पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/४६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] चक्रदत्तव्याख्यासंवलिता। कश्चिदुच्यते निदाने वायोरेव कोपेन वृद्धहेतुभिरावरणमुक्तम् ।। करोति जीर्णऽभ्यधिक प्रकोपं अतिपीडनत्यनेन तदेवोच्यते । तरेवेतीह लेष्मपित्तः मि भुक्त मृदुत्वं समुपैति यश्च । थ्याप्रतिकर्म मिथ्याकृतं बमनादिकं पंच कर्म ॥२॥३॥ वातात्स गुलमो न च तत्र रूक्षं कर्फ च पित्तं च स दूपयित्वा कपायतिक्तं कटु चोपशेते ॥९॥ प्रोडूय मार्गान्विनिवर्तय ताभ्याम् । गुल्मस्थानमाह-वस्ताविलादि वस्त्यादिषु पंचस्थानान्ये- हलीहपार्बोदवस्तिशूलं करूपाणि भवति । वस्त्यादीनीति पंचैव तथापि पंचग्रहणम- करोत्यधो याति न बद्धमार्गः॥४॥ धिकस्थान निषेधार्थ । रौधिरस्यापि गुल्मस्य गर्भाशयस्यापि पक्काशये पित्तकफाशये या पार्थस्थितत्वेन पार्श्व एवाशये भवति अन्येपां राधिरव्यतिरि- कानामेतत्पंचस्थानत्वं राधिरस्य गर्भाशय एव विशिष्टं स्थान स्थितः स्वतन्त्रः परसंथयो वा। भवति । संग्रति पृथक्त्वेन हेतुलिंगचिकित्साविधानं प्रती- स्पशोपलभ्यः परिपिण्डितत्या- यते पंचात्मकस्येत्यादि पंचात्मकस्य पंचवरूपस्य कारणानि हुल्मो यथादोपमुपैति नाम ॥५॥ पंच वातपित्तकफसनिपातरूपाणि । प्रभवत्यस्मादिति प्रभवः कफ च पित्तंचेत्यादिना संग्राप्तिमा इयंच शोणितज- कारणम् । तिष्ठत्यस्मिनिति स्थानमातिः । रजा पीडा । एपां गुल्मव्यतिरिक्तानां चतुणां संप्राप्तिः । तत्र कर्फ च पित्तं चेति | विकल्पः क्षणेऽन्यथात्वम् । शिशिरज्वरः शीतज्वरः । करो- कदाचित्पित्त कदाचित्कफः कदाचितमपि । तन कफजे | तीति पूर्वेण संवध्यते । जीर्णेऽभ्यधिकं प्रकोपं समुपैति यश्च खतंत्रो वृद्धः कफः । पित्तने खहेतुवृद्धं स्वतंत्र पित्तम् । सनि-न चोपशेते इति न सुखं जनयति ॥६-९॥ पाते च यथोक्तगुणौ पित्तकफाबुद्धय गुल्मं वायुः करोति । कहालतीक्ष्णोणविदाहिरूक्ष- वातगुल्मे खतंत्रःप्रकुपितो वायुः प्रकृतिस्थी पित्तकफाय क्रोधार्तिमद्यार्कहुताशसेवा । गुल्मं करोतीति ज्ञेयम् । मार्गानित्यूर्वाधस्तियन्मार्गान् । अधो आमाभिघातो रुधिरं च दुष्टं न यातीत्यत्र कारणं लुप्तनिर्दिष्टं तेनोवं न याति तिर्यङ्ग पैत्तस्य गुल्मस्य निमित्तमुक्तम् ॥ १०॥ यातीति शेयम् । किंवा पायोः कोष्ठयाधोगमनमेव प्रायो ज्वरः पिपासा वदनाइरागः भवति । तेन तनिषेधः साक्षादुक्तः । इतरमार्गमाननिषेधस्तु शूलं महजीर्यति भोजने च । समानन्यायतया लभ्यते । आशये इति पक्काशये । पित्ताश. स्वेदो विदाहो वणवच गुल्मः यामाशययोर्मागे एव स्वतंत्रः। स्वतंत्र इति वातगुल्मे, परसं- स्पर्शासहः पैत्तिकगुल्मरूपम् ॥ ११ ॥ श्रय इति पक्वाशये। पित्ताशयकफाशययोः कफजे पैत्तिके शीतं गुरु स्निग्धमचेटनं च निचयगुल्मे च परसंश्रयो भवतीति ज्ञेयम् । परिपीडितत्वाद्गु संपूरणं प्रस्वपनं दिवा च। ल्म इत्यनेन यथाज्ञापि लतासमूहादौ संघातेन गुल्म इति गुल्मस्य हेतुः कफसंभवस्य व्यपदिशति । तथेहापि संघातेनावस्थानाद्गुल्म विधानं व्यपदि सर्वस्तु दुष्टो निचयात्मकस्य ॥ १२ ॥ शेयुः । यथादोपमिति यथोल्वणं दोपं । नामेति च संज्ञा वातजोऽयं पित्तजोऽयमित्यादिका ॥ ४॥५॥ कदम्लेत्यादिना पित्तगुल्ममाह-आमाभिघातशब्देनामा- भिघातः पित्तजनको ज्ञेयः । रुधिरे च दुष्टमित्यनेन दुष्टाधि- वस्तौ हि नाभ्यां हृदि पार्श्वयोर्वा रान्मलभूतस्य पित्तस्य जन्म दर्शयति शीतमित्यादि । कफगुल्म- स्थानानि गुल्मस्य भवन्ति पञ्च । हेतुलक्षणकथनं । अत्रांतरे हेतुनयकथनावसाने दोपत्रयमेल- पश्चात्मकस्य प्रभवन्तु तस्य कस्य कार्यमाह-सर्वस्तु दुष्टो निचयात्मकस्येति। निचयात्मकः वक्ष्यामि लिङ्गानि चिकित्सितं च ॥६॥ सान्निपातिकः । सानिपातिकश्च निचयरूपगुल्मजन्मतया व्य- रुक्षान्नपानं विपमातिमान पदेशेन विकृतिविपमसमवायासंयोगमहिना ब दर्शयति विचेष्टितं वेगविनिग्रहश्च । ॥१०-१२॥ शोकोऽभिधातोऽतिवलक्षयश्च स्तैमित्यशीतज्वरगात्रसाद- निरनता चानिलगुल्महेतुः ॥७॥ हल्लासकासांरुचिगौरवाणि । यः स्थानसंस्थानरुजां विकल्प शैत्यं रुगल्पा कठिनोन्नतत्त्वं विद्वातसझंगलवक्रशोपम् । गुल्मस्य रूपाणि कफात्मकस्य ॥१३॥ श्यावारुणत्वं शिशिरज्यरंच निमित्तलिङ्गान्युपलभ्य गुल्मे हत्कुक्षिपाचीसशिरोरुजं च ॥८॥ द्विदोपजे दोपवलावलं च ।