पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ४] चक्रदत्तव्याख्यासंवलिता। ४२९ प्रयोग इति अभ्यासे ॥ सजीवकमित्यादी सजीव सप्रेमकं युक्तस्य युक्त्या मधुसर्पिपोश्च शृतं यत् सर्पिः प्रयोज्यं तथा सितया च युक्तया पेयमिति क्षारस्य चैवोत्पलनालजस्य ॥ ९॥ ज्ञेयम् ॥ पणिन्यः पणिनीचतुष्टयम् । वदशुंगोऽविकसितनव मृणालपनोत्पलकेशराणां घटपालवान् कषाययोनाविति आटरूपकादीन्कल्कीकृतान् पय तथा पलाशस्य तथा प्रियङ्गोः । सा पीत्वेत्यर्थः । एतैरिति वक्ष्यमाणैः किंवा एतैरेव कपाययोगे. तथा मधूकस्य तथासनस्य यथायोग्यतया सर्पिः साधनीयम् । अतिस्रव इत्यतिमात्ररक्तपि क्षाराः प्रयोज्या विधिनैव तेन ॥ ९२॥ तनुतावााया एव वासाया विधानानुकथनाद्वैगुण्यं । वासा शतावरीदाडिमतिन्तिडीक कुसुमकल्के च केचित्पुष्पकल्कस्यातीवालाभो भवतीति कृत्वा काकोलिमेदो मधुकं विदारीम् । प्रस्थे वृत्ते चतुष्पलं पुष्पकत्वं वदन्ति । सौदामिति वचन पिष्ट्वा च मूलं फलपूरकस्य वृत्तात्पादिकत्वं तंत्रातरप्रत्ययाज्ज्ञेयं उत्तं हि-नेहपादः स्मृतः घृत पचेत्क्षीरचतुर्गुणेन ॥ ९३ ॥ करकः कल्कवन्मधुशर्करेति । अग्निवेशेऽप्युक्तम् । 'मात्रा कासज्वरानाहविवन्धशूलं क्षौजूतानां च स्नेहकाथेपु पूर्वव'दिति पादिकं ॥ ८१-८६ ॥ तद्रक्तपित्तं च घृतं निहन्यात् । पलाशवृन्तस्य रसेन सिद्धं यत्पञ्चमूलैरथ पञ्चभिर्या तस्यैव कल्केन मधुद्रवेण । सिद्धं घृतं तच्च तदर्थकारि ॥ ९४ ॥ लिह्यादृतं वत्सककल्कसिद्ध इति शतमूलादिधृतम्। तत्समझोत्पललोध्रसिद्धम् ॥ ८७ ॥ अभ्यंगयोगादयः सर्वे ये दाहज्वरहरा उक्ताः पित्तज्वरन- स्यानायमाणाविधिरेप एव शमनकत्वेन तानादिशति । रुधिरे सपित्ते इति रमपिते । सोदुम्बरे चैव पटोलपत्रे। मधुसर्पिपोर्युक्तरयेति मात्रया युक्तास्य क्षारप्रयोगो, युक्तिशब्दो सपीपि पित्तज्वरनाशनाति मानावचने कल्कार्थप्रतिपादकः यद्यपि क्षारस्तीक्ष्ण उक्त- सर्वाणि शस्तानि च रक्तपित्ते ॥ ८८॥ स्तथापि कंठस्थकफविलथार्थ उत्पलनालादिकृतगुणानुविधाना- इति रक्तपित्तनाशकघृतवर्गः। क्षारो दीयत एव ! एवं रक्तपित्तहरलप्रभावादुत्पलनालादि- मधुद्रवेणेति पादिकेन मधुना द्रवीकृतं नायमाणायारेवं सर्पिः क्षारो भवत्येव येन तीक्ष्णानि द्रव्याणि परित्यज्योत्पलनालान्येव पूर्ववदिति । उदुंबरपटोलपत्राभ्यां चापरं । पित्तज्वरनाशनानी- क्षारार्थमाह उक्तं च वार्तिके क्षीरखामिदत्तेन-शीतं जहति त्यनेन तकलचिकित्सितवाक्यानि ज्वरहराणि ज्ञेयानि । भूयिष्ठे दग्धं सपदि सोमता मिति चेदृष्टो हि भस्मन्यपि गुणो- घृतानि पित्तज्वरहन्तृतयेहोकानि न जीर्णज्वरहन्तृतया । दय इति ॥ फलपूरको वीजपूरकः पंच पंचमूलानि रसाय- अन्ये तु यान्येव जीर्णज्वरहराणि घृतानि तान्येच. पित्तज्वर- | नोक्तानि । तदर्थकारीसनेनानंतरोक्तशतावर्यादिघृतानुकारि ॥८९-९४ ॥ हराणि भवन्ति । तेषां तु रूक्षं तेज इति ज्वरविषयतया समानत्वेन निर्दिष्टपित्तविषयलम् । प्रदेशांतरेऽपि जले दश- "कपाययोगा य इहोपदिष्टा-

  • गुणे साध्यं त्रायमाणाचतुःपलमित्यादियावरिपत्तगुल्मं विसर्पाश्च

स्ते चावपीडे भिषजा प्रयोज्या:। पैत्तिकज्वरमिति । तथा त्रायंतिकामित्यादि यावद्वातरक्त प्राणात्प्रवृत्तं रुधिरं सपित्र क्षतक्षीणे विसर्प पैत्तिके ज्वरे इत्यादीनि सकलचिकित्सिते पि- यदा भवेनिःस्मृतदुष्टदोपम् ॥ ९५ ॥ तज्वरघृतानि कर्तव्यानि-॥ ८७ ॥ ८८ ॥ रक्ते प्रदुष्टे हवपीडधन्धे दुटप्रतिश्यायशिरोविकाराः। अभ्यङ्गयोगाः परिपेचनानि रक्तं सपूयं कुणपश्च गन्धः सेकावगाहाः शयनानि वेश्म । स्याद् प्राणनाशः कृसयश्च दुष्टाः ॥९६॥ शीतो विधिर्वस्तिविधानमण्यं नीलोत्पलं गैरिकशङ्खयुक्तं पित्तज्वरे यत्प्रशमाय दृष्टम् ॥ ८९॥ सचन्दनं स्यात्तु सिताजलेन । तद्रक्तपित्ते निखिलेन कार्य नस्य तथाम्रास्थिरसः समाः कालं च मात्रांच पुरा समीक्ष्य । सधातकीमोचरसः सलोनः॥९७ ॥ सर्पिर्गुडा ये च हिताः क्षतेभ्य- द्राक्षारसस्येक्षुरसस्य नस्यं स्ते रक्तपित्तं शमयन्ति सद्यः ॥२०॥ क्षीरस्य दूर्वाखरसस्य चैव। कफानुवन्धे रुधिरे सपित्ते यवासमूलानि पलाण्डुमूलं . 'कण्टागमे स्याइथिते प्रयोगः। नस्यं तथा दाडिमपुष्पतोयम् ॥ ९८ ॥ ..