पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरकसंहिता। [ चिकित्सितस्थानम् भवति चात्र। घ्राणप्रवृत्तरक्तपित्तचिकित्सितमाह-कषाययोगा इत्याधुशी- पियालतलमित्यादी पियालतलं मधुककल्केन पयसा द्रवेण रकालीयकेत्यादिना ये कपाययोगा उक्तास्ते घ्राणप्रवृत्ते रक्तपित्ते साध्यम् । घृतं माहिपमित्यादावाम्रास्थिपूर्वराम्रास्थिरसः । स- न देयाः । अवपीडश्च द्रव्यमापोथितं कृखा पीडयित्वा रसो मार्गेयादियोगोक्तः शारिवाकमलोत्पलानि च कल्कः पयोद्रवः दीयते यः स उच्यते । अयंच निःसृते रक्तदोषे सति देयः | ज्ञेयम् । भद्रश्रियादीनि प्रलेपार्थमाह अमृणालमुशीरभेद एव विपर्यये दोषमाह रक्त इत्यादि । सिताजलेनेति शर्कराजलेन सुगंधिः कंदलः कालानुसारि शीतलम् । शिशिराश्च सर्वा नीलोत्पलादीनि अवपीडितः स्यात् ॥ ९५-९८ ॥ इत्यनेन लेप विधानं पद्मोत्पलानां च कलापवाता इति पद्मो- पियालतैलं मधुकं पयश्च त्पलसमूहजलकृतवाता इत्यर्थः ।। ९९-१०७ ॥ सिद्धं घृतं माहिपमाजकं वा। आम्रास्थिपूर्वैः पयसा च नस्यं हेतुं वृद्धि संज्ञां स्थानं लिङ्गं पृथक् प्रदुष्टस्य । सशारिवैः स्यात्कमलोत्पलैश्च ॥ ९९ ॥ मार्गों साध्यमसाध्यं याप्यं कार्यक्रमं चैव ॥१०८॥ भद्रश्रियं लोहितचन्दनं च । पानान्नमिष्टमेव च वयं संशोधनं च शमनं च प्रपौण्डरीक कमलोत्पलं च । गुरुरुक्तवान्यथावञ्चिकित्सिते रक्तपित्तस्य ॥ १०९ ॥ उशीरवाणीरजलं मृणालं इति चरकसंहितायां चिकित्सितस्थाने चतुर्थोऽध्यायः॥ सहस्रवीर्य मधुकं पयस्या ॥ १० ॥ हेतुमित्यादिनाध्यायार्थसंग्रहः ॥ १०८ ॥ १०९ ॥ शालीनुमूलानि यवासगुन्द्रा- एतथाध्यायोक्तं व्यक्तमेव ॥ इति श्रीचक्रदत्तकृतायामायु- मूलं नलानां कुशकाशयोश्च । वैददीपिकायां रक्तपित्तचिकित्सितं समाप्तम् ॥ कुचन्दनं शैवलमप्यनन्ता कालानुसार्यातृणमूलमृद्धिः ॥ १०१ ॥ पञ्चमोऽध्यायः। सूलानि पुष्पाणि च वारिजानां प्रलेपनं पुष्करिणीमृदश्च । अथातो गुल्मचिकित्सितं व्याख्यास्यामः । उदुम्बराश्वत्थमधूकलोध्राः इति ह माह भगवानात्रेयः। कषायवृक्षाः शिशिराश्च सर्व ॥ १०२॥ सर्चप्रजानां पितृवच्छरण्यः प्रदेहकल्पे परिपेचने च तथावगाहे घृततैलसिद्धौ। पुनर्वसुर्भूतभविष्यदीशः। चिकित्सितं गुल्मनियहणार्थ रक्तस्य पित्तस्य च शान्तिमिच्छ- प्रोवाच सिद्धं वदतां वरिष्ठः ॥१॥ भद्रश्रियादीनि भिषक्प्रयुख्यात् ॥ १०३॥ धारागृहं भूमिगृहं च शीतं निदानोतक्रमानुरोधाद्रक्तपित्तमनु गुल्मचिकित्सितं ब्रूते । वनं च रम्यं जलवातशीतम् । सर्वप्रजानामिलादिना गुरोः स्तुति धर्मजनकतथा तथोत्तरग्रंथ- श्रद्धेयतया भूते भविष्ये चाव्याहतज्ञानतया प्रभुरेव भवतीति वैदूर्यमुक्तामणिभाजनानां भूतभविष्यदीश इति सिद्धम् । साध्याव्यभिचारि सर्वमेव चिकि- स्पर्शाश्च दाहे शिशिराम्वुशीताः ॥ १०४ ॥ पत्राणि पुप्पाणि च बारिजानां रिसतं यद्यपि सिद्धमेव वक्तव्यं तथाप्यत्र प्रकरणे स्तुत्यर्थं क्षौमं च शीतं कदलीदलानि । सिद्धपदं ज्ञेयम् ॥१॥ प्रच्छादनार्थ शयनासनानां "विश्लेष्मपित्तातिपरिक्षयाद्वा . पद्मोत्पलानां च दलाः प्रशस्ताः ॥ १०५ ॥ तैरेव वृद्धः परिपीडितो वा । प्रियङ्गुकाचन्दनरूषितानां वेगैरुदीनुर्विहितैरधो वा स्पर्शाः प्रियाणां च वराङ्गनानाम् । वाह्याभिघातैरतिपूरणैर्वा ॥२॥ दाहे प्रशस्ताः सजलाः सुशीताः रूक्षानपानरतिसेवनैर्वा पद्मोत्पलानां च कलापवाताः॥ १०६॥ शोकेन मिथ्याप्रतिकर्मणा वा। सरिदानां हिमबहरीणां विचेष्टितैर्वा विषमातिमात्रैः चन्द्रोदयानां कमलाकराणाम् । कोष्ठे प्रकोपं समुपैति वायुः॥३॥ मनोऽनुकूलाः शिशिराश्च सर्वाः अन यद्यपि निदाने एव गुल्मस्य हेतुलक्षणान्युकानि कथाः सरक्तं शमयन्ति पित्तम् ॥ १०७ ॥ तथापि प्रकरणवशात्पुनस्तान्यभिधीयन्ते । निदानोक्ताद्विशेषश्च