसा पुरा वा इति च तुगादि इति । अत्र च प्रत्येकप्रयोगे सम- चंदनत्वं श्रुतम् । तत्र पदान्तः प्रयोगो भवति । तथापि पीत्वानुयात्पयसानुशालीन् । चंदनस्य भागो देय इति व्याख्यानयन्ति वृद्धाः ॥ वला- कपाययोगैरथवा विपक्क- मेतैः पिवेत्सर्पिरतिस्रवेच्च ॥ ८५ ॥ जल इति । वलासाधितशीतजले पर्युषिताः कपाया इति शीतकपायाः।। ७५॥ ७६ ॥ वासां सशाखां सपलाशमूलां 'वैदूर्यमुक्तामणिगैरिकाणां कृत्वा कपायं कुसुमानि चास्य । मृच्छाहेमामलकोदकानाम् ।। प्रदाय कल्कं विपचेद्धृतं त- मधूदकस्येक्षुरसस्य चैव सक्षौद्रमाश्वेच निहन्ति रक्तम् ॥ ८६॥ पानाच्छमं गच्छति रक्तपित्तम् ॥ ७७ ॥- इति.वासाघृतम्।